View this in:
महा गणपति सहस्रनाम स्तोत्रम्
मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ‖ 1 ‖
ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ‖ 2 ‖
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ‖ 3 ‖
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ‖ 4 ‖
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ‖ 5 ‖
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य ।
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि ।
हुमिति बीजम्, तुन्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ करन्यासः
गणेश्वरो गणक्रीड इत्यन्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ‖
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ‖
अथ अंगन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः ।
nishhkalo nirmala iti shirase svaahaa |
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ग्न्यानं विग्न्यानमानन्द इति कवचाय हुम् ।
अष्टान्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनन्तशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरोम् इति दिग्बन्धः ।
अथ ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ‖
श्रीगणपतिरुवाच
ओं गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ‖ 1 ‖
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ‖ 2 ‖
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ‖ 3 ‖
नन्दनो लम्पटो भीमो मेघनादो गणन्जयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ‖ 4 ‖
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ‖ 5 ‖
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ‖ 6 ‖
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटन्कटो राजपुत्रः शाकलः संमितोमितः ‖ 7 ‖
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ‖ 8 ‖
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ‖ 9 ‖
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ‖ 10 ‖
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमान्ककेलिकुतुकी मुक्तिदः कुलपावनः ‖ 11 ‖
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ‖ 12 ‖
सद्योजातः स्वर्णमुन्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ‖ 13 ‖
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ‖ 14 ‖
चित्रान्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ‖ 15 ‖
गणाधिराजो विजयः स्थिरो गजपतिध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ‖ 16 ‖
विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युन्जयो व्याघ्राजिनाम्बरः ‖ 17 ‖
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ‖ 18 ‖
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमान्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ‖ 19 ‖
यग्न्यकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ‖ 20 ‖
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ‖ 21 ‖
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ‖ 22 ‖
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ‖ 23 ‖
नदीनदभुजः सर्पान्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ‖ 24 ‖
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिन्गः शैलोरुर्दस्रजानुकः ‖ 25 ‖
पातालजन्घो मुनिपात्कालान्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललान्गूलो हृदयालाननिश्चलः ‖ 26 ‖
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ‖ 27 ‖
प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ‖ 28 ‖
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ‖ 29 ‖
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ‖ 30 ‖
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ‖ 31 ‖
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ‖ 32 ‖
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजन्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ‖ 33 ‖
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ‖ 34 ‖
भग्नवामरदस्तुन्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ‖ 35 ‖
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरन्कुशः ।
सर्पहारकटीसूत्रः सर्पयग्न्योपवीतवान् ‖ 36 ‖
सर्पकोटीरकटकः सर्पग्रैवेयकान्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ‖ 37 ‖
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ‖ 38 ‖
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ‖ 39 ‖
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ‖ 40 ‖
सर्वमन्गलमान्गल्यः सर्वकारणकारणम् ।
सर्वदेववरः शार्न्गी बीजपूरी गदाधरः ‖ 41 ‖
शुभान्गो लोकसारन्गः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डली हारी वनमाली शुभान्गदः ‖ 42 ‖
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमन्जरीभृत्स्वदन्तभृत् ‖ 43 ‖
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ग्न्यानमुद्रावान् मुद्गरायुधः ‖ 44 ‖
पूर्णपात्री कम्बुधरो विधृतान्कुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ‖ 45 ‖
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ‖ 46 ‖
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वान्गो दक्षिणोमामहेश्वरः ‖ 47 ‖
महीवराहवामान्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ‖ 48 ‖
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ‖ 49 ‖
मदनावत्याश्रितान्घ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ‖ 50 ‖
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ‖ 51 ‖
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ‖ 52 ‖
वसुधारामदोन्नादो महाशन्खनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ‖ 53 ‖
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ‖ 54 ‖
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ‖ 55 ‖
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ‖ 56 ‖
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ‖ 57 ‖
अनन्तानन्तसुखदः सुमन्गलसुमन्गलः ।
ग्न्यानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ‖ 58 ‖
सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ‖ 59 ‖
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ‖ 60 ‖
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुन्गशक्तिकः ‖ 61 ‖
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ‖ 62 ‖
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ‖ 63 ‖
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ‖ 64 ‖
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः ।
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ‖ 65 ‖
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ‖ 66 ‖
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ‖ 67 ‖
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ‖ 68 ‖
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ‖ 69 ‖
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ‖ 70 ‖
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ‖ 71 ‖
उन्नतानन उत्तुन्ग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ‖ 72 ‖
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ‖ 73 ‖
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ‖ 74 ‖
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ‖ 75 ‖
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ‖ 76 ‖
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ‖ 77 ‖
अन्कुशः सुरनागानामन्कुशाकारसंस्थितः ।
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ‖ 78 ‖
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ‖ 79 ‖
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ‖ 80 ‖
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।
खल्वाटशृन्गनिलयः खट्वान्गी खदुरासदः ‖ 81 ‖
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ‖ 82 ‖
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ‖ 83 ‖
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
नकारवाच्यो नाकारो नकाराकारशुण्डभृत् ‖ 84 ‖
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।
चराचरपिता चिन्तामणिश्चर्वणलालसः ‖ 85 ‖
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ‖ 86 ‖
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गण्डोल्लसद्धानझन्कारिभ्रमराकुलः ‖ 87 ‖
टन्कारस्फारसंरावष्टन्कारमणिनूपुरः ।
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ‖ 88 ‖
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।
ढक्कानिनादमुदितो ढउन्को ढुण्ढिविनायकः ‖ 89 ‖
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ‖ 90 ‖
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जन्गमं जगत् ।
दक्षयग्न्यप्रमथनो दाता दानं दमो दया ‖ 91 ‖
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ‖ 92 ‖
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ‖ 93 ‖
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 94 ‖
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ‖ 95 ‖
परं व्योम परं धाम परमात्मा परं पदम् ‖ 96 ‖
परात्परः पशुपतिः पशुपाशविमोचनः ।
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ‖ 97 ‖
पद्मप्रसन्नवदनः प्रणताग्न्याननाशनः ।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ‖ 98 ‖
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।
बाणार्चितान्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ‖ 99 ‖
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ‖ 100 ‖
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ‖ 101 ‖
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ‖ 102 ‖
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ‖ 103 ‖
यग्न्यो यग्न्यपतिर्यग्न्यगोप्ता यग्न्यफलप्रदः ।
यशस्करो योगगम्यो याग्न्यिको याजकप्रियः ‖ 104 ‖
रसो रसप्रियो रस्यो रन्जको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ‖ 105 ‖
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ‖ 106 ‖
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ‖ 107 ‖
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ‖ 108 ‖
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ‖ 109 ‖
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वग्न्यः सर्वभेषजभेषजम् ‖ 110 ‖
सृष्टिस्थितिलयक्रीडः सुरकुन्जरभेदकः ।
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ‖ 111 ‖
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी ‖ 112 ‖
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ‖ 113 ‖
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ‖ 114 ‖
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ‖ 115 ‖
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ‖ 116 ‖
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ‖ 117 ‖
पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ‖ 118 ‖
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ‖ 119 ‖
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ‖ 120 ‖
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जन्गमं जगत् ‖ 121 ‖
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ‖ 122 ‖
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ‖ 123 ‖
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
सांख्यं पातन्जलं योगं पुराणानि श्रुतिः स्मृतिः ‖ 124 ‖
वेदान्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ‖ 125 ‖
वैखानसं भागवतं मानुषं पान्चरात्रकम् ।
शैवं पाशुपतं कालामुखंभैरवशासनम् ‖ 126 ‖
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ‖ 127 ‖
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ‖
ग्न्यानं विग्न्यानमानन्दो बोधः संवित्समोऽसमः ।
एक एकाक्षराधार एकाक्षरपरायणः ‖ 129 ‖
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ‖ 130 ‖
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ‖ 131 ‖
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ‖ 132 ‖
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ‖
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ‖
पन्चाक्षरात्मा पन्चात्मा पन्चास्यः पन्चकृत्तमः ‖ 134 ‖
पन्चाधारः पन्चवर्णः पन्चाक्षरपरायणः ।
पन्चतालः पन्चकरः पन्चप्रणवमातृकः ‖ 135 ‖
पन्चब्रह्ममयस्फूर्तिः पन्चावरणवारितः ।
पन्चभक्षप्रियः पन्चबाणः पन्चशिखात्मकः ‖ 136 ‖
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडन्गध्वान्तविध्वंसी षडन्गुलमहाह्रदः ‖ 137 ‖
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभन्जनः ‖ 138 ‖
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ‖ 139 ‖
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्तान्गराज्यसुखदः सप्तर्षिगणवन्दितः ‖ 140 ‖
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ‖ 141 ‖
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ‖ 142 ‖
अष्टान्गयोगफलभृदष्टपत्राम्बुजासनः ।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ‖ 143 ‖
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ‖ 144 ‖
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ‖ 145 ‖
नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।
नवनाथमहानाथो नवनागविभूषितः ‖ 146 ‖
नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।
नवरत्नविचित्रान्गो नवशक्तिशिरोद्धृतः ‖ 147 ‖
दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ‖ 148 ‖
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ‖ 149 ‖
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ‖ 150 ‖
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ‖ 151 ‖
सामपन्चदशः पन्चदशीशीतांशुनिर्मलः ।
तिथिपन्चदशाकारस्तिथ्या पन्चदशार्चितः ‖ 152 ‖
षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ‖ 153 ‖
कलासप्तदशी सप्तदशसप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ‖ 154 ‖
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिग्न्यानकोविदः ‖ 155 ‖
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।
एकविंशः पुमानेकविंशत्यन्गुलिपल्लवः ‖ 156 ‖
चतुर्विंशतितत्त्वात्मा पन्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ‖ 157 ‖
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ‖ 158 ‖
पन्चाशद्विष्णुशक्तीशः पन्चाशन्मातृकालयः ।
द्विपन्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।
पन्चाशदक्षरश्रेणीपन्चाशद्रुद्रविग्रहः ‖ 159 ‖
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।
नमदेकोनपन्चाशन्मरुद्वर्गनिरर्गलः ‖ 160 ‖
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ‖ 161 ‖
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ‖ 162 ‖
शतानीकः शतमखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ‖ 163 ‖
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ‖ 164 ‖
दशसाहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ‖ 165 ‖
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ‖ 166 ‖
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ‖ 167 ‖
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ‖ 168 ‖
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ‖ 169 ‖
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः ।
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ‖ 170 ‖
इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ‖ 171 ‖
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ‖ 172 ‖
मेधा प्रग्न्या धृतिः कान्तिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ‖ 173 ‖
जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ‖ 174 ‖
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ग्न्यानं विग्न्यानमास्तिक्यं स्थैर्यं विश्वासता तथा ‖ 175 ‖
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ‖ 176 ‖
राग्न्यो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।
japyate yasya vashyaarthe sa daasastasya jaayate ‖ 177 ‖
धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ‖ 178 ‖
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ‖ 179 ‖
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षड्वर्गाष्टमहासिद्धित्रिकालग्न्यानकारणम् ‖ 180 ‖
परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।
संग्राममार्गे सवेषामिदमेकं जयावहम् ‖ 181 ‖
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ‖ 182 ‖
deshe tatra na durbhikshhameetayo duritaani ca |
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ‖ 183 ‖
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ‖ 184 ‖
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ‖ 185 ‖
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ‖ 186 ‖
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ‖ 187 ‖
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ‖ 188 ‖
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ‖ 189 ‖
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ‖ 190 ‖
कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ‖ 191 ‖
गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ‖ 192 ‖
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ‖ 193 ‖
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ‖ 194 ‖
योगसिद्धिं परां प्राप्य ग्न्यानवैराग्यसंयुतः ।
निरन्तरे निराबाधे परमानन्दसंग्न्यिते ‖ 195 ‖
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ‖ 196 ‖
यो नामभिर्हुतैर्दत्तैः poojayedarcaye^^ennaraH |
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ‖ 197 ‖
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ‖ 198 ‖
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ‖ 199 ‖
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ‖ 200 ‖
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ‖ 201 ‖
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ‖ 202 ‖
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ‖ 203 ‖
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ‖ 204 ‖
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ‖ 205 ‖
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहंप्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ‖ 206 ‖
अकिन्चनोप्येकचित्तो नियतो नियतासनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ‖ 207 ‖
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याग्न्या पारमेश्वरी ‖ 208 ‖
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः
keertirnityaavadaataa bhavati khalu navaa kaantiravyaajabhavyaa |
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त -
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ‖ 209 ‖
गणन्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ‖ 210 ‖
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।
सुमन्गलो बीजमाशापूरको वरदः कलः ‖ 211 ‖
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ‖ 212 ‖
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ‖ 213 ‖
यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ‖ 214 ‖
नमो नमः सुरवरपूजितान्घ्रये
namo namo nirupamamangalaatmane |
namo namo vipuladayaikasiddhaye
नमो नमः करिकलभाननाय ते ‖ 215 ‖
किन्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना ‖ 216 ‖
‖ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ‖