View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta saptadaśoadhyāyaḥ

atha saptadaśoadhyāyaḥ |


arjuna uvācha |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |
teśhāṃ niśhṭhā tu kā kṛśhṇa sattvamāho rajastamaḥ ‖ 1 ‖


śrībhagavānuvācha |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī chaiva tāmasī cheti tāṃ śṛṇu ‖ 2 ‖

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayoayaṃ puruśho yo yachChraddhaḥ sa eva saḥ ‖ 3 ‖

yajante sāttvikā devānyakśharakśhāṃsi rājasāḥ |
pretānbhūtagaṇāṃśchānye yajante tāmasā janāḥ ‖ 4 ‖

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ‖ 5 ‖

karśhayantaḥ śarīrasthaṃ bhūtagrāmamachetasaḥ |
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ‖ 6 ‖

āhārastvapi sarvasya trividho bhavati priyaḥ |
yaGYastapastathā dānaṃ teśhāṃ bhedamimaṃ śṛṇu ‖ 7 ‖

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ‖ 8 ‖

kaṭvamlalavaṇātyuśhṇatīkśhṇarūkśhavidāhinaḥ |
āhārā rājasasyeśhṭā duḥkhaśokāmayapradāḥ ‖ 9 ‖

yātayāmaṃ gatarasaṃ pūti paryuśhitaṃ cha yat |
uchChiśhṭamapi chāmedhyaṃ bhojanaṃ tāmasapriyam ‖ 10 ‖

aphalākāṅkśhibhiryaGYo vidhidṛśhṭo ya ijyate |
yaśhṭavyameveti manaḥ samādhāya sa sāttvikaḥ ‖ 11 ‖

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat |
ijyate bharataśreśhṭha taṃ yaGYaṃ viddhi rājasam ‖ 12 ‖

vidhihīnamasṛśhṭānnaṃ mantrahīnamadakśhiṇam |
śraddhāvirahitaṃ yaGYaṃ tāmasaṃ parichakśhate ‖ 13 ‖

devadvijaguruprāGYapūjanaṃ śauchamārjavam |
brahmacharyamahiṃsā cha śārīraṃ tapa uchyate ‖ 14 ‖

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat |
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyate ‖ 15 ‖

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasamuchyate ‖ 16 ‖

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |
aphalākāṅkśhibhiryuktaiḥ sāttvikaṃ parichakśhate ‖ 17 ‖

satkāramānapūjārthaṃ tapo dambhena chaiva yat |
kriyate tadiha proktaṃ rājasaṃ chalamadhruvam ‖ 18 ‖

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam ‖ 19 ‖

dātavyamiti yaddānaṃ dīyateanupakāriṇe |
deśe kāle cha pātre cha taddānaṃ sāttvikaṃ smṛtam ‖ 20 ‖

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ |
dīyate cha parikliśhṭaṃ taddānaṃ rājasaṃ smṛtam ‖ 21 ‖

adeśakāle yaddānamapātrebhyaścha dīyate |
asatkṛtamavaGYātaṃ tattāmasamudāhṛtam ‖ 22 ‖

oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstena vedāścha yaGYāścha vihitāḥ purā ‖ 23 ‖

tasmādomityudāhṛtya yaGYadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām ‖ 24 ‖

tadityanabhisandhāya phalaṃ yaGYatapaḥkriyāḥ |
dānakriyāścha vividhāḥ kriyante mokśhakāṅkśhibhiḥ ‖ 25 ‖

sadbhāve sādhubhāve cha sadityetatprayujyate |
praśaste karmaṇi tathā sachChabdaḥ pārtha yujyate ‖ 26 ‖

yaGYe tapasi dāne cha sthitiḥ saditi chochyate |
karma chaiva tadarthīyaṃ sadityevābhidhīyate ‖ 27 ‖

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat |
asadityuchyate pārtha na cha tatprepya no iha ‖ 28 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

śraddhātrayavibhāgayogo nāma saptadaśoadhyāyaḥ ‖17 ‖