View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrīmad bhagavad gīta daśamoadhyāyaḥ
atha daśamoadhyāyaḥ |
śrībhagavānuvācha |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖
na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ |
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖
yo māmajamanādiṃ cha vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖
buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖
ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖
maharśhayaḥ sapta pūrve chatvāro manavastathā |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖
etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖
machchittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖
teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖
teśhāmevānukampārthamahamaGYānajaṃ tamaḥ |
nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖
arjuna uvācha |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖
āhustvāmṛśhayaḥ sarve devarśhirnāradastathā |
asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖
sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖
svayamevātmanātmānaṃ vettha tvaṃ puruśhottama |
bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖
vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan |
keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖
vistareṇātmano yogaṃ vibhūtiṃ cha janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖
śrībhagavānuvācha |
hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖
ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān |
marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖
vedānāṃ sāmavedoasmi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaśchāsmi bhūtānāmasmi chetanā ‖ 22 ‖
rudrāṇāṃ śaṅkaraśchāsmi vitteśo yakśharakśhasām |
vasūnāṃ pāvakaśchāsmi meruḥ śikhariṇāmaham ‖ 23 ‖
purodhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ‖ 24 ‖
maharśhīṇāṃ bhṛgurahaṃ girāmasmyekamakśharam |
yaGYānāṃ japayaGYoasmi sthāvarāṇāṃ himālayaḥ ‖ 25 ‖
aśvatthaḥ sarvavṛkśhāṇāṃ devarśhīṇāṃ cha nāradaḥ |
gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilo muniḥ ‖ 26 ‖
uchchaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ cha narādhipam ‖ 27 ‖
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ‖ 28 ‖
anantaśchāsmi nāgānāṃ varuṇo yādasāmaham |
pitRRīṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ‖ 29 ‖
prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ cha mṛgendroahaṃ vainateyaścha pakśhiṇām ‖ 30 ‖
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaśhāṇāṃ makaraśchāsmi srotasāmasmi jāhnavī ‖ 31 ‖
sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ‖ 32 ‖
akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha |
ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖
mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviśhyatām |
kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖
bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham |
māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖
dyūtaṃ Chalayatāmasmi tejastejasvināmaham |
jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖
vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖
daṇḍo damayatāmasmi nītirasmi jigīśhatām |
maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖
yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖
nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa |
eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagachCha tvaṃ mama tejoṃ'śasambhavam ‖ 41 ‖
athavā bahunaitena kiṃ GYātena tavārjuna |
viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖
oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde
vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖