View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta dvādaśoadhyāyaḥ
atha dvādaśoadhyāyaḥ |
arjuna uvācha |
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate |
ye chāpyakśharamavyaktaṃ teśhāṃ ke yogavittamāḥ ‖ 1 ‖
śrībhagavānuvācha |
mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāste me yuktatamā matāḥ ‖ 2 ‖
ye tvakśharamanirdeśyamavyaktaṃ paryupāsate |
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ‖ 3 ‖
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ‖ 4 ‖
kleśoadhikatarasteśhāmavyaktāsaktachetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ‖ 5 ‖
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate ‖ 6 ‖
teśhāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmina chirātpārtha mayyāveśitachetasām ‖ 7 ‖
mayyeva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiśhyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ‖ 8 ‖
atha chittaṃ samādhātuṃ na śaknośhi mayi sthiram |
abhyāsayogena tato māmichChāptuṃ dhanañjaya ‖ 9 ‖
abhyāseapyasamarthoasi matkarmaparamo bhava |
madarthamapi karmāṇi kurvansiddhimavāpsyasi ‖ 10 ‖
athaitadapyaśaktoasi kartuṃ madyogamāśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ‖ 11 ‖
śreyo hi GYānamabhyāsājGYānāddhyānaṃ viśiśhyate |
dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ‖ 12 ‖
adveśhṭā sarvabhūtānāṃ maitraḥ karuṇa eva cha |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kśhamī ‖ 13 ‖
santuśhṭaḥ satataṃ yogī yatātmā dṛḍhaniśchayaḥ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ‖ 14 ‖
yasmānnodvijate loko lokānnodvijate cha yaḥ |
harśhāmarśhabhayodvegairmukto yaḥ sa cha me priyaḥ ‖ 15 ‖
anapekśhaḥ śuchirdakśha udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ‖ 16 ‖
yo na hṛśhyati na dveśhṭi na śochati na kāṅkśhati |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ‖ 17 ‖
samaḥ śatrau cha mitre cha tathā mānāpamānayoḥ |
śītośhṇasukhaduḥkheśhu samaḥ saṅgavivarjitaḥ ‖ 18 ‖
tulyanindāstutirmaunī santuśhṭo yena kenachit |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ‖ 19 ‖
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktāsteatīva me priyāḥ ‖ 20 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
bhaktiyogo nāma dvādaśoadhyāyaḥ ‖12 ‖