View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta chaturdaśoadhyāyaḥ
atha chaturdaśoadhyāyaḥ |
śrībhagavānuvācha |
paraṃ bhūyaḥ pravakśhyāmi GYānānāṃ GYānamuttamam |
yajGYātvā munayaḥ sarve parāṃ siddhimito gatāḥ ‖ 1 ‖
idaṃ GYānamupāśritya mama sādharmyamāgatāḥ |
sargeapi nopajāyante pralaye na vyathanti cha ‖ 2 ‖
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham |
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ‖ 3 ‖
sarvayoniśhu kaunteya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ‖ 4 ‖
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam ‖ 5 ‖
tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti GYānasaṅgena chānagha ‖ 6 ‖
rajo rāgātmakaṃ viddhi tṛśhṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam ‖ 7 ‖
tamastvaGYānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata ‖ 8 ‖
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
GYānamāvṛtya tu tamaḥ pramāde sañjayatyuta ‖ 9 ‖
rajastamaśchābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ‖ 10 ‖
sarvadvāreśhu deheasminprakāśa upajāyate |
GYānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ‖ 11 ‖
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarśhabha ‖ 12 ‖
aprakāśoapravṛttiścha pramādo moha eva cha |
tamasyetāni jāyante vivṛddhe kurunandana ‖ 13 ‖
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate ‖ 14 ‖
rajasi pralayaṃ gatvā karmasaṅgiśhu jāyate |
tathā pralīnastamasi mūḍhayoniśhu jāyate ‖ 15 ‖
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamaGYānaṃ tamasaḥ phalam ‖ 16 ‖
sattvātsañjāyate GYānaṃ rajaso lobha eva cha |
pramādamohau tamaso bhavatoaGYānameva cha ‖ 17 ‖
ūrdhvaṃ gachChanti sattvasthā madhye tiśhṭhanti rājasāḥ |
jaghanyaguṇavṛttisthā adho gachChanti tāmasāḥ ‖ 18 ‖
nānyaṃ guṇebhyaḥ kartāraṃ yadā draśhṭānupaśyati |
guṇebhyaścha paraṃ vetti madbhāvaṃ soadhigachChati ‖ 19 ‖
guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimuktoamṛtamaśnute ‖ 20 ‖
arjuna uvācha |
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartate ‖ 21 ‖
śrībhagavānuvācha |
prakāśaṃ cha pravṛttiṃ cha mohameva cha pāṇḍava |
ta dveśhṭi sampravṛttāni na nivṛttāni kāṅkśhati ‖ 22 ‖
udāsīnavadāsīno guṇairyo na vichālyate |
guṇā vartanta ityeva yoavatiśhṭhati neṅgate ‖ 23 ‖
samaduḥkhasukhaḥ svasthaḥ samalośhṭāśmakāñchanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ‖ 24 ‖
mānāpamānayostulyastulyo mitrāripakśhayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa uchyate ‖ 25 ‖
māṃ cha yoavyabhichāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ‖ 26 ‖
brahmaṇo hi pratiśhṭhāhamamṛtasyāvyayasya cha |
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ‖ 27 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
guṇatrayavibhāgayogo nāma chaturdaśoadhyāyaḥ ‖14 ‖