View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

saundarya laharī

prathama bhāgaḥ - ānanda lahari

bhumauskhalita pādānām bhūmirevā valambanam |
tvayī jātā parādhānām tvameva śaraṇam śive ‖

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na chedevaṃ devo na khalu kuśalaḥ spanditumapi|
atastvām ārādhyāṃ hari-hara-virinchādibhi rapi
praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati‖ 1 ‖

tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkeruha-bhavaṃ
viriñchiḥ sañchinvan virachayati lokā-navikalam |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
haraḥ saṅkśhud-yainaṃ bhajati bhasitoddhūḻa navidhim‖ 2 ‖

avidyānā-manta-stimira-mihira dvīpanagarī
jaḍānāṃ chaitanya-stabaka makaranda śrutijharī |
daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau
nimagnānāṃ daṃśhṭrā muraripu varāhasya bhavati‖ 3 ‖

tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭita-varabhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ
śaraṇye lokānāṃ tava hi charaṇāveva nipuṇau ‖ 4 ‖

haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ
purā nārī bhūtvā puraripumapi kśhobha manayat |
smaroapi tvāṃ natvā ratinayana-lehyena vapuśhā
munīnāmapyantaḥ prabhavati hi mohāya mahatām ‖ 5 ‖

dhanuḥ pauśhpaṃ maurvī madhukaramayī pañcha viśikhāḥ
vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ
apāṅgātte labdhvā jagadida-manaṅgo vijayate ‖ 6 ‖

kvaṇatkāñchī-dāmā kari kalabha kumbha-stananatā
parikśhīṇā madhye pariṇata śarachchandra-vadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastā dāstāṃ naḥ puramathitu rāho-puruśhikā ‖ 7 ‖

sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte
maṇidvīpe nīpo-pavanavati chintāmaṇi gṛhe |
śivakāre mañche paramaśiva-paryaṅka nilayām
bhajanti tvāṃ dhanyāḥ katichana chidānanda-laharīm ‖ 8 ‖

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svadhiśhṭāne hṛdi maruta-mākāśa-mupari |
manoapi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme sa harahasi patyā viharase ‖ 9 ‖

sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥ
prapañchaṃ sinñntī punarapi rasāmnāya-mahasaḥ|
avāpya svāṃ bhūmiṃ bhujaganibha-madhyuśhṭa-valayaṃ
svamātmānaṃ kṛtvā svapiśhi kulakuṇḍe kuhariṇi ‖ 10 ‖

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhipi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |
chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya-
trirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ ‖ 11 ‖

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñchi-prabhṛtayaḥ |
yadālokautsukyā-damaralalanā yānti manasā
tapobhirduśhprāpāmapi giriśa-sāyujya-padavīm ‖ 12 ‖

naraṃ varśhīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patita-manudhāvanti śataśaḥ |
galadveṇībandhāḥ kuchakalaśa-vistrista-sichayā
haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ ‖ 13 ‖

kśhitau śhaṭpañchāśad-dvisamadhika-pañchāśa-dudake
hutaśe dvāśhaśhṭi-śchaturadhika-pañchāśa-danile |
divi dviḥ śhaṭ triṃśan manasi cha chatuḥśhaśhṭiriti ye
mayūkhā-steśhā-mapyupari tava pādāmbuja-yugam ‖ 14 ‖

śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām |
sakṛnna tvā natvā kathamiva satāṃ sannidadhate
madhu-kśhīra-drākśhā-madhurima-dhurīṇāḥ phaṇitayaḥ ‖ 15 ‖

kavīndrāṇāṃ chetaḥ kamalavana-bālātapa-ruchiṃ
bhajante ye santaḥ katichidaruṇāmeva bhavatīm |
viriñchi-preyasyā-staruṇatara-śrṛṅgara laharī-
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī ‖ 16 ‖

savitrībhi-rvāchāṃ chaśi-maṇi śilā-bhaṅga ruchibhi-
rvaśinyadyābhi-stvāṃ saha janani sañchintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhi-
rvachobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ ‖ 17 ‖

tanuchChāyābhiste taruṇa-taraṇi-śrīsaraṇibhi-
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ ‖ 18 ‖

mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadho
harārdhaṃ dhyāyedyo haramahiśhi te manmathakalām |
sa sadyaḥ saṅkśhobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndu-stanayugām ‖ 19 ‖

kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ
hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva
jvarapluśhṭān dṛśhṭyā sukhayati sudhādhārasirayā ‖ 20 ‖

taṭillekhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ
niśhṇṇāṃ śhaṇṇāmapyupari kamalānāṃ tava kalāṃ |
mahāpadmātavyāṃ mṛdita-malamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlāda-laharīm ‖ 21 ‖

bhavāni tvaṃ dāse mayi vitara dṛśhṭiṃ sakaruṇāṃ
iti stotuṃ vāñChan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
mukunda-bramhendra sphuṭa makuṭa nīrājitapadām ‖ 22 ‖

tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā
śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt |
yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam ‖ 23 ‖

jagatsūte dhātā hariravati rudraḥ kśhapayate
tiraskurva-nnetat svamapi vapu-rīśa-stirayati |
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva-
stavāGYā malambya kśhaṇachalitayo rbhrūlatikayoḥ ‖ 24 ‖

trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive
bhavet pūjā pūjā tava charaṇayo-ryā virachitā |
tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe
sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ ‖ 25 ‖

viriñchiḥ pañchatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |
vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā
mahāsaṃhāreasmin viharati sati tvatpati rasau ‖ 26 ‖

japo jalpaḥ śilpaṃ sakalamapi mudrāvirachanā
gatiḥ prādakśhiṇya-kramaṇa-maśanādyā huti-vidhiḥ |
praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā
saparyā paryāya-stava bhavatu yanme vilasitam ‖ 27 ‖

sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ
vipadyante viśve vidhi-śatamakhādyā diviśhadaḥ |
karālaṃ yat kśhvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅka mahimā ‖ 28 ‖

kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam |
praṇamreśhveteśhu prasabha-mupayātasya bhavanaṃ
bhavasyabhyutthāne tava parijanokti-rvijayate ‖ 29 ‖

svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito
niśhevye nitye tvā mahamiti sadā bhāvayati yaḥ |
kimāścharyaṃ tasya trinayana-samṛddhiṃ tṛṇayato
mahāsaṃvartāgni-rvirachayati nīrājanavidhiṃ ‖ 30 ‖

chatuḥ-śhaśhṭayā tantraiḥ sakala matisandhāya bhuvanaṃ
sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ |
punastva-nnirbandhā dakhila-puruśhārthaika ghaṭanā-
svatantraṃ te tantraṃ kśhititala mavātītara-didam ‖ 31 ‖

śivaḥ śaktiḥ kāmaḥ kśhiti-ratha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakra-stadanu cha parā-māra-harayaḥ |
amī hṛllekhābhi-stisṛbhi-ravasāneśhu ghaṭitā
bhajante varṇāste tava janani nāmāvayavatām ‖ 32 ‖

smaraṃ yoniṃ lakśhmīṃ tritaya-mida-mādau tava mano
rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ |
bhajanti tvāṃ chintāmaṇi-guṇanibaddhākśha-valayāḥ
śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai ‖ 33 ‖

śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakśhoruha-yugaṃ
tavātmānaṃ manye bhagavati navātmāna-managham |
ataḥ śeśhaḥ śeśhītyaya-mubhaya-sādhāraṇatayā
sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ ‖ 34 ‖

manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi
tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param |
tvameva svātmānaṃ pariṇmayituṃ viśva vapuśhā
chidānandākāraṃ śivayuvati bhāvena bibhṛśhe ‖ 35 ‖

tavāGYachakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ
paraṃ śambhu vande parimilita-pārśvaṃ parachitā |
yamārādhyan bhaktyā ravi śaśi śuchīnā-maviśhaye
nirāloke 'loke nivasati hi bhāloka-bhuvane ‖ 36 ‖

viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ
śivaṃ seve devīmapi śivasamāna-vyavasitām |
yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe
vidhūtānta-rdhvāntā vilasati chakorīva jagatī ‖ 37 ‖

samunmīlat saṃvitkamala-makarandaika-rasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacharaṃ |
yadālāpā-daśhṭādaśa-guṇita-vidyāpariṇatiḥ
yadādatte dośhād guṇa-makhila-madbhyaḥ paya iva ‖ 38 ‖

tava svādhiśhṭhāne hutavaha-madhiśhṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ cha samayām |
yadāloke lokān dahati mahasi krodha-kalite
dayārdrā yā dṛśhṭiḥ śiśira-mupachāraṃ rachayati ‖ 39 ‖

taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā
sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuśham |
tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ
niśheve varśhantaṃ-haramihira-taptaṃ tribhuvanam ‖ 40 ‖

tavādhāre mūle saha samayayā lāsyaparayā
navātmāna manye navarasa-mahātāṇḍava-naṭam |
ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā
sanāthābhyāṃ jaGYe janaka jananīmat jagadidam ‖ 41 ‖

dvitīya bhāgaḥ - saundarya laharī

gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ ‖
sa nīḍeyachChāyā-chChuraṇa-śakalaṃ chandra-śakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiśhaṇāṃ ‖ 42 ‖

dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ
ghanasnigdha-ślakśhṇaṃ chikura nikurumbaṃ tava śive |
yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso
vasantyasmin manye balamathana vāṭī-viṭapinām ‖ 43 ‖

tanotu kśhemaṃ na-stava vadanasaundaryalaharī
parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ|
vahantī- sindūraṃ prabalakabarī-bhāra-timira
dviśhāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam ‖ 44 ‖

arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharuchim |
darasmere yasmin daśanaruchi kiñjalka-ruchire
sugandhau mādyanti smaradahana chakśhu-rmadhulihaḥ ‖ 45 ‖

lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat
dvitīyaṃ tanmanye makuṭaghaṭitaṃ chandraśakalam |
viparyāsa-nyāsā dubhayamapi sambhūya cha mithaḥ
sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ ‖ 46 ‖

bhruvau bhugne kiñchidbhuvana-bhaya-bhaṅgavyasanini
tvadīye netrābhyāṃ madhukara-ruchibhyāṃ dhṛtaguṇam |
dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ
prakośhṭe muśhṭau cha sthagayate nigūḍhāntara-mume ‖ 47 ‖

ahaḥ sūte savya tava nayana-markātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā |
tṛtīyā te dṛśhṭi-rdaradalita-hemāmbuja-ruchiḥ
samādhatte sandhyāṃ divasar-niśayo-rantaracharīm ‖ 48 ‖

viśālā kalyāṇī sphutaruchi-rayodhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurā''bhogavatikā |
avantī dṛśhṭiste bahunagara-vistāra-vijayā
dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate ‖ 49 ‖

kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ
kaṭākśha-vyākśhepa-bhramarakalabhau karṇayugalam |
amuñchntau dṛśhṭvā tava navarasāsvāda-taralau
asūyā-saṃsargā-dalikanayanaṃ kiñchidaruṇam ‖ 50 ‖

śive śaṅgārārdrā taditarajane kutsanaparā
sarośhā gaṅgāyāṃ giriśacharite vismayavatī |
harāhibhyo bhītā sarasiruha saubhāgya-jananī
sakhīśhu smerā te mayi janani dṛśhṭiḥ sakaruṇā ‖ 51 ‖

gate karṇābhyarṇaṃ garuta iva pakśhmāṇi dadhatī
purāṃ bhettu-śchittapraśama-rasa-vidrāvaṇa phale |
ime netre gotrādharapati-kulottaṃsa-kalike
tavākarṇākṛśhṭa smaraśara-vilāsaṃ kalayataḥ‖ 52 ‖

vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā
vibhāti tvannetra tritaya mida-mīśānadayite |
punaḥ sraśhṭuṃ devān druhiṇa hari-rudrānuparatān
rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva ‖ 53 ‖

pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye
dayāmitrai rnetrai-raruṇa-dhavala-śyāma ruchibhiḥ |
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum
trayāṇāṃ tīrthānā-mupanayasi sambheda-managham ‖ 54 ‖

nimeśhonmeśhābhyāṃ pralayamudayaṃ yāti jagati
tavetyāhuḥ santo dharaṇidhara-rājanyatanaye |
tvadunmeśhājjātaṃ jagadida-maśeśhaṃ pralayataḥ
paretrātuṃ śaṃṅke parihṛta-nimeśhā-stava dṛśaḥ ‖ 55 ‖

tavāparṇe karṇe japanayana paiśunya chakitā
nilīyante toye niyata manimeśhāḥ śapharikāḥ |
iyaṃ cha śrī-rbaddhachChada\emdaś puṭakavāṭaṃ kuvalayaṃ
jahāti pratyūśhe niśi cha vighatayya praviśati‖ 56 ‖

dṛśā drāghīyasyā daradalita nīlotpala ruchā
davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive |
anenāyaṃ dhanyo bhavati na cha te hāniriyatā
vane vā harmye vā samakara nipāto himakaraḥ ‖ 57 ‖

arālaṃ te pālīyugala-magarājanyatanaye
na keśhā-mādhatte kusumaśara kodaṇḍa-kutukam |
tiraśchīno yatra śravaṇapatha-mullṅyya vilasan
apāṅga vyāsaṅgo diśati śarasandhāna dhiśhaṇām ‖ 58 ‖

sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ
chatuśchakraṃ manye tava mukhamidaṃ manmatharatham |
yamāruhya druhya tyavaniratha markenducharaṇaṃ
mahāvīro māraḥ pramathapataye sajjitavate ‖ 59 ‖

sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ
pibnatyāḥ śarvāṇi śravaṇa-chulukābhyā-maviralam |
chamatkāraḥ-ślāghāchalita-śirasaḥ kuṇḍalagaṇo
jhaṇatkaraistāraiḥ prativachana-māchaśhṭa iva te ‖ 60 ‖

asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi
tvadīyo nedīyaḥ phalatu phala-masmākamuchitam |
vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ
samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ ‖ 61 ‖

prakṛtyā''raktāyā-stava sudati dandachChadarucheḥ
pravakśhye sadṛśyaṃ janayatu phalaṃ vidrumalatā |
na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ
tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā ‖ 62 ‖

smitajyotsnājālaṃ tava vadanachandrasya pibatāṃ
chakorāṇā-māsī-datirasatayā chañchu-jaḍimā |
ataste śītāṃśo-ramṛtalaharī māmlaruchayaḥ
pibantī svachChandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā ‖ 63 ‖

aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā
japāpuśhpachChāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadṛśha-dachChachChavimayi
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuśhā ‖ 64 ‖

raṇe jitvā daityā napahṛta-śirastraiḥ kavachibhiḥ
nivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ |
viśākhendropendraiḥ śaśiviśada-karpūraśakalā
vilīyante mātastava vadanatāmbūla-kabalāḥ ‖ 65 ‖

vipañchyā gāyantī vividha-mapadānaṃ paśupate-
stvayārabdhe vaktuṃ chalitaśirasā sādhuvachane |
tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇīṃ nichulayati cholena nibhṛtam ‖ 66 ‖

karagreṇa spṛśhṭaṃ tuhinagiriṇā vatsalatayā
giriśeno-dastaṃ muhuradharapānākulatayā |
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
kathaṅkaraṃ brūma-stava chubukamopamyarahitam ‖ 67 ‖

bhujāśleśhānnityaṃ puradamayituḥ kanṭakavatī
tava grīvā dhatte mukhakamalanāla-śriyamiyam |
svataḥ śvetā kālā garu bahula-jambālamalinā
mṛṇālīlālityaṃ vahati yadadho hāralatikā ‖ 68 ‖

gale rekhāstisro gati gamaka gītaika nipuṇe
vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ |
virājante nānāvidha-madhura-rāgākara-bhuvāṃ
trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te ‖ 69 ‖

mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ
chaturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ
chaturṇāṃ śīrśhāṇāṃ sama-mabhayahastārpaṇa-dhiyā ‖ 70 ‖

nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume |
kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakśhmī-charaṇatala-lākśhārasa-chaṇam ‖ 71 ‖

samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham |
yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaḍiti ‖ 72 ‖

amū te vakśhojā-vamṛtarasa-māṇikya kutupau
na sandehaspando nagapati patāke manasi naḥ |
pibantau tau yasmā davidita vadhūsaṅga rasikau
kumārāvadyāpi dviradavadana-krauñchdalanau ‖ 73 ‖

vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |
kuchābhogo bimbādhara-ruchibhi-rantaḥ śabalitāṃ
pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te ‖ 74 ‖

tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥ pārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat
kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā ‖ 75 ‖

harakrodha-jvālāvalibhi-ravalīḍhena vapuśhā
gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ |
samuttasthau tasmā-dachalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti ‖ 76 ‖

yadetatkālindī-tanutara-taraṅgākṛti śive
kṛśe madhye kiñchijjanani tava yadbhāti sudhiyām |
vimardā-danyonyaṃ kuchakalaśayo-rantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm ‖ 77 ‖

sthiro gaṅgā vartaḥ stanamukula-romāvali-latā
kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ |
rate-rlīlāgāraṃ kimapi tava nābhirgirisute
beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate ‖ 78 ‖

nisarga-kśhīṇasya stanataṭa-bhareṇa klamajuśho
namanmūrte rnārītilaka śanakai-struṭyata iva |
chiraṃ te madhyasya truṭita taṭinī-tīra-taruṇā
samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye ‖ 79 ‖

kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau
kaśhantau-daurmūle kanakakalaśābhau kalayatā |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhm devī trivali lavalīvallibhiriva ‖ 80 ‖

gurutvaṃ vistāraṃ kśhitidharapatiḥ pārvati nijāt
nitambā-dāchChidya tvayi haraṇa rūpeṇa nidadhe |
ataste vistīrṇo gururayamaśeśhāṃ vasumatīṃ
nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati cha ‖ 81 ‖

karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ
ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vidhiGYe jānubhyāṃ vibudha karikumbha dvayamasi ‖ 82 ‖

parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niśhaṅgau jaṅghe te viśhamaviśikho bāḍha-makṛta |
yadagre dṛsyante daśaśaraphalāḥ pādayugalī
nakhāgrachChanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ ‖ 83 ‖

śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥ śerasi dayayā dehi charaṇau |
yaya^^oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī
yayo-rlākśhā-lakśhmī-raruṇa harichūḍāmaṇi ruchiḥ ‖ 84 ‖

namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ
tavāsmai dvandvāya sphuṭa-ruchi rasālaktakavate |
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnā-mīśānaḥ pramadavana-kaṅkelitarave ‖ 85 ‖

mṛśhā kṛtvā gotraskhalana-matha vailakśhyanamitaṃ
lalāṭe bhartāraṃ charaṇakamale tāḍayati te |
chirādantaḥ śalyaṃ dahanakṛta munmūlitavatā
tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā ‖ 86 ‖

himānī hantavyaṃ himagirinivāsaika-chaturau
niśāyāṃ nidrāṇaṃ niśi-charamabhāge cha viśadau |
varaṃ lakśhmīpātraṃ śriya-matisṛhanto samayināṃ
sarojaṃ tvatpādau janani jayata-śchitramiha kim ‖ 87 ‖

padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām |
kathaṃ vā bāhubhyā-mupayamanakāle purabhidā
yadādāya nyastaṃ dṛśhadi dayamānena manasā ‖ 88 ‖

nakhai-rnākastrīṇāṃ karakamala-saṅkocha-śaśibhiḥ
tarūṇāṃ divyānāṃ hasata iva te chaṇḍi charaṇau |
phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau ‖ 89 ‖

dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati |
tavāsmin mandāra-stabaka-subhage yātu charaṇe
nimajjan majjīvaḥ karaṇacharaṇaḥ śhṭcharaṇatām ‖ 90 ‖

padanyāsa-krīḍā parichaya-mivārabdhu-manasaḥ
skhalantaste khelaṃ bhavanakalahaṃsā na jahati |
atasteśhāṃ śikśhāṃ subhagamaṇi-mañjīra-raṇita-
chChalādāchakśhāṇaṃ charaṇakamalaṃ chārucharite ‖ 91 ‖

gatāste mañchatvaṃ druhiṇa hari rudreśvara bhṛtaḥ
śivaḥ svachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ |
tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam ‖ 92 ‖

arālā keśeśhu prakṛti saralā mandahasite
śirīśhābhā chitte dṛśhadupalaśobhā kuchataṭe |
bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viśhaye
jagattratuṃ śambho-rjayati karuṇā kāchidaruṇā ‖ 93 ‖

kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ
kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte ‖ 94 ‖

purārante-rantaḥ puramasi tata-stvacharaṇayoḥ
saparyā-maryādā taralakaraṇānā-masulabhā |
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ ‖ 95 ‖

kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |
mahādevaṃ hitvā tava sati satīnā-macharame
kuchabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ ‖ 96 ‖

girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido
hareḥ patnīṃ padmāṃ harasahacharī-madritanayām |
turīyā kāpi tvaṃ duradhigama-nissīma-mahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiśhi ‖ 97 ‖

kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava charaṇa-nirṇejanajalam |
prakṛtyā mūkānāmapi cha kavitā0kāraṇatayā
kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām ‖ 98 ‖

sarasvatyā lakśhmyā vidhi hari sapatno viharate
rateḥ pativratyaṃ śithilapati ramyeṇa vapuśhā |
chiraṃ jīvanneva kśhapita-paśupāśa-vyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān ‖ 99 ‖

pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ
sudhāsūte-śchandropala-jalalavai-raghyarachanā |
svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ
tvadīyābhi-rvāgbhi-stava janani vāchāṃ stutiriyam ‖ 100 ‖

saundayalahari mukhyastotraṃ saṃvārtadāyakam |
bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ ‖
saundaryalahari stotraṃ sampūrṇaṃ