View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gaṇeśa aśhṭottara śata nāma stotram


vināyako vighnarājo gaurīputro gaṇeśvaraḥ |
skandāgrajovyayaḥ pūto dakśhoadhyakśho dvijapriyaḥ ‖ 1 ‖

agnigarvacChidindraśrīprado vāṇīpradoavyayaḥ
sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ ‖ 2 ‖

sarvātmakaḥ sṛśhṭikartā devonekārcitaśśivaḥ |
śuddho buddhipriyaśśānto brahmacārī gajānanaḥ ‖ 3 ‖

dvaimātreyo munistutyo bhaktavighnavināśanaḥ |
ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ ‖ 4 ‖

lambodaraśśūrpakarṇo hararbrahma viduttamaḥ |
kālo grahapatiḥ kāmī somasūryāgnilocanaḥ ‖ 5 ‖

pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ |
akalmaśhassvayaṃsiddhassiddhārcitapadāmbujaḥ ‖ 6 ‖

bījapūraphalāsakto varadaśśāśvataḥ kṛtī |
dvijapriyo vītabhayo gadī cakrīkśhucāpadhṛt ‖ 7 ‖

śrīdoja utpalakaraḥ śrīpatiḥ stutiharśhitaḥ |
kulādribhettā jaṭilaḥ kalikalmaśhanāśanaḥ ‖ 8 ‖

candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ |
aśritaśrīkarassaumyo bhaktavāñChitadāyakaḥ ‖ 9 ‖

śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ |
GYānī dayāyuto dānto brahmadveśhavivarjitaḥ ‖ 10 ‖

pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ |
ramārcitovidhirnāgarājayaGYopavītavān ‖ 11 ‖

sthūlakaṇṭhaḥ svayaṅkartā sāmaghośhapriyaḥ paraḥ |
sthūlatuṇḍoagraṇīrdhīro vāgīśassiddhidāyakaḥ ‖ 12 ‖

dūrvābilvapriyoavyaktamūrtiradbhutamūrtimān |
śailendratanujotsaṅgakhelanotsukamānasaḥ ‖ 13 ‖

svalāvaṇyasudhāsāro jitamanmathavigrahaḥ |
samastajagadādhāro māyī mūśhakavāhanaḥ ‖ 14 ‖

hṛśhṭastuśhṭaḥ prasannātmā sarvasiddhipradāyakaḥ |
aśhṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhuṃ ‖ 15 ‖

tuśhṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ |
yaḥ pūjayedanenaiva bhaktyā siddhivināyakam ‖ 16 ‖

dūrvādaḻairbilvapatraiḥ puśhpairvā candanākśhataiḥ |
sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ‖