View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta aśhṭādaśoadhyāyaḥ

atha aśhṭādaśoadhyāyaḥ |


arjuna uvācha |
saṃnyāsasya mahābāho tattvamichChāmi veditum |
tyāgasya cha hṛśhīkeśa pṛthakkeśiniśhūdana ‖ 1 ‖


śrībhagavānuvācha |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakśhaṇāḥ ‖ 2 ‖

tyājyaṃ dośhavadityeke karma prāhurmanīśhiṇaḥ |
yaGYadānatapaḥkarma na tyājyamiti chāpare ‖ 3 ‖

niśchayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruśhavyāghra trividhaḥ samprakīrtitaḥ ‖ 4 ‖

yaGYadānatapaḥkarma na tyājyaṃ kāryameva tat |
yaGYo dānaṃ tapaśchaiva pāvanāni manīśhiṇām ‖ 5 ‖

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha |
kartavyānīti me pārtha niśchitaṃ matamuttamam ‖ 6 ‖

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ‖ 7 ‖

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ‖ 8 ‖

kāryamityeva yatkarma niyataṃ kriyatearjuna |
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttviko mataḥ ‖ 9 ‖

na dveśhṭyakuśalaṃ karma kuśale nānuśhajjate |
tyāgī sattvasamāviśhṭo medhāvī Chinnasaṃśayaḥ ‖ 10 ‖

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeśhataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ‖ 11 ‖

aniśhṭamiśhṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvachit ‖ 12 ‖

pañchaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ‖ 13 ‖

adhiśhṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham |
vividhāścha pṛthakcheśhṭā daivaṃ chaivātra pañchamam ‖ 14 ‖

śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañchaite tasya hetavaḥ ‖ 15 ‖

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ‖ 16 ‖

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
hatvā'pi sa imāṃllokānna hanti na nibadhyate ‖ 17 ‖

GYānaṃ GYeyaṃ pariGYātā trividhā karmachodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ‖ 18 ‖

GYānaṃ karma cha kartā cha tridhaiva guṇabhedataḥ |
prochyate guṇasaṅkhyāne yathāvachChṛṇu tānyapi ‖ 19 ‖

sarvabhūteśhu yenaikaṃ bhāvamavyayamīkśhate |
avibhaktaṃ vibhakteśhu tajGYānaṃ viddhi sāttvikam ‖ 20 ‖

pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān |
vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖

yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖

niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖

anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham |
mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖

muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖

rāgī karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ |
harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ |
viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖

buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu |
prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖

pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye |
bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖

yayā dharmamadharmaṃ cha kāryaṃ chākāryameva cha |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ‖ 31 ‖

adharmaṃ dharmamiti yā manyate tamasāvṛtā |
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ‖ 32 ‖

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ‖ 33 ‖

yayā tu dharmakāmārthāndhṛtyā dhārayatearjuna |
prasaṅgena phalākāṅkśhī dhṛtiḥ sā pārtha rājasī ‖ 34 ‖

yayā svapnaṃ bhayaṃ śokaṃ viśhādaṃ madameva cha |
na vimuñchati durmedhā dhṛtiḥ sā pārtha tāmasī ‖ 35 ‖

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarśhabha |
abhyāsādramate yatra duḥkhāntaṃ cha nigachChati ‖ 36 ‖

yattadagre viśhamiva pariṇāmeamṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ‖ 37 ‖

viśhayendriyasaṃyogādyattadagreamṛtopamam |
pariṇāme viśhamiva tatsukhaṃ rājasaṃ smṛtam ‖ 38 ‖

yadagre chānubandhe cha sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ‖ 39 ‖

na tadasti pṛthivyāṃ vā divi deveśhu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ‖ 40 ‖

brāhmaṇakśhatriyaviśāṃ śūdrāṇāṃ cha parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ‖ 41 ‖

śamo damastapaḥ śauchaṃ kśhāntirārjavameva cha |
GYānaṃ viGYānamāstikyaṃ brahmakarma svabhāvajam ‖ 42 ‖

śauryaṃ tejo dhṛtirdākśhyaṃ yuddhe chāpyapalāyanam |
dānamīśvarabhāvaścha kśhātraṃ karma svabhāvajam ‖ 43 ‖

kṛśhigaurakśhyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ‖ 44 ‖

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ‖ 45 ‖

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ‖ 46 ‖

śreyānsvadharmo viguṇaḥ paradharmotsvanuśhṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiśham ‖ 47 ‖

sahajaṃ karma kaunteya sadośhamapi na tyajet |
sarvārambhā hi dośheṇa dhūmenāgnirivāvṛtāḥ ‖ 48 ‖

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiśhkarmyasiddhiṃ paramāṃ saṃnyāsenādhigachChati ‖ 49 ‖

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niśhṭhā GYānasya yā parā ‖ 50 ‖

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya cha |
śabdādīnviśhayāṃstyaktvā rāgadveśhau vyudasya cha ‖ 51 ‖

viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ‖ 52 ‖

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimuchya nirmamaḥ śānto brahmabhūyāya kalpate ‖ 53 ‖

brahmabhūtaḥ prasannātmā na śochati na kāṅkśhati |
samaḥ sarveśhu bhūteśhu madbhaktiṃ labhate parām ‖ 54 ‖

bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ |
tato māṃ tattvato GYātvā viśate tadanantaram ‖ 55 ‖

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam ‖ 56 ‖

chetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya machchittaḥ satataṃ bhava ‖ 57 ‖

machchittaḥ sarvadurgāṇi matprasādāttariśhyasi |
atha chettvamahaṅkārānna śrośhyasi vinaṅkśhyasi ‖ 58 ‖

yadahaṅkāramāśritya na yotsya iti manyase |
mithyaiśha vyavasāyaste prakṛtistvāṃ niyokśhyati ‖ 59 ‖

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ nechChasi yanmohātkariśhyasyavaśoapi tat ‖ 60 ‖

īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖

tameva śaraṇaṃ gachCha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖

iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ |
iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖

idaṃ te nātapaskāya nābhaktāya kadāchana |
na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖

ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖

na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ |
bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖

adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖

śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ |
soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖

kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā |
kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖


arjuna uvācha |
naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta |
sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖


sañjaya uvācha |
ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ |
saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖

vyāsaprasādāchChrutavānetadguhyamahaṃ param |
yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖

tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖

yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖