View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत चतुर्दशोऽध्यायः

अथ चतुर्दशोऽध्यायः ।


श्रीभगवानुवाच ।
परं भूयः प्रवक्ष्यामि ग्न्यानानां ग्न्यानमुत्तमम् ।
यज्ग्न्यात्वा मुनयः सर्वे परां सिद्धिमितो गताः ‖ 1 ‖

इदं ग्न्यानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ‖ 2 ‖

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ‖ 3 ‖

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ‖ 4 ‖

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
nibadhnanti mahaabaaho dehe dehinamavyayam ‖ 5 ‖

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
sukhasangena badhnaati gnyaanasangena chaanagha ‖ 6 ‖

रजो रागात्मकं विद्धि तृष्णासन्गसमुद्भवम् ।
tannibadhnaati kaunteya karmasangena dehinam ‖ 7 ‖

तमस्त्वग्न्यानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ‖ 8 ‖

सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ग्न्यानमावृत्य तु तमः प्रमादे संजयत्युत ‖ 9 ‖

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ‖ 10 ‖

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ग्न्यानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ‖ 11 ‖

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ‖ 12 ‖

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ‖ 13 ‖

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ‖ 14 ‖

रजसि प्रलयं गत्वा कर्मसन्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ‖ 15 ‖

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमग्न्यानं तमसः फलम् ‖ 16 ‖

सत्त्वात्संजायते ग्न्यानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽग्न्यानमेव च ‖ 17 ‖

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ‖ 18 ‖

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ‖ 19 ‖

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ‖ 20 ‖


अर्जुन उवाच ।
कैर्लिन्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ‖ 21 ‖


श्रीभगवानुवाच ।
प्रकाशं च प्रवृत्तिं च मोहमेव च पांडव ।
त द्वेष्टि संप्रवृत्तानि न निवृत्तानि कान्क्षति ‖ 22 ‖

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेन्गते ‖ 23 ‖

समदुःखसुखः स्वस्थः समलोष्टाश्मकान्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ‖ 24 ‖

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ‖ 25 ‖

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ‖ 26 ‖

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
shaashvatasya cha dharmasya sukhasyaikaantikasya cha ‖ 27 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ‖14 ‖