View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्रीमद् भगवद् गीत षोडशोऽध्यायः
अथ षोडशोऽध्यायः |
श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ‖ 1 ‖
अहिंसा सत्यमक्रोधस्त्यागः शांतिरपैशुनम् |
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ‖ 2 ‖
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
भवंति संपदं दैवीमभिजातस्य भारत ‖ 3 ‖
दंभो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ‖ 4 ‖
दैवी संपद्विमोक्षाय निबंधायासुरी मता |
मा शुचः संपदं दैवीमभिजातोऽसि पांडव ‖ 5 ‖
द्वौ भूतसर्गौ लोकेऽस्मिंदैव आसुर एव च |
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ‖ 6 ‖
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ‖ 7 ‖
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ‖ 8 ‖
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
प्रभवंत्युग्रकर्माणः क्षयाय जगतोऽहिताः ‖ 9 ‖
काममाश्रित्य दुष्पूरं दंभमानमदान्विताः |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तंतेऽशुचिव्रताः ‖ 10 ‖
चिंतामपरिमेयां च प्रलयांतामुपाश्रिताः |
कामोपभोगपरमा एतावदिति निश्चिताः ‖ 11 ‖
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |
ईहंते कामभोगार्थमन्यायेनार्थसंचयान् ‖ 12 ‖
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् |
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ‖ 13 ‖
असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ‖ 14 ‖
आढ्योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ‖ 15 ‖
अनेकचित्तविभ्रांता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतंति नरकेऽशुचौ ‖ 16 ‖
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः |
यजंते नामयज्ञैस्ते दंभेनाविधिपूर्वकम् ‖ 17 ‖
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |
मामात्मपरदेहेषु प्रद्विषंतोऽभ्यसूयकाः ‖ 18 ‖
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ‖ 19 ‖
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |
मामप्राप्यैव कौंतेय ततो यांत्यधमां गतिम् ‖ 20 ‖
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ‖ 21 ‖
एतैर्विमुक्तः कौंतेय तमोद्वारैस्त्रिभिर्नरः |
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ‖ 22 ‖
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ‖ 23 ‖
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ‖ 24 ‖
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ‖16 ‖
\च्f1