View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अन्नमय्य कीर्तन वन्दे वासुदेवं
वन्दे वासुदेवं बृन्दारकाधीश
वन्दित पदाब्जं ‖
इन्दीवरश्याम मिन्दिराकुचतटी-
चन्दनाङ्कित लसत्चारु देहं |
मन्दार मालिकामकुट संशोभितं
कन्दर्पजनक मरविन्दनाभं ‖
धगधग कौस्तुभ धरण वक्षस्थलं
खगराज वाहनं कमलनयनं |
निगमादिसेवितं निजरूपशेषप-
न्नगराज शायिनं घननिवासं ‖
करिपुरनाथसंरक्षणे तत्परं
करिराजवरद सङ्गतकराब्जं |
सरसीरुहाननं चक्रविभ्राजितं
तिरु वेङ्कटाचलाधीशं भजे ‖