View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

mahā gaṇapati sahasranāma stotram

muniruvāca
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān |
śivadaṃ tanmamācakśhva lokānugrahatatpara ‖ 1 ‖

brahmovāca
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |
anarcanādgaṇeśasya jāto vighnākulaḥ kila ‖ 2 ‖

manasā sa vinirdhārya dadṛśe vighnakāraṇam |
mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi ‖ 3 ‖

vighnapraśamanopāyamapṛcChadapariśramam |
santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam ‖ 4 ‖

sarvavighnapraśamanaṃ sarvakāmaphalapradam |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt ‖ 5 ‖

asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |
gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |

atha karanyāsaḥ
gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ‖
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ‖

atha aṅganyāsaḥ
ChandaśChandodbhava iti hṛdayāya namaḥ |
niśhkalo nirmala iti śirase svāhā |
sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ |
GYānaṃ viGYānamānanda iti kavacāya hum |
aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ |
anantaśaktisahita ityastrāya phaṭ |
bhūrbhuvaḥ svarom iti digbandhaḥ |

atha dhyānam
gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ
bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ‖

śrīgaṇapatiruvāca
oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ ‖ 1 ‖

lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |
sumukho durmukho buddho vighnarājo gajānanaḥ ‖ 2 ‖

bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |
herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ ‖ 3 ‖

nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |
vināyako virūpākśho vīraḥ śūravarapradaḥ ‖ 4 ‖

mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ |
rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ ‖ 5 ‖

kumāragururīśānaputro mūśhakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ ‖ 6 ‖

avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |
kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ ‖ 7 ‖

kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |
bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ ‖ 8 ‖

viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |
kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ ‖ 9 ‖

jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ ‖ 10 ‖

karāhatidhvastasindhusalilaḥ pūśhadantabhit |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ ‖ 11 ‖

kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |
vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ ‖ 12 ‖

sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |
duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ ‖ 13 ‖

surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |
pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ ‖ 14 ‖

citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |
yogādhipastārakasthaḥ puruśho gajakarṇakaḥ ‖ 15 ‖

gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |
devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ ‖ 16 ‖

vipaścidvarado nādo nādabhinnamahācalaḥ |
varāharadano mṛtyuñjayo vyāghrājināmbaraḥ ‖ 17 ‖

icChāśaktibhavo devatrātā daityavimardanaḥ |
śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ ‖ 18 ‖

śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |
umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ ‖ 19 ‖

yaGYakāyo mahānādo girivarśhmā śubhānanaḥ |
sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ ‖ 20 ‖

brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |
jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk ‖ 21 ‖

girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ |
graharkśhadaśano vāṇījihvo vāsavanāsikaḥ ‖ 22 ‖

bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ ‖ 23 ‖

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |
vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ ‖ 24 ‖

kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ |
pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ ‖ 25 ‖

pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ ‖ 26 ‖

hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ ‖ 27 ‖

pratāpī kāśyapo mantā gaṇako viśhṭapī balī |
yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ ‖ 28 ‖

cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ ‖ 29 ‖

tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ ‖ 30 ‖

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ ‖ 31 ‖

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ ‖ 32 ‖

unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ |
pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ ‖ 33 ‖

nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ |
pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ ‖ 34 ‖

bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ ‖ 35 ‖

stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayaGYopavītavān ‖ 36 ‖

sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |
sarpakakśhodarābandhaḥ sarparājottaracChadaḥ ‖ 37 ‖

rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ |
raktekśhano raktakaro raktatālvośhṭhapallavaḥ ‖ 38 ‖

śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ |
śvetātapatraruciraḥ śvetacāmaravījitaḥ ‖ 39 ‖

sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ ‖ 40 ‖

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ ‖ 41 ‖

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ ‖ 42 ‖

ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |
pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt ‖ 43 ‖

kalpavallīdharo viśvābhayadaikakaro vaśī |
akśhamālādharo GYānamudrāvān mudgarāyudhaḥ ‖ 44 ‖

pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |
karasthāmraphalaścūtakalikābhṛtkuṭhāravān ‖ 45 ‖

puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ |
bhāratīsundarīnātho vināyakaratipriyaḥ ‖ 46 ‖

mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ |
ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ ‖ 47 ‖

mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |
āmodamodajananaḥ sapramodapramodanaḥ ‖ 48 ‖

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ ‖ 49 ‖

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ ‖ 50 ‖

vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |
tīvrāprasannanayano jvālinīpālitaikadṛk ‖ 51 ‖

mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |
kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ ‖ 52 ‖

vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ ‖ 53 ‖

sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ ‖ 54 ‖

pratyugranayano divyo divyāstraśataparvadhṛk |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ ‖ 55 ‖

vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |
jayājayaparikaro vijayāvijayāvahaḥ ‖ 56 ‖

ajayārcitapādābjo nityānandavanasthitaḥ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ ‖ 57 ‖

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
GYānāśrayaḥ kriyādhāra icChāśaktiniśhevitaḥ ‖ 58 ‖

subhagāsaṃśritapado lalitālalitāśrayaḥ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ ‖ 59 ‖

sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |
guruguptapado vācāsiddho vāgīśvarīpatiḥ ‖ 60 ‖

nalinīkāmuko vāmārāmo jyeśhṭhāmanoramaḥ |
raudrīmudritapādābjo humbījastuṅgaśaktikaḥ ‖ 61 ‖

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ ‖ 62 ‖

ucChiśhṭocChiśhṭagaṇako gaṇeśo gaṇanāyakaḥ |
sārvakālikasaṃsiddhirnityasevyo digambaraḥ ‖ 63 ‖

anapāyoanantadṛśhṭiraprameyoajarāmaraḥ |
anāviloapratihatiracyutoamṛtamakśharaḥ ‖ 64 ‖

apratarkyoakśhayoajayyoanādhāroanāmayomalaḥ |
ameyasiddhiradvaitamaghoroagnisamānanaḥ ‖ 65 ‖

anākāroabdhibhūmyagnibalaghnoavyaktalakśhaṇaḥ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ ‖ 66 ‖

ākhuketana āśāpūraka ākhumahārathaḥ |
ikśhusāgaramadhyastha ikśhubhakśhaṇalālasaḥ ‖ 67 ‖

ikśhucāpātirekaśrīrikśhucāpaniśhevitaḥ |
indragopasamānaśrīrindranīlasamadyutiḥ ‖ 68 ‖

indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ ‖ 69 ‖

ikśhvākuvighnavidhvaṃsī itikartavyatepsitaḥ |
īśānamaulirīśāna īśānapriya ītihā ‖ 70 ‖

īśhaṇātrayakalpānta īhāmātravivarjitaḥ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ ‖ 71 ‖

unnatānana uttuṅga udārastridaśāgraṇīḥ |
ūrjasvānūśhmalamada ūhāpohadurāsadaḥ ‖ 72 ‖

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ ‖ 73 ‖

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviśhām |
luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ ‖ 74 ‖

ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ ‖ 75 ‖

aiśvaryanidhiraiśvaryamaihikāmuśhmikapradaḥ |
airaṃmadasamonmeśha airāvatasamānanaḥ ‖ 76 ‖

oṅkāravācya oṅkāra ojasvānośhadhīpatiḥ |
audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ ‖ 77 ‖

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |
aḥ samastavisargāntapadeśhu parikīrtitaḥ ‖ 78 ‖

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākśhī karmakartā karmākarmaphalapradaḥ ‖ 79 ‖

kadambagolakākāraḥ kūśhmāṇḍagaṇanāyakaḥ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt ‖ 80 ‖

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |
khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ ‖ 81 ‖

guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |
gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ ‖ 82 ‖

guhyācārarato guhyo guhyāgamanirūpitaḥ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ ‖ 83 ‖

ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |
ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt ‖ 84 ‖

caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ ‖ 85 ‖

ChandaśChandodbhavaśChando durlakśhyaśChandavigrahaḥ |
jagadyonirjagatsākśhī jagadīśo jaganmayaḥ ‖ 86 ‖

japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |
sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ ‖ 87 ‖

ṭaṅkārasphārasaṃrāvaśhṭaṅkāramaṇinūpuraḥ |
ṭhadvayīpallavāntasthasarvamantreśhu siddhidaḥ ‖ 88 ‖

ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |
ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ ‖ 89 ‖

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |
tārakāntarasaṃsthānastārakastārakāntakaḥ ‖ 90 ‖

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |
dakśhayaGYapramathano dātā dānaṃ damo dayā ‖ 91 ‖

dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ ‖ 92 ‖

daṃśhṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ ‖ 93 ‖

dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |
dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ ‖ 94 ‖

nandyo nandipriyo nādo nādamadhyapratiśhṭhitaḥ |
niśhkalo nirmalo nityo nityānityo nirāmayaḥ ‖ 95 ‖

paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam ‖ 96 ‖

parātparaḥ paśupatiḥ paśupāśavimocanaḥ |
pūrṇānandaḥ parānandaḥ purāṇapuruśhottamaḥ ‖ 97 ‖

padmaprasannavadanaḥ praṇatāGYānanāśanaḥ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ ‖ 98 ‖

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |
bāṇārcitāṅghriyugalo bālakelikutūhalī |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ ‖ 99 ‖

bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |
bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ ‖ 100 ‖

bhrūkśhepadattalakśhmīko bhargo bhadro bhayāpahaḥ |
bhagavān bhaktisulabho bhūtido bhūtibhūśhaṇaḥ ‖ 101 ‖

bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |
mantro mantrapatirmantrī madamatto mano mayaḥ ‖ 102 ‖

mekhalāhīśvaro mandagatirmandanibhekśhaṇaḥ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ ‖ 103 ‖

yaGYo yaGYapatiryaGYagoptā yaGYaphalapradaḥ |
yaśaskaro yogagamyo yāGYiko yājakapriyaḥ ‖ 104 ‖

raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |
rājyarakśhākaro ratnagarbho rājyasukhapradaḥ ‖ 105 ‖

lakśho lakśhapatirlakśhyo layastho laḍḍukapriyaḥ |
lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ ‖ 106 ‖

vareṇyo vahnivadano vandyo vedāntagocaraḥ |
vikartā viśvataścakśhurvidhātā viśvatomukhaḥ ‖ 107 ‖

vāmadevo viśvanetā vajrivajranivāraṇaḥ |
vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ ‖ 108 ‖

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |
śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ ‖ 109 ‖

śhaḍṛtukusumasragvī śhaḍādhāraḥ śhaḍakśharaḥ |
saṃsāravaidyaḥ sarvaGYaḥ sarvabheśhajabheśhajam ‖ 110 ‖

sṛśhṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ ‖ 111 ‖

sākśhī samudramathanaḥ svayaṃvedyaḥ svadakśhiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī ‖ 112 ‖

haṃso hastipiśācīśo havanaṃ havyakavyabhuk |
havyaṃ hutapriyo hṛśhṭo hṛllekhāmantramadhyagaḥ ‖ 113 ‖

kśhetrādhipaḥ kśhamābhartā kśhamākśhamaparāyaṇaḥ |
kśhiprakśhemakaraḥ kśhemānandaḥ kśhoṇīsuradrumaḥ ‖ 114 ‖

dharmapradoarthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāprado vibhavado bhuktimuktiphalapradaḥ ‖ 115 ‖

ābhirūpyakaro vīraśrīprado vijayapradaḥ |
sarvavaśyakaro garbhadośhahā putrapautradaḥ ‖ 116 ‖

medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |
prativādimukhastambho ruśhṭacittaprasādanaḥ ‖ 117 ‖

parābhicāraśamano duḥkhahā bandhamokśhadaḥ |
lavastruṭiḥ kalā kāśhṭhā nimeśhastatparakśhaṇaḥ ‖ 118 ‖

ghaṭī muhūrtaḥ praharo divā naktamaharniśam |
pakśho māsartvayanābdayugaṃ kalpo mahālayaḥ ‖ 119 ‖

rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |
lagnaṃ horā kālacakraṃ meruḥ saptarśhayo dhruvaḥ ‖ 120 ‖

rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |
kālaḥ sṛśhṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat ‖ 121 ‖

bhūrāpoagnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |
brahmā viśhṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ ‖ 122 ‖

tridaśāḥ pitaraḥ siddhā yakśhā rakśhāṃsi kinnarāḥ |
siddhavidyādharā bhūtā manuśhyāḥ paśavaḥ khagāḥ ‖ 123 ‖

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |
sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ ‖ 124 ‖

vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam ‖ 125 ‖

vaikhānasaṃ bhāgavataṃ mānuśhaṃ pāñcarātrakam |
śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam ‖ 126 ‖

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |
sadasadvyaktamavyaktaṃ sacetanamacetanam ‖ 127 ‖

bandho mokśhaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |
svasti humphaṭ svadhā svāhā śrauśhaṭ vauśhaṭ vaśhaṇ namaḥ 128 ‖

GYānaṃ viGYānamānando bodhaḥ saṃvitsamoasamaḥ |
eka ekākśharādhāra ekākśharaparāyaṇaḥ ‖ 129 ‖

ekāgradhīrekavīra ekoanekasvarūpadhṛk |
dvirūpo dvibhujo dvyakśho dvirado dvīparakśhakaḥ ‖ 130 ‖

dvaimāturo dvivadano dvandvahīno dvayātigaḥ |
tridhāmā trikarastretā trivargaphaladāyakaḥ ‖ 131 ‖

triguṇātmā trilokādistriśaktīśastrilocanaḥ |
caturvidhavacovṛttiparivṛttipravartakaḥ ‖ 132 ‖

caturbāhuścaturdantaścaturātmā caturbhujaḥ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ‖

caturthīpūjanaprītaścaturthītithisambhavaḥ ‖
pañcākśharātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ ‖ 134 ‖

pañcādhāraḥ pañcavarṇaḥ pañcākśharaparāyaṇaḥ |
pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ ‖ 135 ‖

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakśhapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ ‖ 136 ‖

śhaṭkoṇapīṭhaḥ śhaṭcakradhāmā śhaḍgranthibhedakaḥ |
śhaḍaṅgadhvāntavidhvaṃsī śhaḍaṅgulamahāhradaḥ ‖ 137 ‖

śhaṇmukhaḥ śhaṇmukhabhrātā śhaṭśaktiparivāritaḥ |
śhaḍvairivargavidhvaṃsī śhaḍūrmibhayabhañjanaḥ ‖ 138 ‖

śhaṭtarkadūraḥ śhaṭkarmā śhaḍguṇaḥ śhaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ ‖ 139 ‖

saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarśhigaṇavanditaḥ ‖ 140 ‖

saptacChandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |
saptābdhikelikāsāraḥ saptamātṛniśhevitaḥ ‖ 141 ‖

saptacChando modamadaḥ saptacChando makhaprabhuḥ |
aśhṭamūrtirdhyeyamūrtiraśhṭaprakṛtikāraṇam ‖ 142 ‖

aśhṭāṅgayogaphalabhṛdaśhṭapatrāmbujāsanaḥ |
aśhṭaśaktisamānaśrīraśhṭaiśvaryapravardhanaḥ ‖ 143 ‖

aśhṭapīṭhopapīṭhaśrīraśhṭamātṛsamāvṛtaḥ |
aśhṭabhairavasevyoaśhṭavasuvandyoaśhṭamūrtibhṛt ‖ 144 ‖

aśhṭacakrasphuranmūrtiraśhṭadravyahaviḥpriyaḥ |
aśhṭaśrīraśhṭasāmaśrīraśhṭaiśvaryapradāyakaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ ‖ 145 ‖

navadvārapurāvṛtto navadvāraniketanaḥ |
navanāthamahānātho navanāgavibhūśhitaḥ ‖ 146 ‖

navanārāyaṇastulyo navadurgāniśhevitaḥ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ ‖ 147 ‖

daśātmako daśabhujo daśadikpativanditaḥ |
daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ ‖ 148 ‖

daśākśharamahāmantro daśāśāvyāpivigrahaḥ |
ekādaśamahārudraiḥstutaścaikādaśākśharaḥ ‖ 149 ‖

dvādaśadvidaśāśhṭādidordaṇḍāstraniketanaḥ |
trayodaśabhidābhinno viśvedevādhidaivatam ‖ 150 ‖

caturdaśendravaradaścaturdaśamanuprabhuḥ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ ‖ 151 ‖

sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |
tithipañcadaśākārastithyā pañcadaśārcitaḥ ‖ 152 ‖

śhoḍaśādhāranilayaḥ śhoḍaśasvaramātṛkaḥ |
śhoḍaśāntapadāvāsaḥ śhoḍaśendukalātmakaḥ ‖ 153 ‖

kalāsaptadaśī saptadaśasaptadaśākśharaḥ |
aśhṭādaśadvīpapatiraśhṭādaśapurāṇakṛt ‖ 154 ‖

aśhṭādaśauśhadhīsṛśhṭiraśhṭādaśavidhiḥ smṛtaḥ |
aśhṭādaśalipivyaśhṭisamaśhṭiGYānakovidaḥ ‖ 155 ‖

aśhṭādaśānnasampattiraśhṭādaśavijātikṛt |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ ‖ 156 ‖

caturviṃśatitattvātmā pañcaviṃśākhyapūruśhaḥ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt ‖ 157 ‖

dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |
śhaṭtriṃśattattvasambhūtiraśhṭatriṃśatkalātmakaḥ ‖ 158 ‖

pañcāśadviśhṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |
dvipañcāśadvapuḥśreṇītriśhaśhṭyakśharasaṃśrayaḥ |
pañcāśadakśharaśreṇīpañcāśadrudravigrahaḥ ‖ 159 ‖

catuḥśhaśhṭimahāsiddhiyoginīvṛndavanditaḥ |
namadekonapañcāśanmarudvarganirargalaḥ ‖ 160 ‖

catuḥśhaśhṭyarthanirṇetā catuḥśhaśhṭikalānidhiḥ |
aśhṭaśhaśhṭimahātīrthakśhetrabhairavavanditaḥ ‖ 161 ‖

caturnavatimantrātmā śhaṇṇavatyadhikaprabhuḥ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekśhaṇaḥ ‖ 162 ‖

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |
sahasrapatranilayaḥ sahasraphaṇibhūśhaṇaḥ ‖ 163 ‖

sahasraśīrśhā puruśhaḥ sahasrākśhaḥ sahasrapāt |
sahasranāmasaṃstutyaḥ sahasrākśhabalāpahaḥ ‖ 164 ‖

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |
aśhṭāśītisahasrādyamaharśhistotrapāṭhitaḥ ‖ 165 ‖

lakśhādhāraḥ priyādhāro lakśhādhāramanomayaḥ |
caturlakśhajapaprītaścaturlakśhaprakāśakaḥ ‖ 166 ‖

caturaśītilakśhāṇāṃ jīvānāṃ dehasaṃsthitaḥ |
koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ ‖ 167 ‖

śivodbhavādyaśhṭakoṭivaināyakadhurandharaḥ |
saptakoṭimahāmantramantritāvayavadyutiḥ ‖ 168 ‖

trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |
anantadevatāsevyo hyanantaśubhadāyakaḥ ‖ 169 ‖

anantanāmānantaśrīranantoanantasaukhyadaḥ |
anantaśaktisahito hyanantamunisaṃstutaḥ ‖ 170 ‖

iti vaināyakaṃ nāmnāṃ sahasramidamīritam |
idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ ‖ 171 ‖

karasthaṃ tasya sakalamaihikāmuśhmikaṃ sukham |
āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ ‖ 172 ‖

medhā praGYā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |
satyaṃ dayā kśhamā śāntirdākśhiṇyaṃ dharmaśīlatā ‖ 173 ‖

jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |
sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam ‖ 174 ‖

ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |
GYānaṃ viGYānamāstikyaṃ sthairyaṃ viśvāsatā tathā ‖ 175 ‖

dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |
vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate ‖ 176 ‖

rāGYo rājakalatrasya rājaputrasya mantriṇaḥ |
japyate yasya vaśyārthe sa dāsastasya jāyate ‖ 177 ‖

dharmārthakāmamokśhāṇāmanāyāsena sādhanam |
śākinīḍākinīrakśhoyakśhagrahabhayāpaham ‖ 178 ‖

sāmrājyasukhadaṃ sarvasapatnamadamardanam |
samastakalahadhvaṃsi dagdhabījaprarohaṇam ‖ 179 ‖

duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |
śhaḍvargāśhṭamahāsiddhitrikālaGYānakāraṇam ‖ 180 ‖

parakṛtyapraśamanaṃ paracakrapramardanam |
saṅgrāmamārge saveśhāmidamekaṃ jayāvaham ‖ 181 ‖

sarvavandhyatvadośhaghnaṃ garbharakśhaikakāraṇam |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam ‖ 182 ‖

deśe tatra na durbhikśhamītayo duritāni ca |
na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ ‖ 183 ‖

kśhayakuśhṭhapramehārśabhagandaraviśhūcikāḥ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram ‖ 184 ‖

kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |
śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam ‖ 185 ‖

vātapittakaphadvandvatridośhajanitajvaram |
āgantuviśhamaṃ śītamuśhṇaṃ caikāhikādikam ‖ 186 ‖

ityādyuktamanuktaṃ vā rogadośhādisambhavam |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ ‖ 187 ‖

prāpyateasya japātsiddhiḥ strīśūdraiḥ patitairapi |
sahasranāmamantroayaṃ japitavyaḥ śubhāptaye ‖ 188 ‖

mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |
icChayā sakalān bhogānupabhujyeha pārthivān ‖ 189 ‖

manorathaphalairdivyairvyomayānairmanoramaiḥ |
candrendrabhāskaropendrabrahmaśarvādisadmasu ‖ 190 ‖

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |
bhuktvā yathepsitānbhogānabhīśhṭaiḥ saha bandhubhiḥ ‖ 191 ‖

gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |
nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ ‖ 192 ‖

śivābhyāṃ kṛpayā putranirviśeśhaṃ ca lālitaḥ |
śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ ‖ 193 ‖

jātismaro dharmaparaḥ sārvabhaumoabhijāyate |
niśhkāmastu japannityaṃ bhaktyā vighneśatatparaḥ ‖ 194 ‖

yogasiddhiṃ parāṃ prāpya GYānavairāgyasaṃyutaḥ |
nirantare nirābādhe paramānandasaṃGYite ‖ 195 ‖

viśvottīrṇe pare pūrṇe punarāvṛttivarjite |
līno vaināyake dhāmni ramate nityanirvṛte ‖ 196 ‖

yo nāmabhirhutairdattaiḥ pūjayedarcaye^^ennaraḥ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām ‖ 197 ‖

tasya sidhyanti mantrāṇāṃ durlabhāśceśhṭasiddhayaḥ |
mūlamantrādapi stotramidaṃ priyatamaṃ mama ‖ 198 ‖

nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |
dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret ‖ 199 ‖

aśhṭadravyairviśeśheṇa kuryādbhaktisusaṃyutaḥ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ ‖ 200 ‖

bhaviśhyati na sandehaḥ putrapautrādikaṃ sukham |
idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam ‖ 201 ‖

vyākṛtaṃ carcitaṃ dhyātaṃ vimṛśhṭamabhivanditam |
ihāmutra ca viśveśhāṃ viśvaiśvaryapradāyakam ‖ 202 ‖

svacChandacāriṇāpyeśha yena sandhāryate stavaḥ |
sa rakśhyate śivodbhūtairgaṇairadhyaśhṭakoṭibhiḥ ‖ 203 ‖

likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |
tatra sarvottamā lakśhmīḥ sannidhatte nirantaram ‖ 204 ‖

dānairaśeśhairakhilairvrataiśca tīrthairaśeśhairakhilairmakhaiśca |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ ‖ 205 ‖

etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne
sāyaṃ madhyandine vā triśhavaṇamathavā santataṃ vā jano yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ ‖ 206 ‖

akiñcanopyekacitto niyato niyatāsanaḥ |
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ ‖ 207 ‖

daridratāṃ samunmūlya saptajanmānugāmapi |
labhate mahatīṃ lakśhmīmityāGYā pārameśvarī ‖ 208 ‖

āyuśhyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ
kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam ‖ 209 ‖

gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |
mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ ‖ 210 ‖

amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ ‖ 211 ‖

kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |
modakairebhiratraikaviṃśatyā nāmabhiḥ pumān ‖ 212 ‖

upāyanaṃ dadedbhaktyā matprasādaṃ cikīrśhati |
vatsaraṃ vighnarājoasya tathyamiśhṭārthasiddhaye ‖ 213 ‖

yaḥ stauti madgatamanā mamārādhanatatparaḥ |
stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ ‖ 214 ‖

namo namaḥ suravarapūjitāṅghraye
namo namo nirupamamaṅgalātmane |
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te ‖ 215 ‖

kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā ‖ 216 ‖

‖ iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
gaṇeśasahasranāmastotraṃ nāma śhaṭcatvāriṃśodhyāyaḥ ‖