View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nārāyaṇa sūktam
oṃ saha nā'vavatu | saha nau' bhunaktu | saha vīrya'ṃ karavāvahai | tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ‖ oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ ‖ sahasraśīr'śhaṃ devaṃ viśvākśha'ṃ viśvaśa'mbhuvam | viśva'ṃ nārāya'ṇaṃ devamakśhara'ṃ paramaṃ padam | viśvataḥ para'mānnityaṃ viśvaṃ nā'rāyaṇagṃ ha'rim | viśva'mevedaṃ puru'śha-stadviśva-mupa'jīvati | patiṃ viśva'syātmeśva'ragṃ śāśva'tagṃ śiva-machyutam | nārāyaṇaṃ ma'hāGYeyaṃ viśvātmā'naṃ parāya'ṇam | nārāyaṇapa'ro jyotirātmā nā'rāyaṇaḥ pa'raḥ | nārāyaṇapara'ṃ brahma tattvaṃ nā'rāyaṇaḥ pa'raḥ | nārāyaṇapa'ro dhyātā dhyānaṃ nā'rāyaṇaḥ pa'raḥ | yaccha' kiñchijjagatsarvaṃ dṛśyate'' śrūyateapi' vā ‖
anta'rbahiścha' tatsarvaṃ vyāpya nā'rāyaṇaḥ sthi'taḥ | anantamavyaya'ṃ kavigṃ sa'mudreanta'ṃ viśvaśa'mbhuvam | padmakośa-pra'tīkāśagṃ hṛdaya'ṃ chāpyadhomu'kham | adho' niśhṭyā vi'tasyānte nābhyāmu'pari tiśhṭha'ti | jvālamālāku'laṃ bhātī viśvasyāya'tanaṃ ma'hat | santata'gṃ śilābhi'stu lambatyākośasanni'bham | tasyānte' suśhiragṃ sūkśhmaṃ tasmin'' sarvaṃ prati'śhṭhitam | tasya madhye' mahāna'gnir-viśvārchi'r-viśvato'mukhaḥ | soagra'bhugvibha'jantiśhṭha-nnāhā'ramajaraḥ kaviḥ | tiryagūrdhvama'dhaśśāyī raśmaya'stasya santa'tā | santāpaya'ti svaṃ dehamāpā'datalamasta'kaḥ | tasyamadhye vahni'śikhā aṇīyo''rdhvā vyavasthi'taḥ | nīlato'-yada'madhyasthād-vidhyulle'kheva bhāsva'rā | nīvāraśūka'vattanvī pītā bhā''svatyaṇūpa'mā | tasyā''ḥ śikhāyā ma'dhye paramā''tmā vyavasthi'taḥ | sa brahma sa śivaḥ sa hariḥ sendraḥ soakśha'raḥ paramaḥ svarāṭ ‖
ṛtagṃ satyaṃ pa'raṃ brahma puruśha'ṃ kṛśhṇapiṅga'lam | ūrdhvare'taṃ vi'rūpā'kśhaṃ viśvarū'pāya vai namo nama'ḥ ‖
oṃ nārāyaṇāya' vidmahe' vāsudevāya' dhīmahi | tanno' viśhṇuḥ prachodayā''t ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖