View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत दशमोऽध्यायः

अथ दशमोऽध्यायः |


श्रीभगवानुवाच |
भूय एव महाबाहो शृणु मे परमं वचः |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ‖ 1 ‖

न मे विदुः सुरगणाः प्रभवं न महर्षयः |
अहमादिर्हि देवानां महर्षीणां च सर्वशः ‖ 2 ‖

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ‖ 3 ‖

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः |
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ‖ 4 ‖

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |
भवंति भावा भूतानां मत्त एव पृथग्विधाः ‖ 5 ‖

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ‖ 6 ‖

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |
सोऽविकंपेन योगेन युज्यते नात्र संशयः ‖ 7 ‖

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
इति मत्वा भजंते मां बुधा भावसमन्विताः ‖ 8 ‖

मच्चित्ता मद्गतप्राणा बोधयंतः परस्परम् |
कथयंतश्च मां नित्यं तुष्यंति च रमंति च ‖ 9 ‖

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |
ददामि बुद्धियोगं तं येन मामुपयांति ते ‖ 10 ‖

तेषामेवानुकंपार्थमहमज्ञानजं तमः |
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ‖ 11 ‖


अर्जुन उवाच |
परं ब्रह्म परं धाम पवित्रं परमं भवान् |
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ‖ 12 ‖

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ‖ 13 ‖

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ‖ 14 ‖

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
भूतभावन भूतेश देवदेव जगत्पते ‖ 15 ‖

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ‖ 16 ‖

कथं विद्यामहं योगिंस्त्वां सदा परिचिंतयन् |
केषु केषु च भावेषु चिंत्योऽसि भगवन्मया ‖ 17 ‖

विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ‖ 18 ‖


श्रीभगवानुवाच |
हंत ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |
प्राधान्यतः कुरुश्रेष्ठ नास्त्यंतो विस्तरस्य मे ‖ 19 ‖

अहमात्मा गुडाकेश सर्वभूताशयस्थितः |
अहमादिश्च मध्यं च भूतानामंत एव च ‖ 20 ‖

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ‖ 21 ‖

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना ‖ 22 ‖

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् |
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ‖ 23 ‖

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
सेनानीनामहं स्कंदः सरसामस्मि सागरः ‖ 24 ‖

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ‖ 25 ‖

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ‖ 26 ‖

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |
ऐरावतं गजेंद्राणां नराणां च नराधिपम् ‖ 27 ‖

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ‖ 28 ‖

अनंतश्चास्मि नागानां वरुणो यादसामहम् |
पितॄणामर्यमा चास्मि यमः संयमतामहम् ‖ 29 ‖

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |
मृगाणां च मृगेंद्रोऽहं वैनतेयश्च पक्षिणाम् ‖ 30 ‖

पवनः पवतामस्मि रामः शस्त्रभृतामहम् |
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ‖ 31 ‖

सर्गाणामादिरंतश्च मध्यं चैवाहमर्जुन |
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ‖ 32 ‖

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च |
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ‖ 33 ‖

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ‖ 34 ‖

बृहत्साम तथा साम्नां गायत्री छंदसामहम् |
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ‖ 35 ‖

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ‖ 36 ‖

वृष्णीनां वासुदेवोऽस्मि पांडवानां धनंजयः |
मुनीनामप्यहं व्यासः कवीनामुशना कविः ‖ 37 ‖

दंडो दमयतामस्मि नीतिरस्मि जिगीषताम् |
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ‖ 38 ‖

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ‖ 39 ‖

नांतोऽस्ति मम दिव्यानां विभूतीनां परंतप |
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ‖ 40 ‖

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ‖ 41 ‖

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ‖ 42 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

विभूतियोगो नाम दशमोऽध्यायः ‖10 ‖