View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

नारायण सूक्तम्

ह ना'ववतु | ह नौ' भुनक्तु | वीर्यं' करवावहै | तेस्विनावधी'तमस्तु मा वि'द्विषावहै'' ‖ ॐ शांतिः शांतिः शान्तिः' ‖

ॐ ‖ स्रशीर्'षं देवं विश्वाक्षं' विश्वशं'भुवम् | विश्वं' नाराय'णं देक्षरं' पमं पदम् | विश्वतः पर'मान्नित्यं विश्वं ना'राणग्^म् ह'रिम् | विश्व'मेवेदं पुरु'-स्तद्विश्व-मुप'जीवति | पतिं विश्व'स्यात्मेश्व'गं शाश्व'तग्^म् शिव-मच्युतम् | नाराणं म'हाज्ञेयं विश्वात्मा'नं राय'णम् | नाराणप'रो ज्योतिरात्मा ना'राणः प'रः | नाराणपरं' ब्रह्म तत्त्वं ना'राणः प'रः | नाराणप'रो ध्याता ध्यानं ना'राणः प'रः | यच्च' किञ्चिज्जगत्सर्वं दृश्यते'' श्रूतेऽपि' वा ‖

अन्त'र्बहिश्च' तत्सर्वं व्याप्य ना'राणः स्थि'तः | अनंमव्ययं' विग्^म् स'मुद्रेऽन्तं' विश्वशं'भुवम् | द्मकोश-प्र'तीकागं हृदयं' चाप्यधोमु'खम् | अधो' निष्ट्या वि'तस्याते नाभ्यामु'परि तिष्ठ'ति | ज्वामालाकु'लं भाती विश्वस्याय'नं म'हत् | सन्तत'ग्^म् शिलाभि'स्तु लंत्याकोसन्नि'भम् | तस्यान्ते' सुषिरग्^म् सूक्ष्मं तस्मिन्'' र्वं प्रति'ष्ठितम् | तस्य मध्ये' हान'ग्निर्-विश्वार्चि'र्-विश्वतो'मुखः | सोऽग्र'भुग्विभ'जंतिष्ठ-न्नाहा'रमरः विः | तिर्यगूर्ध्वम'धश्शायी श्मय'स्तस्य सन्त'ता | तापय'ति स्वं देहमापा'दतमस्त'कः | तस्यध्ये वह्नि'शिखा णीयो''र्ध्वा व्यवस्थि'तः | नीलतो'-यद'मध्यस्थाद्-विध्युल्ले'खे भास्व'रा | नीवाशूक'वत्तन्वी पीता भा''स्वत्यणूप'मा | तस्या''ः शिखाया म'ध्ये रमा''त्मा व्यवस्थि'तः | स ब्रह्म स शिवः स हरिः सेंद्रः सोऽक्ष'रः पमः स्वराट् ‖

ऋतग्^म् त्यं प'रं ब्रह्म पुरुषं' कृष्णपिङ्ग'लम् | र्ध्वरे'तं वि'रूपा'क्षं विश्वरू'पा वै नमो नमः' ‖

नाराणाय' विद्महे' वासुदेवाय' धीमहि | तन्नो' विष्णुः प्रचोदया''त् ‖

ॐ शांतिः शांतिः शान्तिः' ‖