View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
bhaja govindam (moha mudgaram)
bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakśhati ḍukriṅkaraṇe ‖ 1 ‖
mūḍha jahīhi dhanāgamatṛśhṇāṃ
kuru sadbuddhim manasi vitṛśhṇām |
yallabhase nija karmopāttaṃ
vittaṃ tena vinodaya chittam ‖ 2 ‖
nārī stanabhara nābhīdeśaṃ
dṛśhṭvā mā gā mohāveśam |
etanmāṃsa vasādi vikāraṃ
manasi vichintayā vāraṃ vāram ‖ 3 ‖
naḻinī daḻagata jalamati taraḻaṃ
tadvajjīvita matiśaya chapalam |
viddhi vyādhyabhimāna grastaṃ
lokaṃ śokahataṃ cha samastam ‖ 4 ‖
yāvad-vittopārjana saktaḥ
tāvan-nijaparivāro raktaḥ |
paśchājjīvati jarjara dehe
vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖
yāvat-pavano nivasati dehe
tāvat-pṛchChati kuśalaṃ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasmin kāye ‖ 6 ‖
bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ |
vṛddha stāvat-chintāmagnaḥ
parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖
kā te kāntā kaste putraḥ
saṃsāroayamatīva vichitraḥ |
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖
satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam |
nirmohatve niśchalatattvaṃ
niśchalatattve jīvanmuktiḥ ‖ 9 ‖
vayasi gate kaḥ kāmavikāraḥ
śuśhke nīre kaḥ kāsāraḥ |
kśhīṇe vitte kaḥ parivāraḥ
GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖
mā kuru dhanajana yauvana garvaṃ
harati nimeśhāt-kālaḥ sarvam |
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖
dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ |
kālaḥ krīḍati gacChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖
dvādaśa mañjarikābhira śeśhaḥ
kathito vaiyā karaṇasyaiśhaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖
kā te kāntā dhana gata chintā
vātula kiṃ tava nāsti niyantā |
trijagati sajjana saṅgatirekā
bhavati bhavārṇava taraṇe naukā ‖ 14 ‖
jaṭilo muṇḍī luñjita keśaḥ
kāśhāyānbara bahukṛta veśhaḥ |
paśyannapi cha na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśā piṇḍam ‖ 16 ‖
agre vahniḥ pṛśhṭhe bhānuḥ
rātrau chubuka samarpita jānuḥ |
karatala bhikśhas-tarutala vāsaḥ
tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖
kurute gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam |
GYāna vihīnaḥ sarvamatena
bhajati na muktiṃ janma śatena ‖ 18 ‖
suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ |
sarva parigraha bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖
yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ |
yasya brahmaṇi ramate chittaṃ
nandati nandati nandatyeva ‖ 20 ‖
bhagavadgītā kiñchidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarchā
kriyate tasya yamena na charchā ‖ 21 ‖
punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭhare śayanam |
iha saṃsāre bahu dustāre
kṛpayā'pāre pāhi murāre ‖ 22 ‖
rathyā charpaṭa virachita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoga niyojita chittaḥ
ramate bālonmattavadeva ‖ 23 ‖
kastvaṃ koahaṃ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vichāram ‖ 24 ‖
tvayi mayi sarvatraiko viśhṇuḥ
vyarthaṃ kupyasi mayyasahiśhṇuḥ |
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirād-yadi viśhṇutvam ‖ 25 ‖
śatrau mitre putre bandhau
mā kuru yatnaṃ vigraha sandhau |
sarvasminnapi paśyātmānaṃ
sarvatrot-sṛja bhedāGYānam ‖ 26 ‖
kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvā''tmānaṃ paśyati soaham |
ātmaGYnāna vihīnā mūḍhāḥ
te pachyante naraka nigūḍhāḥ ‖ 27 ‖
geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge chittaṃ
deyaṃ dīnajanāya cha vittam ‖ 28 ‖
sukhataḥ kriyate rāmābhogaḥ
paśchāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ‖ 29 ‖
arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha leśaḥ satyam |
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiśhā vihitā rītiḥ ‖ 30 ‖
prāṇāyāmaṃ pratyāhāraṃ
nityānitya viveka vichāram |
jāpyasameta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖
guru charaṇāmbhuja nirbharabhaktaḥ
saṃsārād-achirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakśhyasi nija hṛdayasthaṃ devam ‖ 32 ‖
mūḍhaḥ kaśchina vaiyākaraṇo
ḍukṛṇkaraṇādhyayana dhurīṇaḥ |
śrīmacChaṅkara bhagavachchiśhyaiḥ
bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖