View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta aśhṭādaśoadhyāyaḥ
atha aśhṭādaśoadhyāyaḥ |
arjuna uvācha |
saṃnyāsasya mahābāho tattvamichChāmi veditum |
tyāgasya cha hṛśhīkeśa pṛthakkeśiniśhūdana ‖ 1 ‖
śrībhagavānuvācha |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakśhaṇāḥ ‖ 2 ‖
tyājyaṃ dośhavadityeke karma prāhurmanīśhiṇaḥ |
yaGYadānatapaḥkarma na tyājyamiti chāpare ‖ 3 ‖
niśchayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruśhavyāghra trividhaḥ samprakīrtitaḥ ‖ 4 ‖
yaGYadānatapaḥkarma na tyājyaṃ kāryameva tat |
yaGYo dānaṃ tapaśchaiva pāvanāni manīśhiṇām ‖ 5 ‖
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha |
kartavyānīti me pārtha niśchitaṃ matamuttamam ‖ 6 ‖
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ‖ 7 ‖
duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ‖ 8 ‖
kāryamityeva yatkarma niyataṃ kriyatearjuna |
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttviko mataḥ ‖ 9 ‖
na dveśhṭyakuśalaṃ karma kuśale nānuśhajjate |
tyāgī sattvasamāviśhṭo medhāvī Chinnasaṃśayaḥ ‖ 10 ‖
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeśhataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ‖ 11 ‖
aniśhṭamiśhṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvachit ‖ 12 ‖
pañchaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ‖ 13 ‖
adhiśhṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham |
vividhāścha pṛthakcheśhṭā daivaṃ chaivātra pañchamam ‖ 14 ‖
śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañchaite tasya hetavaḥ ‖ 15 ‖
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ‖ 16 ‖
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
hatvā'pi sa imāṃllokānna hanti na nibadhyate ‖ 17 ‖
GYānaṃ GYeyaṃ pariGYātā trividhā karmachodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ‖ 18 ‖
GYānaṃ karma cha kartā cha tridhaiva guṇabhedataḥ |
prochyate guṇasaṅkhyāne yathāvachChṛṇu tānyapi ‖ 19 ‖
sarvabhūteśhu yenaikaṃ bhāvamavyayamīkśhate |
avibhaktaṃ vibhakteśhu tajGYānaṃ viddhi sāttvikam ‖ 20 ‖
pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān |
vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖
yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖
niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖
anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham |
mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖
muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖
rāgī karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ |
harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ |
viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖
buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu |
prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖
pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye |
bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖
yayā dharmamadharmaṃ cha kāryaṃ chākāryameva cha |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ‖ 31 ‖
adharmaṃ dharmamiti yā manyate tamasāvṛtā |
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ‖ 32 ‖
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ‖ 33 ‖
yayā tu dharmakāmārthāndhṛtyā dhārayatearjuna |
prasaṅgena phalākāṅkśhī dhṛtiḥ sā pārtha rājasī ‖ 34 ‖
yayā svapnaṃ bhayaṃ śokaṃ viśhādaṃ madameva cha |
na vimuñchati durmedhā dhṛtiḥ sā pārtha tāmasī ‖ 35 ‖
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarśhabha |
abhyāsādramate yatra duḥkhāntaṃ cha nigachChati ‖ 36 ‖
yattadagre viśhamiva pariṇāmeamṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ‖ 37 ‖
viśhayendriyasaṃyogādyattadagreamṛtopamam |
pariṇāme viśhamiva tatsukhaṃ rājasaṃ smṛtam ‖ 38 ‖
yadagre chānubandhe cha sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ‖ 39 ‖
na tadasti pṛthivyāṃ vā divi deveśhu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ‖ 40 ‖
brāhmaṇakśhatriyaviśāṃ śūdrāṇāṃ cha parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ‖ 41 ‖
śamo damastapaḥ śauchaṃ kśhāntirārjavameva cha |
GYānaṃ viGYānamāstikyaṃ brahmakarma svabhāvajam ‖ 42 ‖
śauryaṃ tejo dhṛtirdākśhyaṃ yuddhe chāpyapalāyanam |
dānamīśvarabhāvaścha kśhātraṃ karma svabhāvajam ‖ 43 ‖
kṛśhigaurakśhyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ‖ 44 ‖
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ‖ 45 ‖
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ‖ 46 ‖
śreyānsvadharmo viguṇaḥ paradharmotsvanuśhṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiśham ‖ 47 ‖
sahajaṃ karma kaunteya sadośhamapi na tyajet |
sarvārambhā hi dośheṇa dhūmenāgnirivāvṛtāḥ ‖ 48 ‖
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiśhkarmyasiddhiṃ paramāṃ saṃnyāsenādhigachChati ‖ 49 ‖
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niśhṭhā GYānasya yā parā ‖ 50 ‖
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya cha |
śabdādīnviśhayāṃstyaktvā rāgadveśhau vyudasya cha ‖ 51 ‖
viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ‖ 52 ‖
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimuchya nirmamaḥ śānto brahmabhūyāya kalpate ‖ 53 ‖
brahmabhūtaḥ prasannātmā na śochati na kāṅkśhati |
samaḥ sarveśhu bhūteśhu madbhaktiṃ labhate parām ‖ 54 ‖
bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ |
tato māṃ tattvato GYātvā viśate tadanantaram ‖ 55 ‖
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam ‖ 56 ‖
chetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya machchittaḥ satataṃ bhava ‖ 57 ‖
machchittaḥ sarvadurgāṇi matprasādāttariśhyasi |
atha chettvamahaṅkārānna śrośhyasi vinaṅkśhyasi ‖ 58 ‖
yadahaṅkāramāśritya na yotsya iti manyase |
mithyaiśha vyavasāyaste prakṛtistvāṃ niyokśhyati ‖ 59 ‖
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ nechChasi yanmohātkariśhyasyavaśoapi tat ‖ 60 ‖
īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖
tameva śaraṇaṃ gachCha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖
iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ |
iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖
manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖
idaṃ te nātapaskāya nābhaktāya kadāchana |
na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖
ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖
na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ |
bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖
adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖
śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ |
soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖
kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā |
kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖
arjuna uvācha |
naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta |
sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖
sañjaya uvācha |
ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ |
saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖
vyāsaprasādāchChrutavānetadguhyamahaṃ param |
yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖
tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖
yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖