View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta dvādaśoadhyāyaḥ

atha dvādaśoadhyāyaḥ |


arjuna uvācha |
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate |
ye chāpyakśharamavyaktaṃ teśhāṃ ke yogavittamāḥ ‖ 1 ‖


śrībhagavānuvācha |
mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāste me yuktatamā matāḥ ‖ 2 ‖

ye tvakśharamanirdeśyamavyaktaṃ paryupāsate |
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ‖ 3 ‖

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ‖ 4 ‖

kleśoadhikatarasteśhāmavyaktāsaktachetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ‖ 5 ‖

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate ‖ 6 ‖

teśhāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmina chirātpārtha mayyāveśitachetasām ‖ 7 ‖

mayyeva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiśhyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ‖ 8 ‖

atha chittaṃ samādhātuṃ na śaknośhi mayi sthiram |
abhyāsayogena tato māmichChāptuṃ dhanañjaya ‖ 9 ‖

abhyāseapyasamarthoasi matkarmaparamo bhava |
madarthamapi karmāṇi kurvansiddhimavāpsyasi ‖ 10 ‖

athaitadapyaśaktoasi kartuṃ madyogamāśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ‖ 11 ‖

śreyo hi GYānamabhyāsājGYānāddhyānaṃ viśiśhyate |
dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ‖ 12 ‖

adveśhṭā sarvabhūtānāṃ maitraḥ karuṇa eva cha |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kśhamī ‖ 13 ‖

santuśhṭaḥ satataṃ yogī yatātmā dṛḍhaniśchayaḥ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ‖ 14 ‖

yasmānnodvijate loko lokānnodvijate cha yaḥ |
harśhāmarśhabhayodvegairmukto yaḥ sa cha me priyaḥ ‖ 15 ‖

anapekśhaḥ śuchirdakśha udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ‖ 16 ‖

yo na hṛśhyati na dveśhṭi na śochati na kāṅkśhati |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ‖ 17 ‖

samaḥ śatrau cha mitre cha tathā mānāpamānayoḥ |
śītośhṇasukhaduḥkheśhu samaḥ saṅgavivarjitaḥ ‖ 18 ‖

tulyanindāstutirmaunī santuśhṭo yena kenachit |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ‖ 19 ‖

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktāsteatīva me priyāḥ ‖ 20 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

bhaktiyogo nāma dvādaśoadhyāyaḥ ‖12 ‖