View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

ālokaye śrī bālakṛśhṇam

rāgaṃ: huseni
tāḻaṃ: ādi

ālokaye śrī bāla kṛśhṇaṃ
sakhi ānanda sundara tāṇḍava kṛśhṇaṃ ‖ālokaye‖

caraṇa nikvaṇita nūpura kṛśhṇaṃ
kara saṅgata kanaka kaṅkaṇa kṛśhṇaṃ ‖ālokaye‖

kiṅkiṇī jāla ghaṇa ghaṇita kṛśhṇaṃ
loka śaṅkita tārāvaḻi mauktika kṛśhṇaṃ ‖ālokaye‖

sundara nāsā mauktika śobhita kṛśhṇaṃ
nanda nandanaṃ akhaṇḍa vibhūti kṛśhṇaṃ ‖ālokaye‖

kaṇṭhopa kaṇṭha śobhi kaustubha kṛśhṇaṃ
kali kalmaśha timira bhāskara kṛśhṇaṃ ‖ālokaye‖

navanīta khaṇṭha dadhi cora kṛśhṇaṃ
bhakta bhava pāśa bandha mocana kṛśhṇaṃ ‖ālokaye‖

nīla megha śyāma sundara kṛśhṇaṃ
nitya nirmalānanda bodha lakśhaṇa kṛśhṇaṃ ‖ālokaye‖

vaṃśī nāda vinoda sundara kṛśhṇaṃ
paramahaṃsa kula śaṃsita carita kṛśhṇaṃ ‖ālokaye‖

govatsa bṛnda pālaka kṛśhṇaṃ
kṛta gopikā cāla khelana kṛśhṇaṃ ‖ālokaye‖

nanda sunandādi vandita kṛśhṇaṃ
śrī nārāyaṇa tīrtha varada kṛśhṇaṃ ‖ālokaye‖