View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṅgā stotram

devi! sureśvari! bhagavati! gaṅge tribhuvanatāriṇi taraḻataraṅge |
śaṅkaramauḻivihāriṇi vimale mama matirāstāṃ tava padakamale ‖ 1 ‖

bhāgīrathisukhadāyini mātastava jalamahimā nigame khyātaḥ |
nāhaṃ jāne tava mahimānaṃ pāhi kṛpāmayi māmaGYānam ‖ 2 ‖

haripadapādyataraṅgiṇi gaṅge himavidhumuktādhavaḻataraṅge |
dūrīkuru mama duśhkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ‖ 3 ‖

tava jalamamalaṃ yena nipītaṃ paramapadaṃ khalu tena gṛhītam |
mātargaṅge tvayi yo bhaktaḥ kila taṃ draśhṭuṃ na yamaḥ śaktaḥ ‖ 4 ‖

patitoddhāriṇi jāhnavi gaṅge khaṇḍita girivaramaṇḍita bhaṅge |
bhīśhmajanani he munivarakanye patitanivāriṇi tribhuvana dhanye ‖ 5 ‖

kalpalatāmiva phaladāṃ loke praṇamati yastvāṃ na patati śoke |
pārāvāravihāriṇi gaṅge vimukhayuvati kṛtataralāpāṅge ‖ 6 ‖

tava cenmātaḥ srotaḥ snātaḥ punarapi jaṭhare sopi na jātaḥ |
narakanivāriṇi jāhnavi gaṅge kaluśhavināśini mahimottuṅge ‖ 7 ‖

punarasadaṅge puṇyataraṅge jaya jaya jāhnavi karuṇāpāṅge |
indramukuṭamaṇirājitacaraṇe sukhade śubhade bhṛtyaśaraṇye ‖ 8 ‖

rogaṃ śokaṃ tāpaṃ pāpaṃ hara me bhagavati kumatikalāpam |
tribhuvanasāre vasudhāhāre tvamasi gatirmama khalu saṃsāre ‖ 9 ‖

alakānande paramānande kuru karuṇāmayi kātaravandye |
tava taṭanikaṭe yasya nivāsaḥ khalu vaikuṇṭhe tasya nivāsaḥ ‖ 10 ‖

varamiha nīre kamaṭho mīnaḥ kiṃ vā tīre śaraṭaḥ kśhīṇaḥ |
athavāśvapaco malino dīnastava na hi dūre nṛpatikulīnaḥ ‖ 11 ‖

bho bhuvaneśvari puṇye dhanye devi dravamayi munivarakanye |
gaṅgāstavamimamamalaṃ nityaṃ paṭhati naro yaḥ sa jayati satyam ‖ 12 ‖

yeśhāṃ hṛdaye gaṅgā bhaktisteśhāṃ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ‖ 13 ‖

gaṅgāstotramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram |
śaṅkarasevaka śaṅkara racitaṃ paṭhati sukhīḥ tava iti ca samāptaḥ ‖ 14 ‖