View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta śhoḍaśoadhyāyaḥ

atha śhoḍaśoadhyāyaḥ |


śrībhagavānuvācha |
abhayaṃ sattvasaṃśuddhirGYānayogavyavasthitiḥ |
dānaṃ damaścha yaGYaścha svādhyāyastapa ārjavam ‖ 1 ‖

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteśhvaloluptvaṃ mārdavaṃ hrīrachāpalam ‖ 2 ‖

tejaḥ kśhamā dhṛtiḥ śauchamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata ‖ 3 ‖

dambho darpoabhimānaścha krodhaḥ pāruśhyameva cha |
aGYānaṃ chābhijātasya pārtha sampadamāsurīm ‖ 4 ‖

daivī sampadvimokśhāya nibandhāyāsurī matā |
mā śuchaḥ sampadaṃ daivīmabhijātoasi pāṇḍava ‖ 5 ‖

dvau bhūtasargau lokeasmindaiva āsura eva cha |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ‖ 6 ‖

pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ |
na śauchaṃ nāpi chāchāro na satyaṃ teśhu vidyate ‖ 7 ‖

asatyamapratiśhṭhaṃ te jagadāhuranīśvaram |
aparasparasambhūtaṃ kimanyatkāmahaitukam ‖ 8 ‖

etāṃ dṛśhṭimavaśhṭabhya naśhṭātmānoalpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kśhayāya jagatoahitāḥ ‖ 9 ‖

kāmamāśritya duśhpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhānpravartanteaśuchivratāḥ ‖ 10 ‖

chintāmaparimeyāṃ cha pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niśchitāḥ ‖ 11 ‖

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasañchayān ‖ 12 ‖

idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviśhyati punardhanam ‖ 13 ‖

asau mayā hataḥ śatrurhaniśhye chāparānapi |
īśvaroahamahaṃ bhogī siddhoahaṃ balavānsukhī ‖ 14 ‖

āḍhyoabhijanavānasmi koanyosti sadṛśo mayā |
yakśhye dāsyāmi modiśhya ityaGYānavimohitāḥ ‖ 15 ‖

anekachittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeśhu patanti narakeaśuchau ‖ 16 ‖

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayaGYaiste dambhenāvidhipūrvakam ‖ 17 ‖

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ cha saṃśritāḥ |
māmātmaparadeheśhu pradviśhantoabhyasūyakāḥ ‖ 18 ‖

tānahaṃ dviśhataḥ krūrānsaṃsāreśhu narādhamān |
kśhipāmyajasramaśubhānāsurīśhveva yoniśhu ‖ 19 ‖

āsurīṃ yonimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ‖ 20 ‖

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ‖ 21 ‖

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācharatyātmanaḥ śreyastato yāti parāṃ gatim ‖ 22 ‖

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ‖ 23 ‖

tasmāchChāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
GYātvā śāstravidhānoktaṃ karma kartumihārhasi ‖ 24 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

daivāsurasampadvibhāgayogo nāma śhoḍaśoadhyāyaḥ ‖16 ‖
\cf1