View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
annamayya kīrtana rādhā mādhava rati charitamiti
rādhāmādhavaraticaritamiti
bodhāvahaṃ śrutibhūśhaṇaṃ ‖
gahane dvāvapi gatvā gatvā
rahasi ratiṃ prerayati sati |
viharatastadā vilasantau
vihatagṛhāśau vivaśau tau ‖
lajjāśabhaḻa vilāsalīlayā
kajjalanayana vikāreṇa |
hṛjjāvyavanahita hṛdayā rati
ssajjā sambhramacapalā jātā ‖
purato yāntaṃ puruśhaṃ vakuḻaiḥ
kuraṇṭakairvā kuṭajairvā |
paramaṃ praharati paścāllagnā-
giraṃ vināsi vikirati mudaṃ ‖
hari surabhūruha mārohatīva
caraṇena kaṭiṃ saṃveśhṭya |
parirañcaṇa sampāditapulakai
ssurucirjātā sumalatikeva ‖
vidhumukhadarśana vikaḻitalajjā-
tvadharabimbaphalamāsvādya |
madhuropāyanamārgeṇa kucau
nidhivada tvā nityasukhamitā ‖
suruciraketaka sumadaḻa nakharai-
rvaracibukaṃ sā parivṛtya |
taruṇimasindhau tadīyadṛgjala-
carayugaḻaṃ saṃsaktaṃ cakāra ‖
vacana vilāsairvaśīkṛta taṃ
niculakuñja mānitadeśe |
pracurasaikate pallavaśayane-
racitaratikaḻā rāgeṇāsa ‖
abhinavakalyāṇāñcitarūpā-
vabhiniveśa saṃyatacittau |
babhūvatu statparau veṅkaṭa
vibhunā sā tadvidhinā satayā ‖
saca lajjāvīkśhaṇo bhavati taṃ
kacabharāṃ gandhaṃ ghrāpayati |
nacalaticenmānavatī tathāpi
kucasaṅgādanukūlayati ‖
avanataśirasāpyati subhagaṃ
vividhālāpairvivaśayati |
pravimala kararuharacana vilāsai
rbhuvanapati taṃ bhūśhayati ‖
latāgṛhameḻanaṃ navasai
katavaibhava saukhyaṃ dṛśhṭvā |
tatastataścarasau kelī-
vratacaryāṃ tāṃ vāñChantau |
vanakusuma viśadavaravāsanayā-
ghanasārarajogandhaiśca |
janayati pavane sapadi vikāraṃ-
vanitā puruśhau janitāśau ‖
evaṃ vicaran helā vimukha-
śrīveṅkaṭagiri devoyaṃ |
pāvanarādhāparirambhasukha-
śrī vaibhavasusthiro bhavati ‖