View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

ardha nārīśvara aśhṭakam

chāmpeyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya |
dhammillakāyai cha jaṭādharāya
namaḥ śivāyai cha namaḥ śivāya ‖ 1 ‖

kastūrikākuṅkumacharchitāyai
chitārajaḥpuñja vicharchitāya |
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 2 ‖

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya |
hemāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai cha namaḥ śivāya ‖ 3 ‖

viśālanīlotpalalochanāyai
vikāsipaṅkeruhalochanāya |
samekśhaṇāyai viśhamekśhaṇāya
namaḥ śivāyai cha namaḥ śivāya ‖ 4 ‖

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya |
divyāmbarāyai cha digambarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 5 ‖

ambhodharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhileśvarāya
namaḥ śivāyai cha namaḥ śivāya ‖ 6 ‖

prapañchasṛśhṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya |
jagajjananyai jagadekapitre
namaḥ śivāyai cha namaḥ śivāya ‖ 7 ‖

pradīptaratnojjvalakuṇḍalāyai
sphuranmahāpannagabhūśhaṇāya |
śivānvitāyai cha śivānvitāya
namaḥ śivāyai cha namaḥ śivāya ‖ 8 ‖

etatpaṭhedaśhṭakamiśhṭadaṃ yo
bhaktyā sa mānyo bhuvi dīrghajīvī |
prāpnoti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ ‖