View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

भज गोविंदम् (मोह मुद्गरम्)

भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते |
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिंकरणे ‖ 1 ‖

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् |
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ‖ 2 ‖

नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांस वसादि विकारं
मनसि विचिंतया वारं वारम् ‖ 3 ‖

नलिनी दलगत जलमति तरलं
तद्वज्जीवित मतिशय चपलम् |
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ‖ 4 ‖

यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖

यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖

बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः |
वृद्ध स्तावत्-चिंतामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖

का ते कांता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः |
कस्य त्वं वा कुत आयातः
तत्वं चिंतय तदिह भ्रातः ‖ 8 ‖

सत्संगत्वे निस्संगत्वं
निस्संगत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः |
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖

मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् |
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖

दिन यामिन्यौ सायं प्रातः
शिशिर वसंतौ पुनरायातः |
कालः क्रीडति गच्छत्यायुः
तदपि न मुंचत्याशावायुः ‖ 12 ‖

द्वादश मंजरिकाभिर शेषः
कथितो वैया करणस्यैषः |
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छंकर भगवच्छरणैः ‖ 13 ‖

का ते कांता धन गत चिंता
वातुल किं तव नास्ति नियंता |
त्रिजगति सज्जन संगतिरेका
भवति भवार्णव तरणे नौका ‖ 14 ‖

जटिलो मुंडी लुंजित केशः
काषायान्बर बहुकृत वेषः |
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ‖ 15 ‖

अंगं गलितं पलितं मुंडं
दशन विहीनं जातं तुंडम् |
वृद्धो याति गृहीत्वा दंडं
तदपि न मुंचत्याशा पिंडम् ‖ 16 ‖

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः |
करतल भिक्षस्-तरुतल वासः
तदपि न मुंचत्याशा पाशः ‖ 17 ‖

कुरुते गंगा सागर गमनं
व्रत परिपालनम्-अथवा दानम् |
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ‖ 18 ‖

सुरमंदिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः |
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ‖ 19 ‖

योगरतो वा भोगरतो वा
संगरतो वा संगविहीनः |
यस्य ब्रह्मणि रमते चित्तं
नंदति नंदति नंदत्येव ‖ 20 ‖

भगवद्गीता किंचिदधीता
गंगा जललव कणिका पीता |
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ‖ 21 ‖

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् |
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ‖ 22 ‖

रथ्या चर्पट विरचित कंथः
पुण्यापुण्य विवर्जित पंथः |
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ‖ 23 ‖

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः |
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖

त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः |
भव समचित्तः सर्वत्र त्वं
वांछस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖

शत्रौ मित्रे पुत्रे बंधौ
मा कुरु यत्नं विग्रह संधौ |
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् |
आत्मज्ञ्नान विहीना मूढाः
ते पच्यंते नरक निगूढाः ‖ 27 ‖

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् |
नेयं सज्जन संगे चित्तं
देयं दीनजनाय च वित्तम् ‖ 28 ‖

सुखतः क्रियते रामाभोगः
पश्चाद्धंत शरीरे रोगः |
यद्यपि लोके मरणं शरणं
तदपि न मुंचति पापाचरणम् ‖ 29 ‖

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ‖ 30 ‖

प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् |
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ‖ 31 ‖

गुरु चरणांभुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः |
सेंदिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖

मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः |
श्रीमच्छंकर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ‖ 33 ‖