View this in:
annamayya keertana raadhaa maadhava rati charitamiti
raadhaamaadhavaraticaritamiti
बोधावहं श्रुतिभूषणं ‖
gahane dvaavapi gatvaa gatvaa
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसंतौ
विहतगृहाशौ विवशौ तौ ‖
लज्जाशभळ विलासलीलया
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति
स्सज्जा संभ्रमचपला जाता ‖
पुरतो यांतं पुरुषं वकुळैः
कुरंटकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ‖
हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरंचण संपादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ‖
विधुमुखदर्शन विकळितलज्जा-
त्वधरबिंबफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ‖
सुरुचिरकेतक सुमदळ नखरै-
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगळं संसक्तं चकार ‖
वचन विलासैर्वशीकृत तं
निचुलकुंज मानितदेशे ।
प्रचुरसैकते पल्लवशयने-
रचितरतिकळा रागेणास ‖
अभिनवकल्याणांचितरूपा-
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेंकट
vibhunaa saa tadvidhinaa satayaa ‖
सच लज्जावीक्षणो भवति तं
कचभरां गंधं घ्रापयति ।
नचलतिचेन्मानवती तथापि
कुचसंगादनुकूलयति ‖
अवनतशिरसाप्यति सुभगं
vividhaalaapairvivashayati |
pravimala kararuharacana vilaasai
र्भुवनपति तं भूषयति ‖
लतागृहमेळनं नवसइ
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वांछंतौ ।
वनकुसुम विशदवरवासनया-
घनसाररजोगंधैश्च ।
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ‖
एवं विचरन् हेला विमुख-
श्रीवेंकटगिरि देवोयं ।
पावनराधापरिरंभसुख-
shree vaibhavasusthiro bhavati ‖