View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अन्नमय्य कीर्तन वंदे वासुदेवं
वंदे वासुदेवं बृंदारकाधीश
वंदित पदाब्जं ‖
इंदीवरश्याम मिंदिराकुचतटी-
चंदनांकित लसत्चारु देहं |
मंदार मालिकामकुट संशोभितं
कंदर्पजनक मरविंदनाभं ‖
धगधग कौस्तुभ धरण वक्षस्थलं
खगराज वाहनं कमलनयनं |
निगमादिसेवितं निजरूपशेषप-
न्नगराज शायिनं घननिवासं ‖
करिपुरनाथसंरक्षणे तत्परं
करिराजवरद संगतकराब्जं |
सरसीरुहाननं चक्रविभ्राजितं
तिरु वेंकटाचलाधीशं भजे ‖