View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत पन्चदशोऽध्यायः

अथ पंचदशोऽध्यायः |


श्रीभगवानुवाच |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
छंदांसि यस्य पर्णानि यस्तं वेद स वेदवित् ‖ 1 ‖

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः|
अधश्च मूलान्यनुसंततानि कर्मानुबंधीनि मनुष्यलोके ‖ 2 ‖

न रूपमस्येह तथोपलभ्यते नांतो न चादिर्न च संप्रतिष्ठा|
अश्वत्थमेनं सुविरूढमूलमसंगशस्त्रेण दृढेन छित्त्वा ‖ 3 ‖

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तंति भूयः|
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ‖ 4 ‖

निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः|
द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छंत्यमूढाः पदमव्ययं तत् ‖ 5 ‖

न तद्भासयते सूर्यो न शशांको न पावकः |
यद्गत्वा न निवर्तंते तद्धाम परमं मम ‖ 6 ‖

ममैवांशो जीवलोके जीवभूतः सनातनः |
मनःषष्ठानींद्रियाणि प्रकृतिस्थानि कर्षति ‖ 7 ‖

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
गृहीत्वैतानि संयाति वायुर्गंधानिवाशयात् ‖ 8 ‖

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
अधिष्ठाय मनश्चायं विषयानुपसेवते ‖ 9 ‖

उत्क्रामंतं स्थितं वापि भुंजानं वा गुणान्वितम् |
विमूढा नानुपश्यंति पश्यंति ज्ञानचक्षुषः ‖ 10 ‖

यतंतो योगिनश्चैनं पश्यंत्यात्मन्यवस्थितम् |
यतंतोऽप्यकृतात्मानो नैनं पश्यंत्यचेतसः ‖ 11 ‖

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चंद्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ‖ 12 ‖

गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ‖ 13 ‖

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ‖ 14 ‖

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च|
वेदैश्च सर्वैरहमेव वेद्यो वेदांतकृद्वेदविदेव चाहम् ‖ 15 ‖

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ‖ 16 ‖

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ‖ 17 ‖

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ‖ 18 ‖

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् |
स सर्वविद्भजति मां सर्वभावेन भारत ‖ 19 ‖

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ‖ 20 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

पुरुषोत्तमयोगो नाम पंचदशोऽध्यायः ‖15 ‖