View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta śhoḍaśoadhyāyaḥ
atha śhoḍaśoadhyāyaḥ |
śrībhagavānuvācha |
abhayaṃ sattvasaṃśuddhirGYānayogavyavasthitiḥ |
dānaṃ damaścha yaGYaścha svādhyāyastapa ārjavam ‖ 1 ‖
ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteśhvaloluptvaṃ mārdavaṃ hrīrachāpalam ‖ 2 ‖
tejaḥ kśhamā dhṛtiḥ śauchamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata ‖ 3 ‖
dambho darpoabhimānaścha krodhaḥ pāruśhyameva cha |
aGYānaṃ chābhijātasya pārtha sampadamāsurīm ‖ 4 ‖
daivī sampadvimokśhāya nibandhāyāsurī matā |
mā śuchaḥ sampadaṃ daivīmabhijātoasi pāṇḍava ‖ 5 ‖
dvau bhūtasargau lokeasmindaiva āsura eva cha |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ‖ 6 ‖
pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ |
na śauchaṃ nāpi chāchāro na satyaṃ teśhu vidyate ‖ 7 ‖
asatyamapratiśhṭhaṃ te jagadāhuranīśvaram |
aparasparasambhūtaṃ kimanyatkāmahaitukam ‖ 8 ‖
etāṃ dṛśhṭimavaśhṭabhya naśhṭātmānoalpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kśhayāya jagatoahitāḥ ‖ 9 ‖
kāmamāśritya duśhpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhānpravartanteaśuchivratāḥ ‖ 10 ‖
chintāmaparimeyāṃ cha pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niśchitāḥ ‖ 11 ‖
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasañchayān ‖ 12 ‖
idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviśhyati punardhanam ‖ 13 ‖
asau mayā hataḥ śatrurhaniśhye chāparānapi |
īśvaroahamahaṃ bhogī siddhoahaṃ balavānsukhī ‖ 14 ‖
āḍhyoabhijanavānasmi koanyosti sadṛśo mayā |
yakśhye dāsyāmi modiśhya ityaGYānavimohitāḥ ‖ 15 ‖
anekachittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeśhu patanti narakeaśuchau ‖ 16 ‖
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayaGYaiste dambhenāvidhipūrvakam ‖ 17 ‖
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ cha saṃśritāḥ |
māmātmaparadeheśhu pradviśhantoabhyasūyakāḥ ‖ 18 ‖
tānahaṃ dviśhataḥ krūrānsaṃsāreśhu narādhamān |
kśhipāmyajasramaśubhānāsurīśhveva yoniśhu ‖ 19 ‖
āsurīṃ yonimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ‖ 20 ‖
trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ‖ 21 ‖
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācharatyātmanaḥ śreyastato yāti parāṃ gatim ‖ 22 ‖
yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ‖ 23 ‖
tasmāchChāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
GYātvā śāstravidhānoktaṃ karma kartumihārhasi ‖ 24 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
daivāsurasampadvibhāgayogo nāma śhoḍaśoadhyāyaḥ ‖16 ‖
\cf1