View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrīmad bhagavad gīta daśamoadhyāyaḥ

atha daśamoadhyāyaḥ |


śrībhagavānuvācha |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖

na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ |
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖

yo māmajamanādiṃ cha vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖

buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖

ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖

maharśhayaḥ sapta pūrve chatvāro manavastathā |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖

etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖

machchittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖

teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖

teśhāmevānukampārthamahamaGYānajaṃ tamaḥ |
nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖


arjuna uvācha |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖

āhustvāmṛśhayaḥ sarve devarśhirnāradastathā |
asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖

svayamevātmanātmānaṃ vettha tvaṃ puruśhottama |
bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖

vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan |
keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖

vistareṇātmano yogaṃ vibhūtiṃ cha janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖


śrībhagavānuvācha |
hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖

ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān |
marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖

vedānāṃ sāmavedoasmi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaśchāsmi bhūtānāmasmi chetanā ‖ 22 ‖

rudrāṇāṃ śaṅkaraśchāsmi vitteśo yakśharakśhasām |
vasūnāṃ pāvakaśchāsmi meruḥ śikhariṇāmaham ‖ 23 ‖

purodhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ‖ 24 ‖

maharśhīṇāṃ bhṛgurahaṃ girāmasmyekamakśharam |
yaGYānāṃ japayaGYoasmi sthāvarāṇāṃ himālayaḥ ‖ 25 ‖

aśvatthaḥ sarvavṛkśhāṇāṃ devarśhīṇāṃ cha nāradaḥ |
gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilo muniḥ ‖ 26 ‖

uchchaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ cha narādhipam ‖ 27 ‖

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ‖ 28 ‖

anantaśchāsmi nāgānāṃ varuṇo yādasāmaham |
pitRRīṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ‖ 29 ‖

prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ cha mṛgendroahaṃ vainateyaścha pakśhiṇām ‖ 30 ‖

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaśhāṇāṃ makaraśchāsmi srotasāmasmi jāhnavī ‖ 31 ‖

sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ‖ 32 ‖

akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha |
ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖

mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviśhyatām |
kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖

bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham |
māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖

dyūtaṃ Chalayatāmasmi tejastejasvināmaham |
jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖

vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖

daṇḍo damayatāmasmi nītirasmi jigīśhatām |
maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖

yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖

nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa |
eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagachCha tvaṃ mama tejoṃ'śasambhavam ‖ 41 ‖

athavā bahunaitena kiṃ GYātena tavārjuna |
viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖