View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gaṇeśa aśhṭottara śata nāma stotram
vināyako vighnarājo gaurīputro gaṇeśvaraḥ |
skandāgrajovyayaḥ pūto dakśhoadhyakśho dvijapriyaḥ ‖ 1 ‖
agnigarvacChidindraśrīprado vāṇīpradoavyayaḥ
sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ ‖ 2 ‖
sarvātmakaḥ sṛśhṭikartā devonekārcitaśśivaḥ |
śuddho buddhipriyaśśānto brahmacārī gajānanaḥ ‖ 3 ‖
dvaimātreyo munistutyo bhaktavighnavināśanaḥ |
ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ ‖ 4 ‖
lambodaraśśūrpakarṇo hararbrahma viduttamaḥ |
kālo grahapatiḥ kāmī somasūryāgnilocanaḥ ‖ 5 ‖
pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ |
akalmaśhassvayaṃsiddhassiddhārcitapadāmbujaḥ ‖ 6 ‖
bījapūraphalāsakto varadaśśāśvataḥ kṛtī |
dvijapriyo vītabhayo gadī cakrīkśhucāpadhṛt ‖ 7 ‖
śrīdoja utpalakaraḥ śrīpatiḥ stutiharśhitaḥ |
kulādribhettā jaṭilaḥ kalikalmaśhanāśanaḥ ‖ 8 ‖
candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ |
aśritaśrīkarassaumyo bhaktavāñChitadāyakaḥ ‖ 9 ‖
śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ |
GYānī dayāyuto dānto brahmadveśhavivarjitaḥ ‖ 10 ‖
pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ |
ramārcitovidhirnāgarājayaGYopavītavān ‖ 11 ‖
sthūlakaṇṭhaḥ svayaṅkartā sāmaghośhapriyaḥ paraḥ |
sthūlatuṇḍoagraṇīrdhīro vāgīśassiddhidāyakaḥ ‖ 12 ‖
dūrvābilvapriyoavyaktamūrtiradbhutamūrtimān |
śailendratanujotsaṅgakhelanotsukamānasaḥ ‖ 13 ‖
svalāvaṇyasudhāsāro jitamanmathavigrahaḥ |
samastajagadādhāro māyī mūśhakavāhanaḥ ‖ 14 ‖
hṛśhṭastuśhṭaḥ prasannātmā sarvasiddhipradāyakaḥ |
aśhṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhuṃ ‖ 15 ‖
tuśhṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ |
yaḥ pūjayedanenaiva bhaktyā siddhivināyakam ‖ 16 ‖
dūrvādaḻairbilvapatraiḥ puśhpairvā candanākśhataiḥ |
sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ‖