View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana rādhā mādhava rati charitamiti

rādhāmādhavaraticaritamiti
bodhāvahaṃ śrutibhūśhaṇaṃ ‖

gahane dvāvapi gatvā gatvā
rahasi ratiṃ prerayati sati |
viharatastadā vilasantau
vihatagṛhāśau vivaśau tau ‖

lajjāśabhaḻa vilāsalīlayā
kajjalanayana vikāreṇa |
hṛjjāvyavanahita hṛdayā rati
ssajjā sambhramacapalā jātā ‖

purato yāntaṃ puruśhaṃ vakuḻaiḥ
kuraṇṭakairvā kuṭajairvā |
paramaṃ praharati paścāllagnā-
giraṃ vināsi vikirati mudaṃ ‖

hari surabhūruha mārohatīva
caraṇena kaṭiṃ saṃveśhṭya |
parirañcaṇa sampāditapulakai
ssurucirjātā sumalatikeva ‖

vidhumukhadarśana vikaḻitalajjā-
tvadharabimbaphalamāsvādya |
madhuropāyanamārgeṇa kucau
nidhivada tvā nityasukhamitā ‖

suruciraketaka sumadaḻa nakharai-
rvaracibukaṃ sā parivṛtya |
taruṇimasindhau tadīyadṛgjala-
carayugaḻaṃ saṃsaktaṃ cakāra ‖

vacana vilāsairvaśīkṛta taṃ
niculakuñja mānitadeśe |
pracurasaikate pallavaśayane-
racitaratikaḻā rāgeṇāsa ‖

abhinavakalyāṇāñcitarūpā-
vabhiniveśa saṃyatacittau |
babhūvatu statparau veṅkaṭa
vibhunā sā tadvidhinā satayā ‖

saca lajjāvīkśhaṇo bhavati taṃ
kacabharāṃ gandhaṃ ghrāpayati |
nacalaticenmānavatī tathāpi
kucasaṅgādanukūlayati ‖

avanataśirasāpyati subhagaṃ
vividhālāpairvivaśayati |
pravimala kararuharacana vilāsai
rbhuvanapati taṃ bhūśhayati ‖

latāgṛhameḻanaṃ navasai
katavaibhava saukhyaṃ dṛśhṭvā |
tatastataścarasau kelī-
vratacaryāṃ tāṃ vāñChantau |

vanakusuma viśadavaravāsanayā-
ghanasārarajogandhaiśca |
janayati pavane sapadi vikāraṃ-
vanitā puruśhau janitāśau ‖

evaṃ vicaran helā vimukha-
śrīveṅkaṭagiri devoyaṃ |
pāvanarādhāparirambhasukha-
śrī vaibhavasusthiro bhavati ‖