View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

bhaja govindam (moha mudgaram)

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖

mūḍha jahīhi dhanāgamatṛśhṇāṃ
kuru sadbuddhim manasi vitṛśhṇām |
yallabhase nija karmopāttaṃ
vittaṃ tena vinodaya chittam ‖ 2 ‖

nārī stanabhara nābhīdeśaṃ
dṛśhṭvā mā gā mohāveśam |
etanmāṃsa vasādi vikāraṃ
manasi vichintayā vāraṃ vāram ‖ 3 ‖

naḻinī daḻagata jalamati taraḻaṃ
tadvajjīvita matiśaya chapalam |
viddhi vyādhyabhimāna grastaṃ
lokaṃ śokahataṃ cha samastam ‖ 4 ‖

yāvad-vittopārjana saktaḥ
tāvan-nijaparivāro raktaḥ |
paśchājjīvati jarjara dehe
vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖

yāvat-pavano nivasati dehe
tāvat-pṛchChati kuśalaṃ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasmin kāye ‖ 6 ‖

bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vṛddha stāvat-chintāmagnaḥ
parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖

kā te kāntā kaste putraḥ
saṃsāroayamatīva vichitraḥ |
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖

satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam |
nirmohatve niśchalatattvaṃ
niśchalatattve jīvanmuktiḥ ‖ 9 ‖

vayasi gate kaḥ kāmavikāraḥ
śuśhke nīre kaḥ kāsāraḥ |
kśhīṇe vitte kaḥ parivāraḥ
GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖

mā kuru dhanajana yauvana garvaṃ
harati nimeśhāt-kālaḥ sarvam |
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖

dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖

dvādaśa mañjarikābhira śeśhaḥ
kathito vaiyā karaṇasyaiśhaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖

kā te kāntā dhana gata chintā
vātula kiṃ tava nāsti niyantā |
trijagati sajjana saṅgatirekā
bhavati bhavārṇava taraṇe naukā ‖ 14 ‖

jaṭilo muṇḍī luñjita keśaḥ
kāśhāyānbara bahukṛta veśhaḥ |
paśyannapi cha na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśā piṇḍam ‖ 16 ‖

agre vahniḥ pṛśhṭhe bhānuḥ
rātrau chubuka samarpita jānuḥ |
karatala bhikśhas-tarutala vāsaḥ
tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖

kurute gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam |
GYāna vihīnaḥ sarvamatena
bhajati na muktiṃ janma śatena ‖ 18 ‖

suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ |
sarva parigraha bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ |
yasya brahmaṇi ramate chittaṃ
nandati nandati nandatyeva ‖ 20 ‖

bhagavadgītā kiñchidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarchā
kriyate tasya yamena na charchā ‖ 21 ‖

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭhare śayanam |
iha saṃsāre bahu dustāre
kṛpayā'pāre pāhi murāre ‖ 22 ‖

rathyā charpaṭa virachita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoga niyojita chittaḥ
ramate bālonmattavadeva ‖ 23 ‖

kastvaṃ koahaṃ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖

tvayi mayi sarvatraiko viśhṇuḥ
vyarthaṃ kupyasi mayyasahiśhṇuḥ |
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖

śatrau mitre putre bandhau
mā kuru yatnaṃ vigraha sandhau |
sarvasminnapi paśyātmānaṃ
sarvatrot-sṛja bhedāGYānam ‖ 26 ‖

kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvā''tmānaṃ paśyati soaham |
ātmaGYnāna vihīnā mūḍhāḥ
te pachyante naraka nigūḍhāḥ ‖ 27 ‖

geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge chittaṃ
deyaṃ dīnajanāya cha vittam ‖ 28 ‖

sukhataḥ kriyate rāmābhogaḥ
paśchāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ‖ 29 ‖

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha leśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiśhā vihitā rītiḥ ‖ 30 ‖

prāṇāyāmaṃ pratyāhāraṃ
nityānitya viveka vichāram |
jāpyasameta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖

guru charaṇāmbhuja nirbharabhaktaḥ
saṃsārād-achirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖

mūḍhaḥ kaśchina vaiyākaraṇo
ḍukṛṇkaraṇādhyayana dhurīṇaḥ |
śrīmacChaṅkara bhagavachchiśhyaiḥ
bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖