View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
ardha nārīśvara aśhṭakam
chāmpeyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya |
dhammillakāyai cha jaṭādharāya
namaḥ śivāyai cha namaḥ śivāya ‖ 1 ‖
kastūrikākuṅkumacharchitāyai
chitārajaḥpuñja vicharchitāya |
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 2 ‖
jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya |
hemāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai cha namaḥ śivāya ‖ 3 ‖
viśālanīlotpalalochanāyai
vikāsipaṅkeruhalochanāya |
samekśhaṇāyai viśhamekśhaṇāya
namaḥ śivāyai cha namaḥ śivāya ‖ 4 ‖
mandāramālākalitālakāyai
kapālamālāṅkitakandharāya |
divyāmbarāyai cha digambarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 5 ‖
ambhodharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhileśvarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 6 ‖
prapañchasṛśhṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya |
jagajjananyai jagadekapitre
namaḥ śivāyai cha namaḥ śivāya ‖ 7 ‖
pradīptaratnojjvalakuṇḍalāyai
sphuranmahāpannagabhūśhaṇāya |
śivānvitāyai cha śivānvitāya
namaḥ śivāyai cha namaḥ śivāya ‖ 8 ‖
etatpaṭhedaśhṭakamiśhṭadaṃ yo
bhaktyā sa mānyo bhuvi dīrghajīvī |
prāpnoti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ ‖