View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nakśhatra sūktam (nakśhatreśhṭi)
taittirīya brahmaṇam | aśhṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1
oṃ ‖ agnirna'ḥ pātu kṛtti'kāḥ | nakśha'traṃ devami'ndriyam | idamā'sāṃ vichakśhaṇam | havirāsaṃ ju'hotana | yasya bhānti' raśmayo yasya' ketava'ḥ | yasyemā viśvā bhuva'nāni sarvā'' | sa kṛtti'kābhirabhisaṃvasā'naḥ | agnirno' devassu'vite da'dhātu ‖ 1 ‖
prajāpa'te rohiṇīve'tu patnī'' | viśvarū'pā bṛhatī chitrabhā'nuḥ | sā no' yaGYasya' suvite da'dhātu | yathā jīve'ma śaradassavī'rāḥ | rohiṇī devyuda'gātpurastā''t | viśvā' rūpāṇi' pratimoda'mānā | prajāpa'tigṃ haviśhā' vardhaya'ntī | priyā devānāmupa'yātu yaGYam ‖ 2 ‖
somo rājā' mṛgaśīrśheṇa āgann' | śivaṃ nakśha'traṃ priyama'sya dhāma' | āpyāya'māno bahudhā jane'śhu | reta'ḥ prajāṃ yaja'māne dadhātu | yatte nakśha'traṃ mṛgaśīrśhamasti' | priyagṃ rā'jan priyata'maṃ priyāṇā''m | tasmai' te soma haviśhā' vidhema | śanna' edhi dvipade śaṃ chatu'śhpade ‖ 3 ‖
ārdrayā' rudraḥ pratha'mā na eti | śreśhṭho' devānāṃ pati'raghniyānā''m | nakśha'tramasya haviśhā' vidhema | mā na'ḥ prajāgṃ rī'riśhanmota vīrān | heti rudrasya pari'ṇo vṛṇaktu | ārdrā nakśha'traṃ juśhatāgṃ havirna'ḥ | pramuñchamā'nau duritāni viśvā'' | apāghaśag'ṃ sannudatāmarā'tim | ‖ 4‖
puna'rno devyadi'tispṛṇotu | puna'rvasūnaḥ punaretā''ṃ yaGYam | puna'rno devā abhiya'ntu sarve'' | puna'ḥ punarvo haviśhā' yajāmaḥ | evā na devyadi'tiranarvā | viśva'sya bhartrī jaga'taḥ pratiśhṭhā | puna'rvasū haviśhā' vardhaya'ntī | priyaṃ devānā-mapye'tu pātha'ḥ ‖ 5‖
bṛhaspati'ḥ prathamaṃ jāya'mānaḥ | tiśhya'ṃ nakśha'tramabhi samba'bhūva | śreśhṭho' devānāṃ pṛta'nāsujiśhṇuḥ | diśoanu sarvā abha'yanno astu | tiśhya'ḥ purastā'duta ma'dhyato na'ḥ | bṛhaspati'rnaḥ pari'pātu paśchāt | bādhe'tāndveśho abha'yaṃ kṛṇutām | suvīrya'sya pata'yasyāma ‖ 6 ‖
idagṃ sarpebhyo' havira'stu juśhṭam'' | āśreśhā yeśhā'manuyanti cheta'ḥ | ye antari'kśhaṃ pṛthivīṃ kśhiyanti' | te na'ssarpāso havamāga'miśhṭhāḥ | ye ro'chane sūryasyāpi' sarpāḥ | ye diva'ṃ devīmanu'sañchara'nti | yeśhā'maśreśhā a'nuyanti kāmam'' | tebhya'ssarpebhyo madhu'majjuhomi ‖ 7 ‖
upa'hūtāḥ pitaro ye maghāsu' | mano'javasassukṛta'ssukṛtyāḥ | te no nakśha'tre havamāga'miśhṭhāḥ | svadhābhi'ryaGYaṃ praya'taṃ juśhantām | ye a'gnidagdhā yeana'gnidagdhāḥ | ye''mullokaṃ pitara'ḥ kśhiyanti' | yāg^ścha' vidmayāgṃ u' cha na pra'vidma | maghāsu' yaGYagṃ sukṛ'taṃ juśhantām ‖ 8‖
gavāṃ patiḥ phalgu'nīnāmasi tvam | tada'ryaman varuṇamitra chāru' | taṃ tvā' vayagṃ sa'nitārag'ṃ sanīnām | jīvā jīva'ntamupa saṃvi'śema | yenemā viśvā bhuva'nāni sañji'tā | yasya' devā a'nusaṃyanti cheta'ḥ | aryamā rājā'jarastu vi'śhmān | phalgu'nīnāmṛśhabho ro'ravīti ‖ 9 ‖
śreśhṭho' devānā''ṃ bhagavo bhagāsi | tattvā' viduḥ phalgu'nīstasya' vittāt | asmabhya'ṃ kśhatramajarag'ṃ suvīryam'' | gomadaśva'vadupasannu'deha | bhago'ha dātā bhaga itpra'dātā | bhago' devīḥ phalgu'nīrāvi'veśa | bhagasyettaṃ pra'savaṃ ga'mema | yatra' devaissa'dhamāda'ṃ madema | ‖ 10 ‖
āyātu devassa'vitopa'yātu | hiraṇyaye'na suvṛtā rathe'na | vahan, hastag'ṃ subhag'ṃ vidmanāpa'sam | prayachCha'ntaṃ papu'riṃ puṇyamachCha' | hastaḥ praya'chCha tvamṛtaṃ vasī'yaḥ | dakśhi'ṇena prati'gṛbhṇīma enat | dātāra'madya sa'vitā vi'deya | yo no hastā'ya prasuvāti' yaGYam ‖11 ‖
tvaśhṭā nakśha'tramabhye'ti chitrām | subhagṃ sa'saṃyuvatigṃ rācha'mānām | niveśaya'nnamṛtānmartyāg'ścha | rūpāṇi' pigṃśan bhuva'nāni viśvā'' | tannastvaśhṭā tadu' chitrā vicha'śhṭām | tannakśha'traṃ bhūridā a'stu mahyam'' | tanna'ḥ prajāṃ vīrava'tīgṃ sanotu | gobhi'rno aśvaissama'naktu yaGYam ‖ 12 ‖
vāyurnakśha'tramabhye'ti niśhṭyā''m | tigmaśṛ'ṅgo vṛśhabho roru'vāṇaḥ | samīrayan bhuva'nā mātariśvā'' | apa dveśhāg'ṃsi nudatāmarā'tīḥ | tanno' vāyastadu niśhṭyā' śṛṇotu | tannakśha'traṃ bhūridā a'stu mahyam'' | tanno' devāso anu'jānantu kāmam'' | yathā tare'ma duritāni viśvā'' ‖ 13 ‖
dūramasmachChatra'vo yantu bhītāḥ | tadi'ndrāgnī kṛ'ṇutāṃ tadviśā'khe | tanno' devā anu'madantu yaGYam | paśchāt purastādabha'yanno astu | nakśha'trāṇāmadhi'patnī viśā'khe | śreśhṭhā'vindrāgnī bhuva'nasya gopau | viśhū'chaśśatrū'napabādha'mānau | apakśhudha'nnudatāmarā'tim | ‖ 14 ‖
pūrṇā paśchāduta pūrṇā purastā''t | unma'dhyataḥ pau''rṇamāsī ji'gāya | tasyā''ṃ devā adhi'saṃvasa'ntaḥ | uttame nāka' iha mā'dayantām | pṛthvī suvarchā' yuvatiḥ sajośhā''ḥ | paurṇamāsyuda'gāchChobha'mānā | āpyāyaya'ntī duritāni viśvā'' | uruṃ duhāṃ yaja'mānāya yaGYam |
ṛddhyāsma' havyairnama'sopasadya' | mitraṃ devaṃ mi'tradheya'ṃ no astu | anūrādhān, haviśhā' vardhaya'ntaḥ | śataṃ jī'vema śaradaḥ savī'rāḥ | chitraṃ nakśha'tramuda'gātpurastā''t | anūrādhā sa iti yadvada'nti | tanmitra e'ti pathibhi'rdevayānai''ḥ | hiraṇyayairvita'tairantari'kśhe ‖ 16 ‖
indro'' jyeśhṭhāmanu nakśha'trameti | yasmi'n vṛtraṃ vṛ'tra tūrye' tatāra' | tasmi'nvaya-mamṛtaṃ duhā'nāḥ | kśhudha'ntarema duri'tiṃ duri'śhṭim | purandarāya' vṛśhabhāya' dhṛśhṇave'' | aśhā'ḍhāya saha'mānāya mīḍhuśhe'' | indrā'ya jyeśhṭhā madhu'madduhā'nā | uruṃ kṛ'ṇotu yaja'mānāya lokam | ‖ 17 ‖
mūla'ṃ prajāṃ vīrava'tīṃ videya | parā''chyetu nirṛ'tiḥ parāchā | gobhirnakśha'traṃ paśubhissama'ktam | aha'rbhūyādyaja'mānāya mahyam'' | aha'rno adya su'vite da'dātu | mūlaṃ nakśha'tramiti yadvada'nti | parā'chīṃ vāchā nirṛ'tiṃ nudāmi | śivaṃ prajāyai' śivama'stu mahyam'' ‖ 18 ‖
yā divyā āpaḥ paya'sā sambabhūvuḥ | yā antari'kśha uta pārthi'vīryāḥ | yāsā'maśhāḍhā a'nuyanti kāmam'' | tā na āpaḥ śagg syonā bha'vantu | yāścha kūpyā yāścha' nādyā''ssamudriyā''ḥ | yāścha' vaiśantīruta prā'sachīryāḥ | yāsā'maśhāḍhā madhu' bhakśhaya'nti | tā na āpaḥ śagg syonā bha'vantu ‖19 ‖
tanno viśve upa' śṛṇvantu devāḥ | tada'śhāḍhā abhisaṃya'ntu yaGYam | tannakśha'traṃ prathatāṃ paśubhya'ḥ | kṛśhirvṛśhṭiryaja'mānāya kalpatām | śubhrāḥ kanyā' yuvataya'ssupeśa'saḥ | karmakṛta'ssukṛto' vīryā'vatīḥ | viśvā''n devān, haviśhā' vardhaya'ntīḥ | aśhāḍhāḥ kāmamupā'yantu yaGYam ‖ 20 ‖
yasmin brahmābhyaja'yatsarva'metat | amuñcha' lokamidamū'cha sarvam'' | tanno nakśha'tramabhijidvijitya' | śriya'ṃ dadhātvahṛ'ṇīyamānam | ubhau lokau brahma'ṇā sañji'temau | tanno nakśha'tramabhijidvicha'śhṭām | tasmi'nvayaṃ pṛta'nāssañja'yema | tanno' devāso anu'jānantu kāmam'' ‖ 21 ‖
śṛṇvanti' śroṇāmamṛta'sya gopām | puṇyā'masyā upa'śṛṇomi vācham'' | mahīṃ devīṃ viśhṇu'patnīmajūryām | pratīchī' menāgṃ haviśhā' yajāmaḥ | tredhā viśhṇu'rurugāyo vicha'krame | mahīṃ diva'ṃ pṛthivīmantari'kśham | tachChroṇaitiśrava'-ichChamā'nā | puṇyagg ślokaṃ yaja'mānāya kṛṇvatī ‖ 22 ‖
aśhṭau devā vasa'vassomyāsa'ḥ | chata'sro devīrajarāḥ śravi'śhṭhāḥ | te yaGYaṃ pā''ntu raja'saḥ purastā''t | saṃvatsarīṇa'mamṛtagg' svasti | yaGYaṃ na'ḥ pāntu vasa'vaḥ purastā''t | dakśhiṇato''bhiya'ntu śravi'śhṭhāḥ | puṇyannakśha'tramabhi saṃvi'śāma | mā no arā'tiraghaśagṃsā'gann' ‖ 23 ‖
kśhatrasya rājā varu'ṇoadhirājaḥ | nakśha'trāṇāgṃ śatabhi'śhagvasi'śhṭhaḥ | tau devebhya'ḥ kṛṇuto dīrghamāyu'ḥ | śatagṃ sahasrā' bheśhajāni' dhattaḥ | yaGYanno rājā varu'ṇa upa'yātu | tanno viśve' abhi saṃya'ntu devāḥ | tanno nakśha'tragṃ śatabhi'śhagjuśhāṇam | dīrghamāyuḥ prati'radbheśhajāni' ‖ 24 ‖
aja eka'pāduda'gātpurastā''t | viśvā' bhūtāni' prati moda'mānaḥ | tasya' devāḥ pra'savaṃ ya'nti sarve'' | prośhṭhapadāso' amṛta'sya gopāḥ | vibhrāja'mānassamidhā na ugraḥ | ā'ntari'kśhamaruhadagandyām | tagṃ sūrya'ṃ devamajameka'pādam | prośhṭhapadāso anu'yanti sarve'' ‖ 25 ‖
ahi'rbudhniyaḥ pratha'mā na eti | śreśhṭho' devānā'muta mānu'śhāṇām | taṃ brā''hmaṇāsso'mapāssomyāsa'ḥ | prośhṭhapadāso' abhira'kśhanti sarve'' | chatvāra eka'mabhi karma' devāḥ | prośhṭhapadā sa iti yān, vada'nti | te budhniya'ṃ pariśhadyagg' stuvanta'ḥ | ahig'ṃ rakśhanti nama'sopasadya' ‖ 26 ‖
pūśhā revatyanve'ti panthā''m | puśhṭipatī' paśupā vāja'bastyau | imāni' havyā praya'tā juśhāṇā | sugairno yānairupa'yātāṃ yaGYam | kśhudrān paśūn ra'kśhatu revatī' naḥ | gāvo' no aśvāgṃ anve'tu pūśhā | annagṃ rakśha'ntau bahudhā virū'pam | vājag'ṃ sanutāṃ yaja'mānāya yaGYam ‖ 27 ‖
tadaśvinā'vaśvayujopa'yātām | śubhaṅgami'śhṭhau suyame'bhiraśvai''ḥ | svaṃ nakśha'tragṃ haviśhā yaja'ntau | madhvāsampṛ'ktau yaju'śhā sama'ktau | yau devānā''ṃ bhiśhajau'' havyavāhau | viśva'sya dūtāvamṛta'sya gopau | tau nakśhatraṃ jujuśhāṇopa'yātām | namo'śvibhyā''ṃ kṛṇumoaśvayugbhyā''m ‖ 28 ‖
apa' pāpmānaṃ bhara'ṇīrbharantu | tadyamo rājā bhaga'vān, vicha'śhṭām | lokasya rājā' mahato mahān, hi | sugaṃ naḥ panthāmabha'yaṃ kṛṇotu | yasminnakśha'tre yama eti rājā'' | yasmi'nnenamabhyaśhi'ñchanta devāḥ | tada'sya chitragṃ haviśhā' yajāma | apa' pāpmānaṃ bhara'ṇīrbharantu ‖ 29 ‖
niveśa'nī saṅgama'nī vasū'nāṃ viśvā' rūpāṇi vasū''nyāveśaya'ntī | sahasrapośhagṃ subhagā rarā'ṇā sā na āganvarcha'sā saṃvidānā | yatte' devā ada'dhurbhāgadheyamamā'vāsye saṃvasa'nto mahitvā | sā no' yaGYaṃ pi'pṛhi viśvavāre rayinno' dhehi subhage suvīram'' ‖ 30 ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ |