View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

nakśhatra sūktam (nakśhatreśhṭi)

taittirīya brahmaṇam | aśhṭakam - 3 praśnaḥ - 1
taittirīya saṃhitāḥ | kāṇḍa 3 prapāṭhakaḥ - 5 anuvākam - 1

oṃ ‖ agnirna'ḥ pātu kṛtti'kāḥ | nakśha'traṃ devami'ndriyam | idamā'sāṃ vichakśhaṇam | havisaṃ ju'hotana | yasya bhānti' raśmayo yasya' ketava'ḥ | yasyemā viśvā bhuva'nāni sarvā'' | sa kṛtti'kābhirabhisaṃvasā'naḥ | agnirno' devassu'vite da'dhātu ‖ 1

pra
jāpa'te rohiṇīve'tu patnī'' | viśvarū'pā bṛhachitrabhā'nuḥ | sā no' yaGYasya' suvite da'dhātu | yathā jīve'ma śaradassavī'rāḥ | rohiṇī devyuda'gātpurastā''t | viśvā' pāṇi' pratimoda'mānā | prajāpa'tigṃ haviśhā' vardhaya'ntī | pridemupa'yātu yaGYam ‖ 2 ‖

somo rājā' mṛgaśīrśheṇa āgann' | śivaṃ nakśha'traṃ priyama'sya dhāma' | āpyāya'māno bahudhā jane'śhu | reta'ḥ prajāṃ yaja'māne dadhātu | yatte nakśha'traṃ mṛgaśīrśhamasti' | priyagṃ rā'jan priyata'maṃ priyāṇā''m | tasmai' te soma haviśhā' vidhema | śanna' edhi dvipade śaṃ chatu'śhpade ‖ 3

ā
rdrayā' rudraḥ pratha'mā na eti | śreśhṭho' deṃ pati'raghniyānā''m | nakśha'tramasya haviśhā' vidhema | mā na'ḥ prajāgṃ rī'riśhanmota rān | heti rudrasya pari'ṇo vṛṇaktu | ārdrā nakśha'traṃ juśhatāgṃ havirna'ḥ | pramuñchamā'nau durini viśvā'' | aghaśag'ṃ sannudamarā'tim | ‖ 4‖

puna'rno devyadi'tispṛṇotu | puna'rvasūnaḥ punaretā''ṃ yaGYam | puna'rno deabhiya'ntu sarve'' | puna'ḥ punarvo haviśhā' yajāmaḥ | evā na devyadi'tiranarvā | viśva'sya bhartrī jaga'taḥ pratiśhṭhā | puna'rvasū haviśhā' vardhaya'ntī | priyaṃ de-mapye'tu pātha'ḥ ‖ 5‖

bṛhaspati'ḥ prathamaṃ jāya'mānaḥ | tiśhya'ṃ nakśha'tramabhi samba'bhūva | śreśhṭho' deṃ pṛta'nāsujiśhṇuḥ | diśoanu sarvā abha'yanno astu | tiśhya'ḥ purastā'duta ma'dhyato na'ḥ | bṛhaspati'rnaḥ pari'pātu paśchāt | bādhe'ndveśho abha'yaṃ kṛṇutām | suvīrya'sya pata'yasyāma ‖ 6

i
dagṃ sarpebhyo' havira'stu juśhṭam'' | āśreśhā yeśhā'manuyanti cheta'ḥ | ye antari'kśhaṃ pṛthivīṃ kśhiyanti' | te na'ssarpāso havamāga'miśhṭhāḥ | ye ro'chane sūryasyāpi' sarpāḥ | ye diva'ṃ devīmanu'sañchara'nti | yeśhā'maśreśhā a'nuyanti kāmam'' | tebhya'ssarpebhyo madhu'majjuhomi ‖ 7 ‖

upa'hūtāḥ pitaro ye maghāsu' | mano'javasassukṛta'ssukṛtyāḥ | te no nakśha'tre havamāga'miśhṭhāḥ | svadhābhi'ryaGYaṃ praya'taṃ juśhantām | ye a'gnidagdhā yeana'gnidagdhāḥ | ye''mullokaṃ pitara'ḥ kśhiyanti' | yāg^ścha' vidmayāgṃ u' cha na pra'vidma | maghāsu' yaGYagṃ sukṛ'taṃ juśhantām ‖ 8‖

gaṃ patiḥ phalgu'nīnāmasi tvam | tada'ryaman varuṇamitra chāru' | taṃ tvā' vayagṃ sa'nitārag'ṃ sanām | vā jīva'ntamupa saṃvi'śema | yenemā viśvā bhuva'nāni sañji'tā | yasya' devā a'nusaṃyanti cheta'ḥ | aryamā rā'jarastu vi'śhmān | phalgu'nīnāmṛśhabho ro'ravīti ‖ 9 ‖

śreśhṭho' devānā''ṃ bhagavo bhagāsi | tattvā' viduḥ phalgu'stasya' vittāt | asmabhya'ṃ kśhatramajarag'ṃ suvīryam'' | gomadaśva'vadupasannu'deha | bhago'ha tā bhaga itpra'tā | bhago' devīḥ phalgu'rāvi'veśa | bhagasyettaṃ pra'savaṃ ga'mema | yatra' devaissa'dhamāda'ṃ madema | ‖ 10 ‖

ātu devassa'vitopa'yātu | hiraṇyaye'na suvṛ rathe'na | vahan, hastag'ṃ subhag'ṃ vidmanāpa'sam | prayachCha'ntaṃ papu'riṃ puṇyamachCha' | hastaḥ praya'chCha tvamṛtaṃ vasī'yaḥ | dakśhi'ṇena prati'gṛbhṇīma enat | tāra'madya sa'vitā vi'deya | yo no hastā'ya prasuvāti' yaGYam ‖11 ‖

tvaśhṭā nakśha'tramabhye'ti chitrām | subhagṃ sa'saṃyuvatigṃ rācha'mānām | niveśaya'nnamṛnmartyāg'ścha | pāṇi' pigṃśan bhuva'nāni viśvā'' | tannastvaśhṭā tadu' chitrā vicha'śhṭām | tannakśha'traṃ bhūridā a'stu mahyam'' | tanna'ḥ prajāṃ rava'tīgṃ sanotu | gobhi'rno aśvaissama'naktu yaGYam ‖ 12

yurnakśha'tramabhye'ti niśhṭyā''m | tigmaśṛ'ṅgo vṛśhabho roru'vāṇaḥ | sarayan bhuva'nā mātariśvā'' | apa dveśhāg'ṃsi nudamarā'tīḥ | tanno' yastadu niśhṭyā' śṛṇotu | tannakśha'traṃ bhūridā a'stu mahyam'' | tanno' deso anu'jānantu kāmam'' | yathā tare'ma durini viśvā'' ‖ 13

ramasmachChatra'vo yantu bhītāḥ | tadi'ndrāgnī kṛ'ṇuṃ tadviśā'khe | tanno' devā anu'madantu yaGYam | paśchāt purastādabha'yanno astu | nakśha'trāṇāmadhi'patnī viśā'khe | śreśhṭhā'vindrāgnī bhuva'nasya gopau | viśhū'chaśśatrū'napabādha'mānau | apakśhudha'nnudamarā'tim | ‖ 14

rṇā paśchāduta rṇā purastā''t | unma'dhyataḥ pau''rṇasī ji'gāya | tasyā''ṃ devā adhi'saṃvasa'ntaḥ | uttame nāka' iha mā'dayantām | pṛthvī suvarchā' yuvatiḥ sajośhā''ḥ | paurṇasyuda'chChobha'mānā | āpyāyaya'ntī durini viśvā'' | uruṃ duṃ yaja'mānāya yaGYam |

ddhyāsma' havyairnama'sopasadya' | mitraṃ devaṃ mi'tradheya'ṃ no astu | adhān, haviśhā' vardhaya'ntaḥ | śataṃ jī'vema śaradaḥ savī'rāḥ | chitraṃ nakśha'tramuda'gātpurastā''t | adhā sa iti yadvada'nti | tanmitra e'ti pathibhi'rdevayānai''ḥ | hiraṇyayairvita'tairantari'kśhe ‖ 16 ‖

indro'' jyeśhṭhāmanu nakśha'trameti | yasmi'n vṛtraṃ vṛ'tra tūrye' tatāra' | tasmi'nvaya-mamṛtaṃ duhā'nāḥ | kśhudha'ntarema duri'tiṃ duri'śhṭim | purandarāya' vṛśhabhāya' dhṛśhṇave'' | aśhā'ḍhāya saha'mānāya ḍhuśhe'' | indrā'ya jyeśhṭhā madhu'madduhā'nā | uruṃ kṛ'ṇotu yaja'mānāya lokam | ‖ 17 ‖

mūla'ṃ prajāṃ rava'tīṃ videya | parā''chyetu nirṛ'tiḥ pachā | gobhirnakśha'traṃ paśubhissama'ktam | aha'rbhūdyaja'mānāya mahyam'' | aha'rno adya su'vite da'dātu | mūlaṃ nakśha'tramiti yadvada'nti | parā'chīṃ chā nirṛ'tiṃ nudāmi | śivaṃ prajāyai' śivama'stu mahyam'' ‖ 18 ‖

divyā āpaḥ paya'sā sambabhūvuḥ | yā antari'kśha uta pārthi'ryāḥ | yāsā'maśhāḍhā a'nuyanti kāmam'' | tā na āpaḥ śagg syonā bha'vantu | yāśchapyā yāścha' dyā''ssamudriyā''ḥ | yāścha' vaiśantīruta prā'sachīryāḥ | yāsā'maśhāḍhā madhu' bhakśhaya'nti | tā na āpaḥ śagg syonā bha'vantu ‖19 ‖

tanno viśve upa' śṛṇvantu devāḥ | tada'śhāḍhā abhisaṃya'ntu yaGYam | tannakśha'traṃ prathatāṃ paśubhya'ḥ | kṛśhirvṛśhṭiryaja'mānāya kalpatām | śubhrāḥ kanyā' yuvataya'ssupeśa'saḥ | karmakṛta'ssukṛto' ryā'vatīḥ | viśvā''n devān, haviśhā' vardhaya'ntīḥ | aśhāḍhāḥ kāmamupā'yantu yaGYam ‖ 20 ‖

yasmin brahmābhyaja'yatsarva'metat | amuñcha' lokamidamū'cha sarvam'' | tanno nakśha'tramabhijidvijitya' | śriya'ṃ dadhātvahṛ'ṇīyamānam | ubhau lokau brahma'ṇā sañji'temau | tanno nakśha'tramabhijidvicha'śhṭām | tasmi'nvayaṃ pṛta'ssañja'yema | tanno' deso anu'jānantu kāmam'' ‖ 21

śṛ
ṇvanti' śroṇāmamṛta'sya gopām | puṇyā'masyā upa'śṛṇomi vācham'' | mahīṃ devīṃ viśhṇu'patnīmaryām | pratīchī' menāgṃ haviśhā' yajāmaḥ | tredhā viśhṇu'ruruyo vicha'krame | mahīṃ diva'ṃ pṛthimantari'kśham | tachChroṇaitiśrava'-ichChamā'nā | puṇyagg ślokaṃ yaja'mānāya kṛṇvatī ‖ 22

a
śhṭau devā vasa'vassomyāsa'ḥ | chata'sro derajaḥ śravi'śhṭhāḥ | te yaGYaṃ pā''ntu raja'saḥ purastā''t | savatsarīṇa'mamṛtagg' svasti | yaGYaṃ na'ḥ pāntu vasa'vaḥ purastā''t | dakśhiṇato''bhiya'ntu śravi'śhṭhāḥ | puṇyannakśha'tramabhi saṃvi'śāma | mā no arā'tiraghaśagṃsā'gann' ‖ 23

kśha
trasya varu'ṇoadhijaḥ | nakśha'trāṇāgṃ śatabhi'śhagvasi'śhṭhaḥ | tau devebhya'ḥ kṛṇuto rghamāyu'ḥ | śatagṃ sahasrā' bheśhajāni' dhattaḥ | yaGYanno varu'ṇa upa'yātu | tanno viśve' abhi saṃya'ntu devāḥ | tanno nakśha'tragṃ śatabhi'śhagjuśhāṇam | rghamāyuḥ prati'radbheśhajāni' ‖ 24

a
ja eka'duda'gātpurastā''t | viśvā' bhūtāni' prati moda'mānaḥ | tasya' devāḥ pra'savaṃ ya'nti sarve'' | prośhṭhapadāso' amṛta'sya gopāḥ | vibhrāja'mānassamidhā na ugraḥ | ā'ntari'kśhamaruhadagandyām | tagṃ sūrya'ṃ devamajameka'pādam | prośhṭhapaso anu'yanti sarve'' ‖ 25 ‖

ahi'rbudhniyaḥ pratha'mā na eti | śreśhṭho' devānā'muta mānu'śhāṇām | taṃ brā''hmaṇāsso'massomyāsa'ḥ | prośhṭhapadāso' abhira'kśhanti sarve'' | chatvāra eka'mabhi karma' devāḥ | prośhṭhapasa iti yān, vada'nti | te budhniya'ṃ pariśhadyagg' stuvanta'ḥ | ahig'ṃ rakśhanti nama'sopasadya' ‖ 26

śhā revatyanve'ti panthā''m | puśhṭipatī' paśupā vāja'bastyau | imāni' havyā praya'tā juśhāṇā | sugairnonairupa'yātāṃ yaGYam | kśhudrān paśūn ra'kśhatu revatī' naḥ | gāvo' no aśvāgṃ anve'tu śhā | annagṃ rakśha'ntau bahudhā virū'pam | vājag'ṃ sanuṃ yaja'mānāya yaGYam ‖ 27 ‖

tadaśvinā'vaśvayujopa'yātām | śubhaṅgami'śhṭhau suyame'bhiraśvai''ḥ | svaṃ nakśha'tragṃ haviśhā yaja'ntau | madhvāsampṛ'ktau yaju'śhā sama'ktau | yau devānā''ṃ bhiśhajau'' havyahau | viśva'sya vamṛta'sya gopau | tau nakśhatraṃ jujuśhāṇopa'yātām | namo'śvibhyā''ṃ kṛṇumoaśvayugbhyā''m ‖ 28 ‖

apa' pmānaṃ bhara'ṇīrbharantu | tadyamo rā bhaga'n, vicha'śhṭām | lokasya rājā' mahato mahān, hi | sugaṃ naḥ panthāmabha'yaṃ kṛṇotu | yasminnakśha'tre yama eti rājā'' | yasmi'nnenamabhyaśhi'ñchanta devāḥ | tada'sya chitragṃ haviśhā' yajāma | apa' pmānaṃ bhara'ṇīrbharantu ‖ 29

ni
veśa'nī saṅgama' vasū'ṃ viśvā' ṇi vasū''nyāveśaya'ntī | sahasrapośhagṃ subha rarā'ṇāna āganvarcha'sā saṃvinā | yatte' devā ada'dhurbhāgadheyamamā'vāsye saṃvasa'nto mahitvā | sā no' yaGYaṃ pi'pṛhi viśvavāre rayinno' dhehi subhage suvīram'' ‖ 30 ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ |