View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्रीमद् भगवद् गीत सप्तदशोऽध्यायः

अथ सप्तदशोऽध्यायः ।


अर्जुन उवाच ।
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ‖ 1 ‖


श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ‖ 2 ‖

sattvaanuroopaa sarvasya shraddhaa bhavati bhaarata |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ‖ 3 ‖

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ‖ 4 ‖

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ‖ 5 ‖

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ‖ 6 ‖

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यग्न्यस्तपस्तथा दानं तेषां भेदमिमं शृणु ‖ 7 ‖

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ‖ 8 ‖

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ‖ 9 ‖

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ‖ 10 ‖

अफलाकान्क्षिभिर्यग्न्यो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ‖ 11 ‖

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यग्न्यं विद्धि राजसम् ‖ 12 ‖

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यग्न्यं तामसं परिचक्षते ‖ 13 ‖

देवद्विजगुरुप्राग्न्यपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ‖ 14 ‖

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वान्मयं तप उच्यते ‖ 15 ‖

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ‖ 16 ‖

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकान्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ‖ 17 ‖

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ‖ 18 ‖

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ‖ 19 ‖

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ‖ 20 ‖

यत्तु प्रत्त्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ‖ 21 ‖

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवग्न्यातं तत्तामसमुदाहृतम् ‖ 22 ‖

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यग्न्याश्च विहिताः पुरा ‖ 23 ‖

तस्मादोमित्युदाहृत्य यग्न्यदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ‖ 24 ‖

तदित्यनभिसंधाय फलं यग्न्यतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकान्क्षिभिः ‖ 25 ‖

sadbhaave saadhubhaave cha sadityetatprayujyate |
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ‖ 26 ‖

यग्न्ये तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ‖ 27 ‖

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
asadityuchyate paartha na cha tatprepya no iha ‖ 28 ‖


ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ‖17 ‖