View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अन्नमय्य कीर्तन राधा माधव रति चरितमिति
राधामाधवरतिचरितमिति
बोधावहं श्रुतिभूषणं ‖
गहने द्वावपि गत्वा गत्वा
रहसि रतिं प्रेरयति सति |
विहरतस्तदा विलसंतौ
विहतगृहाशौ विवशौ तौ ‖
लज्जाशभल विलासलीलया
कज्जलनयन विकारेण |
हृज्जाव्यवनहित हृदया रति
स्सज्जा संभ्रमचपला जाता ‖
पुरतो यांतं पुरुषं वकुलैः
कुरंटकैर्वा कुटजैर्वा |
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ‖
हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य |
परिरंचण संपादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ‖
विधुमुखदर्शन विकलितलज्जा-
त्वधरबिंबफलमास्वाद्य |
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ‖
सुरुचिरकेतक सुमदल नखरै-
र्वरचिबुकं सा परिवृत्य |
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ‖
वचन विलासैर्वशीकृत तं
निचुलकुंज मानितदेशे |
प्रचुरसैकते पल्लवशयने-
रचितरतिकला रागेणास ‖
अभिनवकल्याणांचितरूपा-
वभिनिवेश संयतचित्तौ |
बभूवतु स्तत्परौ वेंकट
विभुना सा तद्विधिना सतया ‖
सच लज्जावीक्षणो भवति तं
कचभरां गंधं घ्रापयति |
नचलतिचेन्मानवती तथापि
कुचसंगादनुकूलयति ‖
अवनतशिरसाप्यति सुभगं
विविधालापैर्विवशयति |
प्रविमल कररुहरचन विलासै
र्भुवनपति तं भूषयति ‖
लतागृहमेलनं नवसै
कतवैभव सौख्यं दृष्ट्वा |
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वांछंतौ |
वनकुसुम विशदवरवासनया-
घनसाररजोगंधैश्च |
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ‖
एवं विचरन् हेला विमुख-
श्रीवेंकटगिरि देवोयं |
पावनराधापरिरंभसुख-
श्री वैभवसुस्थिरो भवति ‖