View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṅgā stotram
devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḻataraṅge |
śaṅkaramauḻivihāriṇi vimale mama matirāstāṃ tava padakamale ‖ 1 ‖
bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ |
nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaGYānam ‖ 2 ‖
haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḻataraṅge |
dūrīkuru mama duśhkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ‖ 3 ‖
tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam |
mātargaṅge tvayi yo bhaktaḥ kila taṃ draśhṭuṃ na yamaḥ śaktaḥ ‖ 4 ‖
patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge |
bhīśhmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye ‖ 5 ‖
kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke |
pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge ‖ 6 ‖
tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ |
narakanivāriṇi jāhnavi gaṅge kaluśhavināśini mahimottuṅge ‖ 7 ‖
punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge |
indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye ‖ 8 ‖
rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre ‖ 9 ‖
alakānande paramānande kuru karuṇāmayi kātaravandye |
tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ ‖ 10 ‖
varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kśhīṇaḥ |
athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ ‖ 11 ‖
bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye |
gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam ‖ 12 ‖
yeśhāṃ hṛdaye gaṅgā bhaktisteśhāṃ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ‖ 13 ‖
gaṅgāstotramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram |
śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ ‖ 14 ‖