View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत षष्ठोऽध्यायः

अथ षष्ठोऽध्यायः |


श्रीभगवानुवाच |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ‖ 1 ‖

यं संन्यासमिति प्राहुर्योगं तं विद्धि पांडव |
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ‖ 2 ‖

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |
योगारूढस्य तस्यैव शमः कारणमुच्यते ‖ 3 ‖

यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते |
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ‖ 4 ‖

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः ‖ 5 ‖

बंधुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ‖ 6 ‖

जितात्मनः प्रशांतस्य परमात्मा समाहितः |
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ‖ 7 ‖

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेंद्रियः |
युक्त इत्युच्यते योगी समलोष्टाश्मकांचनः ‖ 8 ‖

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबंधुषु |
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ‖ 9 ‖

योगी युंजीत सततमात्मानं रहसि स्थितः |
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ‖ 10 ‖

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ‖ 11 ‖

तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियाः |
उपविश्यासने युंज्याद्योगमात्मविशुद्धये ‖ 12 ‖

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ‖ 13 ‖

प्रशांतात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः |
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ‖ 14 ‖

युंजन्नेवं सदात्मानं योगी नियतमानसः |
शांतिं निर्वाणपरमां मत्संस्थामधिगच्छति ‖ 15 ‖

नात्यश्नतस्तु योगोऽस्ति न चैकांतमनश्नतः |
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ‖ 16 ‖

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ‖ 17 ‖

यदा विनियतं चित्तमात्मन्येवावतिष्ठते |
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ‖ 18 ‖

यथा दीपो निवातस्थो नेंगते सोपमा स्मृता |
योगिनो यतचित्तस्य युंजतो योगमात्मनः ‖ 19 ‖

यत्रोपरमते चित्तं निरुद्धं योगसेवया |
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ‖ 20 ‖

सुखमात्यंतिकं यत्तद्बुद्धिग्राह्यमतींद्रियम् |
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ‖ 21 ‖

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ‖ 22 ‖

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् |
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ‖ 23 ‖

संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |
मनसैवेंद्रियग्रामं विनियम्य समंततः ‖ 24 ‖

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ‖ 25 ‖

यतो यतो निश्चरति मनश्चंचलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ‖ 26 ‖

प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् |
उपैति शांतरजसं ब्रह्मभूतमकल्मषम् ‖ 27 ‖

युंजन्नेवं सदात्मानं योगी विगतकल्मषः |
सुखेन ब्रह्मसंस्पर्शमत्यंतं सुखमश्नुते ‖ 28 ‖

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ‖ 29 ‖

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ‖ 30 ‖

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ‖ 31 ‖

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |
सुखं वा यदि वा दुःखं स योगी परमो मतः ‖ 32 ‖


अर्जुन उवाच |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |
एतस्याहं न पश्यामि चंचलत्वात्स्थितिं स्थिराम् ‖ 33 ‖

चंचलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ‖ 34 ‖


श्रीभगवानुवाच |
असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ‖ 35 ‖

असंयतात्मना योगो दुष्प्राप इति मे मतिः |
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ‖ 36 ‖


अर्जुन उवाच |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ‖ 37 ‖

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ‖ 38 ‖

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः |
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ‖ 39 ‖


श्रीभगवानुवाच |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ‖ 40 ‖

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः |
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ‖ 41 ‖

अथवा योगिनामेव कुले भवति धीमताम् |
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ‖ 42 ‖

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |
यतते च ततो भूयः संसिद्धौ कुरुनंदन ‖ 43 ‖

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ‖ 44 ‖

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ‖ 45 ‖

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ‖ 46 ‖

योगिनामपि सर्वेषां मद्गतेनांतरात्मना |
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ‖ 47 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

आत्मसंयमयोगो नाम षष्ठोऽध्यायः ‖6 ‖