View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva bhujaṅga prayāta stotram


kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīśhṭasandāyakāya |
yatīndrairupāsyāṅghripāthoruhāya
prabodhapradātre namaḥ śaṅkarāya ‖1‖

cidānandarūpāya cinmudrikodya-
tkarāyeśaparyāyarūpāya tubhyam |
mudā gīyamānāya vedottamāṅgaiḥ
śritānandadātre namaḥ śaṅkarāya ‖2‖

jaṭājūṭamadhye purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhoḥ
gale mallikāmālikāvyājataste
vibhātīti manye guro kiṃ tathaiva ‖3‖

nakhenduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya |
mahāmohapāthonidherbāḍabāya
praśāntāya kurmo namaḥ śaṅkarāya ‖4‖

praṇamrāntaraṅgābjabodhapradātre
divārātramavyāhatosrāya kāmam |
kśhapeśāya citrāya lakśhma kśhayābhyāṃ
vihīnāya kurmo namaḥ śaṅkarāya ‖5‖

praṇamrāsyapāthojamodapradātre
sadāntastamastomasaṃhārakartre |
rajanyā mapīddhaprakāśāya kurmo
hyapūrvāya pūśhṇe namaḥ śaṅkarāya ‖6‖

natānāṃ hṛdabjāni phullāni śīghraṃ
karomyāśu yogapradānena nūnam |
prabodhāya cetthaṃ sarojāni dhatse
praphullāni kiṃ bho guro brūhi mahyam ‖7‖

prabhādhūtacandrāyutāyākhileśhṭa-
pradāyānatānāṃ samūhāya śīghram|
pratīpāya namraughaduḥkhāghapaṅkte-
rmudā sarvadā syānnamaḥ śaṅkarāya ‖8‖

viniśhkāsitānīśa tattvāvabodhā -
nnatānāṃ manobhyo hyananyāśrayāṇi |
rajāṃsi prapannāni pādāmbujātaṃ
guro raktavastrāpadeśādbibharśhi ‖9‖

matervedaśīrśhādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākśhaiḥ |
tateḥ pāpabṛndasya śīghraṃ nihantre
smitāsyāya kurmo namaḥ śaṅkarāya ‖10‖

suparvoktigandhena hīnāya tūrṇaṃ
purā toṭakāyākhilaGYānadātre|
pravālīyagarvāpahārasya kartre
padābjamradimnā namaḥ śaṅkarāya ‖11‖

bhavāmbhodhimagnānjanānduḥkhayuktān
javāduddidhīrśhurbhavānityahoaham |
viditvā hi te kīrtimanyādṛśāmbho
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ‖12‖

‖iti śrīśaṅkarācārya bhujaṅgaprayātastotram‖