View this in:
श्रीमद् भगवद् गीत षोडशोऽध्यायः
अथ षोडशोऽध्यायः ।
श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्ग्न्यानयोगव्यवस्थितिः ।
दानं दमश्च यग्न्यश्च स्वाध्यायस्तप आर्जवम् ‖ 1 ‖
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ‖ 2 ‖
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ‖ 3 ‖
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अग्न्यानं चाभिजातस्य पार्थ संपदमासुरीम् ‖ 4 ‖
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पांडव ‖ 5 ‖
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ‖ 6 ‖
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ‖ 7 ‖
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहइतुकम् ‖ 8 ‖
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ‖ 9 ‖
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ‖ 10 ‖
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ‖ 11 ‖
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ‖ 12 ‖
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
idamasteedamapi me bhavishhyati punardhanam ‖ 13 ‖
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ‖ 14 ‖
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यग्न्यानविमोहिताः ‖ 15 ‖
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ‖ 16 ‖
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयग्न्यैस्ते दम्भेनाविधिपूर्वकम् ‖ 17 ‖
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ‖ 18 ‖
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ‖ 19 ‖
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ‖ 20 ‖
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ‖ 21 ‖
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ‖ 22 ‖
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ‖ 23 ‖
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ग्न्यात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ‖ 24 ‖
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ‖16 ‖
\cf1