View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta chaturdaśoadhyāyaḥ

atha chaturdaśoadhyāyaḥ |


śrībhagavānuvācha |
paraṃ bhūyaḥ pravakśhyāmi GYānānāṃ GYānamuttamam |
yajGYātvā munayaḥ sarve parāṃ siddhimito gatāḥ ‖ 1 ‖

idaṃ GYānamupāśritya mama sādharmyamāgatāḥ |
sargeapi nopajāyante pralaye na vyathanti cha ‖ 2 ‖

mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham |
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ‖ 3 ‖

sarvayoniśhu kaunteya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ‖ 4 ‖

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam ‖ 5 ‖

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti GYānasaṅgena chānagha ‖ 6 ‖

rajo rāgātmakaṃ viddhi tṛśhṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam ‖ 7 ‖

tamastvaGYānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata ‖ 8 ‖

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
GYānamāvṛtya tu tamaḥ pramāde sañjayatyuta ‖ 9 ‖

rajastamaśchābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ‖ 10 ‖

sarvadvāreśhu deheasminprakāśa upajāyate |
GYānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ‖ 11 ‖

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarśhabha ‖ 12 ‖

aprakāśoapravṛttiścha pramādo moha eva cha |
tamasyetāni jāyante vivṛddhe kurunandana ‖ 13 ‖

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate ‖ 14 ‖

rajasi pralayaṃ gatvā karmasaṅgiśhu jāyate |
tathā pralīnastamasi mūḍhayoniśhu jāyate ‖ 15 ‖

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamaGYānaṃ tamasaḥ phalam ‖ 16 ‖

sattvātsañjāyate GYānaṃ rajaso lobha eva cha |
pramādamohau tamaso bhavatoaGYānameva cha ‖ 17 ‖

ūrdhvaṃ gachChanti sattvasthā madhye tiśhṭhanti rājasāḥ |
jaghanyaguṇavṛttisthā adho gachChanti tāmasāḥ ‖ 18 ‖

nānyaṃ guṇebhyaḥ kartāraṃ yadā draśhṭānupaśyati |
guṇebhyaścha paraṃ vetti madbhāvaṃ soadhigachChati ‖ 19 ‖

guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimuktoamṛtamaśnute ‖ 20 ‖


arjuna uvācha |
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartate ‖ 21 ‖


śrībhagavānuvācha |
prakāśaṃ cha pravṛttiṃ cha mohameva cha pāṇḍava |
ta dveśhṭi sampravṛttāni na nivṛttāni kāṅkśhati ‖ 22 ‖

udāsīnavadāsīno guṇairyo na vichālyate |
guṇā vartanta ityeva yoavatiśhṭhati neṅgate ‖ 23 ‖

samaduḥkhasukhaḥ svasthaḥ samalośhṭāśmakāñchanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ‖ 24 ‖

mānāpamānayostulyastulyo mitrāripakśhayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa uchyate ‖ 25 ‖

māṃ cha yoavyabhichāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ‖ 26 ‖

brahmaṇo hi pratiśhṭhāhamamṛtasyāvyayasya cha |
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ‖ 27 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

guṇatrayavibhāgayogo nāma chaturdaśoadhyāyaḥ ‖14 ‖