View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

nārāyaṇa sūktam

oṃ saha nā'vavatu | saha nau' bhunaktu | saha rya'ṃ karavāvahai | tejasvivadhī'tamastu mā vi'dviśhāvahai'' ‖ oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

oṃ ‖ sahasraśīr'śhaṃ devaṃ viśvākśha'ṃ viśvaśa'mbhuvam | viśva'ṃ rāya'ṇaṃ devamakśhara'ṃ paramaṃ padam | viśvataḥ para'mānnityaviśvaṃ nā'rāyaṇagṃ ha'rim | viśva'mevedaṃ puru'śha-stadviśva-mupa'jīvati | patiṃ viśva'syātmeśva'ragṃ śāśva'tagṃ śiva-machyutam | yaṇaṃ ma'hāGYeyaviśvātmā'naṃ parāya'ṇam | yaṇapa'ro jyotitmā nā'rāyaṇaḥ pa'raḥ | yaṇapara'ṃ brahma tattvaṃ nā'rāyaṇaḥ pa'raḥ | yaṇapa'ro dhyā dhyānaṃ nā'rāyaṇaḥ pa'raḥ | yaccha' kiñchijjagatsarvadṛśyate'' śrūyateapi' vā ‖

anta'rbahiścha' tatsarvavyāpya nā'rāyaṇaḥ sthi'taḥ | anantamavyaya'ṃ kavigṃ sa'mudreanta'ṃ viśvaśa'mbhuvam | padmakośa-pra'tīśaghṛdaya'ṃ chāpyadhomu'kham | adho' niśhṭyā vi'tasyānte bhyāmu'pari tiśhṭha'ti | jvālalāku'laṃ bhā viśvasyāya'tanaṃ ma'hat | santata'gṃ śilābhi'stu lambatyākośasanni'bham | tasyānte' suśhiragṃ kśhmaṃ tasmin'' sarvaṃ prati'śhṭhitam | tasya madhye' mahāna'gnir-viśvārchi'r-viśvato'mukhaḥ | soagra'bhugvibha'jantiśhṭha-nnāhā'ramajaraḥ kaviḥ | tiryardhvama'dhaśśā raśmaya'stasya santa'tā | sanpaya'ti svaṃ dehamāpā'datalamasta'kaḥ | tasyamadhye vahni'śikhā aṇīyo''rdhvā vyavasthi'taḥ | lato'-yada'madhyasthād-vidhyulle'kheva bhāsva'rā | raśūka'vattanvī tā bhā''svatyaṇūpa'mā | tasyā''ḥ śikhāyā ma'dhye paramā''tmā vyavasthi'taḥ | sa brahma sa śivaḥ sa hariḥ sendraḥ soakśha'raḥ paramaḥ svarāṭ ‖

ṛtagṃ satyaṃ pa'raṃ brahma puruśha'ṃ kṛśhṇapiṅga'lam | ūrdhvare'taṃ vi'rūpā'kśhaviśvarū'pāya vai namo nama'ḥ ‖

oṃ yaṇāya' vidmahe' vāsudevāya' dhīmahi | tanno' viśhṇuḥ prachodayā''t ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖