View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

अन्नमय्य कीर्तन वन्दे वासुदेवं

वन्दे वासुदेवं बृन्दारकाधीश
वन्दित पदाब्जं ‖

इन्दीवरश्याम मिन्दिराकुचतटी-
चन्दनाङ्कित लसत्चारु देहं |
मन्दार मालिकामकुट संशोभितं
कन्दर्पजनक मरविन्दनाभं ‖

धगधग कौस्तुभ धरण वक्षस्थलं
खगराज वाहनं कमलनयनं |
निगमादिसेवितं निजरूपशेषप-
न्नगराज शायिनं घननिवासं ‖

करिपुरनाथसंरक्षणे तत्परं
करिराजवरद सङ्गतकराब्जं |
सरसीरुहाननं चक्रविभ्राजितं
तिरु वेङ्कटाचलाधीशं भजे ‖