View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

annamayya keertana raadhaa maadhava rati charitamiti

raadhaamaadhavaraticaritamiti
बोधावहं श्रुतिभूषणं ‖

gahane dvaavapi gatvaa gatvaa
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसंतौ
विहतगृहाशौ विवशौ तौ ‖

लज्जाशभळ विलासलीलया
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति
स्सज्जा संभ्रमचपला जाता ‖

पुरतो यांतं पुरुषं वकुळैः
कुरंटकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ‖

हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरंचण संपादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ‖

विधुमुखदर्शन विकळितलज्जा-
त्वधरबिंबफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ‖

सुरुचिरकेतक सुमदळ नखरै-
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगळं संसक्तं चकार ‖

वचन विलासैर्वशीकृत तं
निचुलकुंज मानितदेशे ।
प्रचुरसैकते पल्लवशयने-
रचितरतिकळा रागेणास ‖

अभिनवकल्याणांचितरूपा-
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेंकट
vibhunaa saa tadvidhinaa satayaa ‖

सच लज्जावीक्षणो भवति तं
कचभरां गंधं घ्रापयति ।
नचलतिचेन्मानवती तथापि
कुचसंगादनुकूलयति ‖

अवनतशिरसाप्यति सुभगं
vividhaalaapairvivashayati |
pravimala kararuharacana vilaasai
र्भुवनपति तं भूषयति ‖

लतागृहमेळनं नवसइ
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वांछंतौ ।

वनकुसुम विशदवरवासनया-
घनसाररजोगंधैश्च ।
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ‖

एवं विचरन् हेला विमुख-
श्रीवेंकटगिरि देवोयं ।
पावनराधापरिरंभसुख-
shree vaibhavasusthiro bhavati ‖