View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

naaraayaNa sooktam

oM saha naa'vavatu | saha nau' bhunaktu | saha veerya'M karavaavahai | tejasvinaavadhee'tamastu maa vi'dvishhaavahai'' ‖ oM shaaMtiH shaaMtiH shaaMti'H ‖

oM ‖ sahasrasheer'shhaM devaM vishvaakshha'M vishvasha'Mbhuvam | vishva'M naaraaya'NaM devamakshhara'M paramaM padam | vishvataH para'maannityaM vishvaM naa'raayaNagM ha'rim | vishva'mevedaM puru'shha-stadvishva-mupa'jeevati | patiM vishva'syaatmeshva'ragM shaashva'tagM shiva-machyutam | naaraayaNaM ma'haagnyeyaM vishvaatmaa'naM paraaya'Nam | naaraayaNapa'ro jyotiraatmaa naa'raayaNaH pa'raH | naaraayaNapara'M brahma tattvaM naa'raayaNaH pa'raH | naaraayaNapa'ro dhyaataa dhyaanaM naa'raayaNaH pa'raH | yaccha' kiMchijjagatsarvaM dRRishyate'' shrooyate.api' vaa ‖

aMta'rbahishcha' tatsarvaM vyaapya naa'raayaNaH sthi'taH | anaMtamavyaya'M kavigM sa'mudre.aMta'M vishvasha'Mbhuvam | padmakosha-pra'teekaashagM hRRidaya'M chaapyadhomu'kham | adho' nishhTyaa vi'tasyaaMte naabhyaamu'pari tishhTha'ti | jvaalamaalaaku'laM bhaatee vishvasyaaya'tanaM ma'hat | santata'gM shilaabhi'stu laMbatyaakoshasanni'bham | tasyaaMte' sushhiragM sookshhmaM tasmin'' sarvaM prati'shhThitam | tasya madhye' mahaana'gnir-vishvaarchi'r-vishvato'mukhaH | so.agra'bhugvibha'jaMtishhTha-nnaahaa'ramajaraH kaviH | tiryagoordhvama'dhashshaayee rashmaya'stasya saMta'taa | saMtaapaya'ti svaM dehamaapaa'datalamasta'kaH | tasyamadhye vahni'shikhaa aNeeyo''rdhvaa vyavasthi'taH | neelato'-yada'madhyasthaad-vidhyulle'kheva bhaasva'raa | neevaarashooka'vattanvee peetaa bhaa''svatyaNoopa'maa | tasyaa''H shikhaayaa ma'dhye paramaa''tmaa vyavasthi'taH | sa brahma sa shivaH sa hariH seMdraH so.akshha'raH paramaH svaraaT ‖

RRitagM satyaM pa'raM brahma purushha'M kRRishhNapiMga'lam | oordhvare'taM vi'roopaa'kshhaM vishvaroo'paaya vai namo nama'H ‖

oM naaraayaNaaya' vidmahe' vaasudevaaya' dheemahi | tanno' vishhNuH prachodayaa''t ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖