View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
mahā gaṇapati sahasranāma stotram
muniruvāca
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān |
śivadaṃ tanmamācakśhva lokānugrahatatpara ‖ 1 ‖
brahmovāca
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |
anarcanādgaṇeśasya jāto vighnākulaḥ kila ‖ 2 ‖
manasā sa vinirdhārya dadṛśe vighnakāraṇam |
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi ‖ 3 ‖
vighnapraśamanopāyamapṛcChadapariśramam |
santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam ‖ 4 ‖
sarvavighnapraśamanaṃ sarvakāmaphalapradam |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ‖ 5 ‖
asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |
gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |
atha karanyāsaḥ
gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ‖
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ‖
atha aṅganyāsaḥ
ChandaśChandodbhava iti hṛdayāya namaḥ |
niśhkalo nirmala iti śirase svāhā |
sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ |
GYānaṃ viGYānamānanda iti kavacāya hum |
aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ |
anantaśaktisahita ityastrāya phaṭ |
bhūrbhuvaḥ svarom iti digbandhaḥ |
atha dhyānam
gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ
bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ‖
śrīgaṇapatiruvāca
oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ ‖ 1 ‖
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |
sumukho durmukho buddho vighnarājo gajānanaḥ ‖ 2 ‖
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ ‖ 3 ‖
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |
vināyako virūpākśho vīraḥ śūravarapradaḥ ‖ 4 ‖
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ |
rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ ‖ 5 ‖
kumāragururīśānaputro mūśhakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ ‖ 6 ‖
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ ‖ 7 ‖
kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ ‖ 8 ‖
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |
kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ ‖ 9 ‖
jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ ‖ 10 ‖
karāhatidhvastasindhusalilaḥ pūśhadantabhit |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ ‖ 11 ‖
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ ‖ 12 ‖
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |
duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ ‖ 13 ‖
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ ‖ 14 ‖
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |
yogādhipastārakasthaḥ puruśho gajakarṇakaḥ ‖ 15 ‖
gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ ‖ 16 ‖
vipaścidvarado nādo nādabhinnamahācalaḥ |
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ ‖ 17 ‖
icChāśaktibhavo devatrātā daityavimardanaḥ |
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ ‖ 18 ‖
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ ‖ 19 ‖
yaGYakāyo mahānādo girivarśhmā śubhānanaḥ |
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ ‖ 20 ‖
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |
jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk ‖ 21 ‖
girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ |
graharkśhadaśano vāṇījihvo vāsavanāsikaḥ ‖ 22 ‖
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ ‖ 23 ‖
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |
vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ ‖ 24 ‖
kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ |
pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ ‖ 25 ‖
pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ ‖ 26 ‖
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ ‖ 27 ‖
pratāpī kāśyapo mantā gaṇako viśhṭapī balī |
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ ‖ 28 ‖
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ ‖ 29 ‖
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ ‖ 30 ‖
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ ‖ 31 ‖
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ ‖ 32 ‖
unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ |
pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ ‖ 33 ‖
nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ |
pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ ‖ 34 ‖
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ ‖ 35 ‖
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayaGYopavītavān ‖ 36 ‖
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |
sarpakakśhodarābandhaḥ sarparājottaracChadaḥ ‖ 37 ‖
rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ |
raktekśhano raktakaro raktatālvośhṭhapallavaḥ ‖ 38 ‖
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ |
śvetātapatraruciraḥ śvetacāmaravījitaḥ ‖ 39 ‖
sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ ‖ 40 ‖
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ ‖ 41 ‖
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ ‖ 42 ‖
ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt ‖ 43 ‖
kalpavallīdharo viśvābhayadaikakaro vaśī |
akśhamālādharo GYānamudrāvān mudgarāyudhaḥ ‖ 44 ‖
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |
karasthāmraphalaścūtakalikābhṛtkuṭhāravān ‖ 45 ‖
puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ |
bhāratīsundarīnātho vināyakaratipriyaḥ ‖ 46 ‖
mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ |
ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ ‖ 47 ‖
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |
āmodamodajananaḥ sapramodapramodanaḥ ‖ 48 ‖
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ ‖ 49 ‖
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ ‖ 50 ‖
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |
tīvrāprasannanayano jvālinīpālitaikadṛk ‖ 51 ‖
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |
kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ ‖ 52 ‖
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ ‖ 53 ‖
sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ ‖ 54 ‖
pratyugranayano divyo divyāstraśataparvadhṛk |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ ‖ 55 ‖
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |
jayājayaparikaro vijayāvijayāvahaḥ ‖ 56 ‖
ajayārcitapādābjo nityānandavanasthitaḥ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ ‖ 57 ‖
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
GYānāśrayaḥ kriyādhāra icChāśaktiniśhevitaḥ ‖ 58 ‖
subhagāsaṃśritapado lalitālalitāśrayaḥ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ ‖ 59 ‖
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |
guruguptapado vācāsiddho vāgīśvarīpatiḥ ‖ 60 ‖
nalinīkāmuko vāmārāmo jyeśhṭhāmanoramaḥ |
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ ‖ 61 ‖
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ ‖ 62 ‖
ucChiśhṭocChiśhṭagaṇako gaṇeśo gaṇanāyakaḥ |
sārvakālikasaṃsiddhirnityasevyo digambaraḥ ‖ 63 ‖
anapāyoanantadṛśhṭiraprameyoajarāmaraḥ |
anāviloapratihatiracyutoamṛtamakśharaḥ ‖ 64 ‖
apratarkyoakśhayoajayyoanādhāroanāmayomalaḥ |
ameyasiddhiradvaitamaghoroagnisamānanaḥ ‖ 65 ‖
anākāroabdhibhūmyagnibalaghnoavyaktalakśhaṇaḥ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ ‖ 66 ‖
ākhuketana āśāpūraka ākhumahārathaḥ |
ikśhusāgaramadhyastha ikśhubhakśhaṇalālasaḥ ‖ 67 ‖
ikśhucāpātirekaśrīrikśhucāpaniśhevitaḥ |
indragopasamānaśrīrindranīlasamadyutiḥ ‖ 68 ‖
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ ‖ 69 ‖
ikśhvākuvighnavidhvaṃsī itikartavyatepsitaḥ |
īśānamaulirīśāna īśānapriya ītihā ‖ 70 ‖
īśhaṇātrayakalpānta īhāmātravivarjitaḥ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ ‖ 71 ‖
unnatānana uttuṅga udārastridaśāgraṇīḥ |
ūrjasvānūśhmalamada ūhāpohadurāsadaḥ ‖ 72 ‖
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ ‖ 73 ‖
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviśhām |
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ ‖ 74 ‖
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ ‖ 75 ‖
aiśvaryanidhiraiśvaryamaihikāmuśhmikapradaḥ |
airaṃmadasamonmeśha airāvatasamānanaḥ ‖ 76 ‖
oṅkāravācya oṅkāra ojasvānośhadhīpatiḥ |
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ ‖ 77 ‖
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |
aḥ samastavisargāntapadeśhu parikīrtitaḥ ‖ 78 ‖
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākśhī karmakartā karmākarmaphalapradaḥ ‖ 79 ‖
kadambagolakākāraḥ kūśhmāṇḍagaṇanāyakaḥ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt ‖ 80 ‖
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ ‖ 81 ‖
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ ‖ 82 ‖
guhyācārarato guhyo guhyāgamanirūpitaḥ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ ‖ 83 ‖
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt ‖ 84 ‖
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ ‖ 85 ‖
ChandaśChandodbhavaśChando durlakśhyaśChandavigrahaḥ |
jagadyonirjagatsākśhī jagadīśo jaganmayaḥ ‖ 86 ‖
japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ ‖ 87 ‖
ṭaṅkārasphārasaṃrāvaśhṭaṅkāramaṇinūpuraḥ |
ṭhadvayīpallavāntasthasarvamantreśhu siddhidaḥ ‖ 88 ‖
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ ‖ 89 ‖
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |
tārakāntarasaṃsthānastārakastārakāntakaḥ ‖ 90 ‖
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |
dakśhayaGYapramathano dātā dānaṃ damo dayā ‖ 91 ‖
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ ‖ 92 ‖
daṃśhṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ ‖ 93 ‖
dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ ‖ 94 ‖
nandyo nandipriyo nādo nādamadhyapratiśhṭhitaḥ |
niśhkalo nirmalo nityo nityānityo nirāmayaḥ ‖ 95 ‖
paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam ‖ 96 ‖
parātparaḥ paśupatiḥ paśupāśavimocanaḥ |
pūrṇānandaḥ parānandaḥ purāṇapuruśhottamaḥ ‖ 97 ‖
padmaprasannavadanaḥ praṇatāGYānanāśanaḥ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ ‖ 98 ‖
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |
bāṇārcitāṅghriyugalo bālakelikutūhalī |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ ‖ 99 ‖
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ ‖ 100 ‖
bhrūkśhepadattalakśhmīko bhargo bhadro bhayāpahaḥ |
bhagavān bhaktisulabho bhūtido bhūtibhūśhaṇaḥ ‖ 101 ‖
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |
mantro mantrapatirmantrī madamatto mano mayaḥ ‖ 102 ‖
mekhalāhīśvaro mandagatirmandanibhekśhaṇaḥ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ ‖ 103 ‖
yaGYo yaGYapatiryaGYagoptā yaGYaphalapradaḥ |
yaśaskaro yogagamyo yāGYiko yājakapriyaḥ ‖ 104 ‖
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |
rājyarakśhākaro ratnagarbho rājyasukhapradaḥ ‖ 105 ‖
lakśho lakśhapatirlakśhyo layastho laḍḍukapriyaḥ |
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ ‖ 106 ‖
vareṇyo vahnivadano vandyo vedāntagocaraḥ |
vikartā viśvataścakśhurvidhātā viśvatomukhaḥ ‖ 107 ‖
vāmadevo viśvanetā vajrivajranivāraṇaḥ |
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ ‖ 108 ‖
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ ‖ 109 ‖
śhaḍṛtukusumasragvī śhaḍādhāraḥ śhaḍakśharaḥ |
saṃsāravaidyaḥ sarvaGYaḥ sarvabheśhajabheśhajam ‖ 110 ‖
sṛśhṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ ‖ 111 ‖
sākśhī samudramathanaḥ svayaṃvedyaḥ svadakśhiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī ‖ 112 ‖
haṃso hastipiśācīśo havanaṃ havyakavyabhuk |
havyaṃ hutapriyo hṛśhṭo hṛllekhāmantramadhyagaḥ ‖ 113 ‖
kśhetrādhipaḥ kśhamābhartā kśhamākśhamaparāyaṇaḥ |
kśhiprakśhemakaraḥ kśhemānandaḥ kśhoṇīsuradrumaḥ ‖ 114 ‖
dharmapradoarthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāprado vibhavado bhuktimuktiphalapradaḥ ‖ 115 ‖
ābhirūpyakaro vīraśrīprado vijayapradaḥ |
sarvavaśyakaro garbhadośhahā putrapautradaḥ ‖ 116 ‖
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |
prativādimukhastambho ruśhṭacittaprasādanaḥ ‖ 117 ‖
parābhicāraśamano duḥkhahā bandhamokśhadaḥ |
lavastruṭiḥ kalā kāśhṭhā nimeśhastatparakśhaṇaḥ ‖ 118 ‖
ghaṭī muhūrtaḥ praharo divā naktamaharniśam |
pakśho māsartvayanābdayugaṃ kalpo mahālayaḥ ‖ 119 ‖
rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |
lagnaṃ horā kālacakraṃ meruḥ saptarśhayo dhruvaḥ ‖ 120 ‖
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |
kālaḥ sṛśhṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat ‖ 121 ‖
bhūrāpoagnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |
brahmā viśhṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ ‖ 122 ‖
tridaśāḥ pitaraḥ siddhā yakśhā rakśhāṃsi kinnarāḥ |
siddhavidyādharā bhūtā manuśhyāḥ paśavaḥ khagāḥ ‖ 123 ‖
samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ ‖ 124 ‖
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam ‖ 125 ‖
vaikhānasaṃ bhāgavataṃ mānuśhaṃ pāñcarātrakam |
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam ‖ 126 ‖
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |
sadasadvyaktamavyaktaṃ sacetanamacetanam ‖ 127 ‖
bandho mokśhaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |
svasti humphaṭ svadhā svāhā śrauśhaṭ vauśhaṭ vaśhaṇ namaḥ 128 ‖
GYānaṃ viGYānamānando bodhaḥ saṃvitsamoasamaḥ |
eka ekākśharādhāra ekākśharaparāyaṇaḥ ‖ 129 ‖
ekāgradhīrekavīra ekoanekasvarūpadhṛk |
dvirūpo dvibhujo dvyakśho dvirado dvīparakśhakaḥ ‖ 130 ‖
dvaimāturo dvivadano dvandvahīno dvayātigaḥ |
tridhāmā trikarastretā trivargaphaladāyakaḥ ‖ 131 ‖
triguṇātmā trilokādistriśaktīśastrilocanaḥ |
caturvidhavacovṛttiparivṛttipravartakaḥ ‖ 132 ‖
caturbāhuścaturdantaścaturātmā caturbhujaḥ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ‖
caturthīpūjanaprītaścaturthītithisambhavaḥ ‖
pañcākśharātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ ‖ 134 ‖
pañcādhāraḥ pañcavarṇaḥ pañcākśharaparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ ‖ 135 ‖
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakśhapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ ‖ 136 ‖
śhaṭkoṇapīṭhaḥ śhaṭcakradhāmā śhaḍgranthibhedakaḥ |
śhaḍaṅgadhvāntavidhvaṃsī śhaḍaṅgulamahāhradaḥ ‖ 137 ‖
śhaṇmukhaḥ śhaṇmukhabhrātā śhaṭśaktiparivāritaḥ |
śhaḍvairivargavidhvaṃsī śhaḍūrmibhayabhañjanaḥ ‖ 138 ‖
śhaṭtarkadūraḥ śhaṭkarmā śhaḍguṇaḥ śhaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ ‖ 139 ‖
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarśhigaṇavanditaḥ ‖ 140 ‖
saptacChandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |
saptābdhikelikāsāraḥ saptamātṛniśhevitaḥ ‖ 141 ‖
saptacChando modamadaḥ saptacChando makhaprabhuḥ |
aśhṭamūrtirdhyeyamūrtiraśhṭaprakṛtikāraṇam ‖ 142 ‖
aśhṭāṅgayogaphalabhṛdaśhṭapatrāmbujāsanaḥ |
aśhṭaśaktisamānaśrīraśhṭaiśvaryapravardhanaḥ ‖ 143 ‖
aśhṭapīṭhopapīṭhaśrīraśhṭamātṛsamāvṛtaḥ |
aśhṭabhairavasevyoaśhṭavasuvandyoaśhṭamūrtibhṛt ‖ 144 ‖
aśhṭacakrasphuranmūrtiraśhṭadravyahaviḥpriyaḥ |
aśhṭaśrīraśhṭasāmaśrīraśhṭaiśvaryapradāyakaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ ‖ 145 ‖
navadvārapurāvṛtto navadvāraniketanaḥ |
navanāthamahānātho navanāgavibhūśhitaḥ ‖ 146 ‖
navanārāyaṇastulyo navadurgāniśhevitaḥ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ ‖ 147 ‖
daśātmako daśabhujo daśadikpativanditaḥ |
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ ‖ 148 ‖
daśākśharamahāmantro daśāśāvyāpivigrahaḥ |
ekādaśamahārudraiḥstutaścaikādaśākśharaḥ ‖ 149 ‖
dvādaśadvidaśāśhṭādidordaṇḍāstraniketanaḥ |
trayodaśabhidābhinno viśvedevādhidaivatam ‖ 150 ‖
caturdaśendravaradaścaturdaśamanuprabhuḥ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ ‖ 151 ‖
sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |
tithipañcadaśākārastithyā pañcadaśārcitaḥ ‖ 152 ‖
śhoḍaśādhāranilayaḥ śhoḍaśasvaramātṛkaḥ |
śhoḍaśāntapadāvāsaḥ śhoḍaśendukalātmakaḥ ‖ 153 ‖
kalāsaptadaśī saptadaśasaptadaśākśharaḥ |
aśhṭādaśadvīpapatiraśhṭādaśapurāṇakṛt ‖ 154 ‖
aśhṭādaśauśhadhīsṛśhṭiraśhṭādaśavidhiḥ smṛtaḥ |
aśhṭādaśalipivyaśhṭisamaśhṭiGYānakovidaḥ ‖ 155 ‖
aśhṭādaśānnasampattiraśhṭādaśavijātikṛt |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ ‖ 156 ‖
caturviṃśatitattvātmā pañcaviṃśākhyapūruśhaḥ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt ‖ 157 ‖
dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |
śhaṭtriṃśattattvasambhūtiraśhṭatriṃśatkalātmakaḥ ‖ 158 ‖
pañcāśadviśhṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |
dvipañcāśadvapuḥśreṇītriśhaśhṭyakśharasaṃśrayaḥ |
pañcāśadakśharaśreṇīpañcāśadrudravigrahaḥ ‖ 159 ‖
catuḥśhaśhṭimahāsiddhiyoginīvṛndavanditaḥ |
namadekonapañcāśanmarudvarganirargalaḥ ‖ 160 ‖
catuḥśhaśhṭyarthanirṇetā catuḥśhaśhṭikalānidhiḥ |
aśhṭaśhaśhṭimahātīrthakśhetrabhairavavanditaḥ ‖ 161 ‖
caturnavatimantrātmā śhaṇṇavatyadhikaprabhuḥ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekśhaṇaḥ ‖ 162 ‖
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |
sahasrapatranilayaḥ sahasraphaṇibhūśhaṇaḥ ‖ 163 ‖
sahasraśīrśhā puruśhaḥ sahasrākśhaḥ sahasrapāt |
sahasranāmasaṃstutyaḥ sahasrākśhabalāpahaḥ ‖ 164 ‖
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |
aśhṭāśītisahasrādyamaharśhistotrapāṭhitaḥ ‖ 165 ‖
lakśhādhāraḥ priyādhāro lakśhādhāramanomayaḥ |
caturlakśhajapaprītaścaturlakśhaprakāśakaḥ ‖ 166 ‖
caturaśītilakśhāṇāṃ jīvānāṃ dehasaṃsthitaḥ |
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ ‖ 167 ‖
śivodbhavādyaśhṭakoṭivaināyakadhurandharaḥ |
saptakoṭimahāmantramantritāvayavadyutiḥ ‖ 168 ‖
trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |
anantadevatāsevyo hyanantaśubhadāyakaḥ ‖ 169 ‖
anantanāmānantaśrīranantoanantasaukhyadaḥ |
anantaśaktisahito hyanantamunisaṃstutaḥ ‖ 170 ‖
iti vaināyakaṃ nāmnāṃ sahasramidamīritam |
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ ‖ 171 ‖
karasthaṃ tasya sakalamaihikāmuśhmikaṃ sukham |
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ ‖ 172 ‖
medhā praGYā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |
satyaṃ dayā kśhamā śāntirdākśhiṇyaṃ dharmaśīlatā ‖ 173 ‖
jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam ‖ 174 ‖
ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |
GYānaṃ viGYānamāstikyaṃ sthairyaṃ viśvāsatā tathā ‖ 175 ‖
dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate ‖ 176 ‖
rāGYo rājakalatrasya rājaputrasya mantriṇaḥ |
japyate yasya vaśyārthe sa dāsastasya jāyate ‖ 177 ‖
dharmārthakāmamokśhāṇāmanāyāsena sādhanam |
śākinīḍākinīrakśhoyakśhagrahabhayāpaham ‖ 178 ‖
sāmrājyasukhadaṃ sarvasapatnamadamardanam |
samastakalahadhvaṃsi dagdhabījaprarohaṇam ‖ 179 ‖
duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |
śhaḍvargāśhṭamahāsiddhitrikālaGYānakāraṇam ‖ 180 ‖
parakṛtyapraśamanaṃ paracakrapramardanam |
saṅgrāmamārge saveśhāmidamekaṃ jayāvaham ‖ 181 ‖
sarvavandhyatvadośhaghnaṃ garbharakśhaikakāraṇam |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam ‖ 182 ‖
deśe tatra na durbhikśhamītayo duritāni ca |
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ ‖ 183 ‖
kśhayakuśhṭhapramehārśabhagandaraviśhūcikāḥ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram ‖ 184 ‖
kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam ‖ 185 ‖
vātapittakaphadvandvatridośhajanitajvaram |
āgantuviśhamaṃ śītamuśhṇaṃ caikāhikādikam ‖ 186 ‖
ityādyuktamanuktaṃ vā rogadośhādisambhavam |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ ‖ 187 ‖
prāpyateasya japātsiddhiḥ strīśūdraiḥ patitairapi |
sahasranāmamantroayaṃ japitavyaḥ śubhāptaye ‖ 188 ‖
mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |
icChayā sakalān bhogānupabhujyeha pārthivān ‖ 189 ‖
manorathaphalairdivyairvyomayānairmanoramaiḥ |
candrendrabhāskaropendrabrahmaśarvādisadmasu ‖ 190 ‖
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |
bhuktvā yathepsitānbhogānabhīśhṭaiḥ saha bandhubhiḥ ‖ 191 ‖
gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ ‖ 192 ‖
śivābhyāṃ kṛpayā putranirviśeśhaṃ ca lālitaḥ |
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ ‖ 193 ‖
jātismaro dharmaparaḥ sārvabhaumoabhijāyate |
niśhkāmastu japannityaṃ bhaktyā vighneśatatparaḥ ‖ 194 ‖
yogasiddhiṃ parāṃ prāpya GYānavairāgyasaṃyutaḥ |
nirantare nirābādhe paramānandasaṃGYite ‖ 195 ‖
viśvottīrṇe pare pūrṇe punarāvṛttivarjite |
līno vaināyake dhāmni ramate nityanirvṛte ‖ 196 ‖
yo nāmabhirhutairdattaiḥ pūjayedarcaye^^ennaraḥ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām ‖ 197 ‖
tasya sidhyanti mantrāṇāṃ durlabhāśceśhṭasiddhayaḥ |
mūlamantrādapi stotramidaṃ priyatamaṃ mama ‖ 198 ‖
nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret ‖ 199 ‖
aśhṭadravyairviśeśheṇa kuryādbhaktisusaṃyutaḥ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ ‖ 200 ‖
bhaviśhyati na sandehaḥ putrapautrādikaṃ sukham |
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam ‖ 201 ‖
vyākṛtaṃ carcitaṃ dhyātaṃ vimṛśhṭamabhivanditam |
ihāmutra ca viśveśhāṃ viśvaiśvaryapradāyakam ‖ 202 ‖
svacChandacāriṇāpyeśha yena sandhāryate stavaḥ |
sa rakśhyate śivodbhūtairgaṇairadhyaśhṭakoṭibhiḥ ‖ 203 ‖
likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |
tatra sarvottamā lakśhmīḥ sannidhatte nirantaram ‖ 204 ‖
dānairaśeśhairakhilairvrataiśca tīrthairaśeśhairakhilairmakhaiśca |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ ‖ 205 ‖
etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne
sāyaṃ madhyandine vā triśhavaṇamathavā santataṃ vā jano yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ ‖ 206 ‖
akiñcanopyekacitto niyato niyatāsanaḥ |
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ ‖ 207 ‖
daridratāṃ samunmūlya saptajanmānugāmapi |
labhate mahatīṃ lakśhmīmityāGYā pārameśvarī ‖ 208 ‖
āyuśhyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam ‖ 209 ‖
gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ‖ 210 ‖
amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ ‖ 211 ‖
kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān ‖ 212 ‖
upāyanaṃ dadedbhaktyā matprasādaṃ cikīrśhati |
vatsaraṃ vighnarājoasya tathyamiśhṭārthasiddhaye ‖ 213 ‖
yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ ‖ 214 ‖
namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane |
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te ‖ 215 ‖
kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā ‖ 216 ‖
‖ iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
gaṇeśasahasranāmastotraṃ nāma śhaṭcatvāriṃśodhyāyaḥ ‖