View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

tyāgarāja pañcharatna kīrtana kana kana ruchirā

kūrpu: śrī tyāgarājācāryulu
rāgaṃ: varāḻi
tāḻaṃ: ādi

kana kana rucirā
kanaka vasana ninnu

dina dinamunu anudina dinamunu
manasuna canuvuna ninnu
kana kana rucira kanaka vasana ninnu

pālugāru momuna
śrīyapāra mahima kanaru ninnu
kana kana rucirā kanaka vasana ninnu

kaḻakaḻamanu mukhakaḻa galigina sīta
kulukucu nora kannulanu jūce ninnu
kana kana rucirā kanaka vasana ninnu

bālākābha sucela maṇimaya mālālaṅkṛta kandhara
sarasijākśha vara kapola surucira kirīṭadhara santatambu manasāraga
kana kana rucirā kanaka vasana ninnu

sapatni mātayau surucice karṇa śūlamaina māṭala vīnula
curukkana tāḻaka śrī harini dhyāniñci sukhiyimpaga ledā yaṭu
kana kana rucirā kanaka vasana ninnu

mṛdamada lalāma śubhāniṭila vara jaṭāyu mokśha phalada
pavamāna sutuḍu nīdu mahima delpa sīta delisi
valaci sokkaledā ārīti ninnu
kana kana rucirā kanaka vasana ninnu

sukhāspada vimukhāmbudhara pavana videha mānasa vihārāpta
surabhūja mānita guṇāṅka cidānanda khaga turaṅga dhṛta rathaṅga
parama dayākara karuṇārasa varuṇālaya bhayāpahara śrī raghupate
kana kana rucirā kanaka vasana ninnu

kāmiñci premamīda karamula nīdu pāda kamalamula baṭṭukonu
vāḍu sākśhi rāma nāma rasikuḍu kailāsa sadanuḍu sākśhi
mariyu nārada parāśara śuka śaunaka purandhara nagajā dharaja
mukhyulu sākśhi gādā sundareśa sukha kalaśāmbudhi vāsā śritulake
kana kana rucirā kanaka vasana ninnu

satatamu prema pūrituḍagu tyāgarājanuta
mukhajita kumudahita varada ninnu
kana kana rucirā kanaka vasana ninnu

kana kana rucirā