View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अर्ध नारीश्वर अष्टकम्
चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय |
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ‖ 1 ‖
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्ज विचर्चिताय |
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ‖ 2 ‖
झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय |
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ‖ 3 ‖
विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय |
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ‖ 4 ‖
मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय |
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ‖ 5 ‖
अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय |
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ‖ 6 ‖
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय |
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ‖ 7 ‖
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय |
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ‖ 8 ‖
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी |
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ‖