View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva bhujaṅga prayāta stotram
kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīśhṭasandāyakāya |
yatīndrairupāsyāṅghripāthoruhāya
prabodhapradātre namaḥ śaṅkarāya ‖1‖
cidānandarūpāya cinmudrikodya-
tkarāyeśaparyāyarūpāya tubhyam |
mudā gīyamānāya vedottamāṅgaiḥ
śritānandadātre namaḥ śaṅkarāya ‖2‖
jaṭājūṭamadhye purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhoḥ
gale mallikāmālikāvyājataste
vibhātīti manye guro kiṃ tathaiva ‖3‖
nakhenduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya |
mahāmohapāthonidherbāḍabāya
praśāntāya kurmo namaḥ śaṅkarāya ‖4‖
praṇamrāntaraṅgābjabodhapradātre
divārātramavyāhatosrāya kāmam |
kśhapeśāya citrāya lakśhma kśhayābhyāṃ
vihīnāya kurmo namaḥ śaṅkarāya ‖5‖
praṇamrāsyapāthojamodapradātre
sadāntastamastomasaṃhārakartre |
rajanyā mapīddhaprakāśāya kurmo
hyapūrvāya pūśhṇe namaḥ śaṅkarāya ‖6‖
natānāṃ hṛdabjāni phullāni śīghraṃ
karomyāśu yogapradānena nūnam |
prabodhāya cetthaṃ sarojāni dhatse
praphullāni kiṃ bho guro brūhi mahyam ‖7‖
prabhādhūtacandrāyutāyākhileśhṭa-
pradāyānatānāṃ samūhāya śīghram|
pratīpāya namraughaduḥkhāghapaṅkte-
rmudā sarvadā syānnamaḥ śaṅkarāya ‖8‖
viniśhkāsitānīśa tattvāvabodhā -
nnatānāṃ manobhyo hyananyāśrayāṇi |
rajāṃsi prapannāni pādāmbujātaṃ
guro raktavastrāpadeśādbibharśhi ‖9‖
matervedaśīrśhādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākśhaiḥ |
tateḥ pāpabṛndasya śīghraṃ nihantre
smitāsyāya kurmo namaḥ śaṅkarāya ‖10‖
suparvoktigandhena hīnāya tūrṇaṃ
purā toṭakāyākhilaGYānadātre|
pravālīyagarvāpahārasya kartre
padābjamradimnā namaḥ śaṅkarāya ‖11‖
bhavāmbhodhimagnānjanānduḥkhayuktān
javāduddidhīrśhurbhavānityahoaham |
viditvā hi te kīrtimanyādṛśāmbho
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ‖12‖
‖iti śrīśaṅkarācārya bhujaṅgaprayātastotram‖