View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

शिव भुजंग प्रयात स्तोत्रम्


कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्यान्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शन्कराय ‖1‖

cidaanandaroopaaya cinmudrikodya-
tkaraayeshaparyaayaroopaaya tubhyam |
मुदा गीयमानाय वेदोत्तमान्गैः
श्रितानन्ददात्रे नमः शन्कराय ‖2‖

जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ‖3‖

nakhenduprabhaadhootanamraalihaardaa-
ndhakaaravrajaayaabjamandasmitaaya |
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय कुर्मो नमः शन्कराय ‖4‖

प्रणम्रान्तरन्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शन्कराय ‖5‖

प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शन्कराय ‖6‖

नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ‖7‖

प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपन्क्ते-
र्मुदा सर्वदा स्यान्नमः शन्कराय ‖8‖

विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं
guro raktavastraapadeshaadbibharshhi ‖9‖

matervedasheershhaadhvasampraapakaayaa-
नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय कुर्मो नमः शन्कराय ‖10‖

सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलग्न्यानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शन्कराय ‖11‖

भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशाम्भो
सुखं निर्विशन्कः स्वपिम्यस्तयत्नः ‖12‖

‖iti shreeshankaraacaarya bhujangaprayaatastotram‖