View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī kṛśhnāśhṭottara śata nāmāvali
oṃ kṛśhṇāya namaḥ
oṃ kamalānāthāya namaḥ
oṃ vāsudevāya namaḥ
oṃ sanātanāya namaḥ
oṃ vasudevātmajāya namaḥ
oṃ puṇyāya namaḥ
oṃ līlāmānuśha vigrahāya namaḥ
oṃ śrīvatsa kaustubhadharāya namaḥ
oṃ yaśodāvatsalāya namaḥ
oṃ haraye namaḥ ‖ 10 ‖
oṃ devakīnandanāya namaḥ
oṃ caturbhujātta cakrāsigadā namaḥ
oṃ śaṅkhāndyudāyudhāya namaḥ
oṃ śrīśāya namaḥ
oṃ nandagopa priyātmajāya namaḥ
oṃ yamunā vegasaṃhāriṇe namaḥ
oṃ balabhadra priyānujāya namaḥ
oṃ pūtanā jīvitaharāya namaḥ
oṃ śakaṭāsura bhañjanāya namaḥ
oṃ nandavraja janānandine namaḥ ‖ 20 ‖
oṃ saccidānanda vigrahāya namaḥ
oṃ navanīta viliptāṅgāya namaḥ
oṃ navanīta naṭāya namaḥ
oṃ anaghāya namaḥ
oṃ navanīta navāhārāya namaḥ
oṃ mucikunda prasādakāya namaḥ
oṃ śhoḍaśastrī sahasreśāya namaḥ
oṃ tribhaṅgine namaḥ
oṃ madhurākṛtaye namaḥ
oṃ śukavāga mṛtābdhīndave namaḥ
oṃ govindāya namaḥ
oṃ yogināṃ pataye namaḥ ‖ 30 ‖
oṃ vatsavāṭacarāya namaḥ
oṃ anantāya namaḥ
oṃ denukāsurabhañjanāya namaḥ
oṃ tṛṇīkṛta tṛṇāvartāya namaḥ
oṃ yamaḻārjuna bhañjanāya namaḥ
oṃ uttālatāla bhetre namaḥ
oṃ tamāla śyāmalākṛtaye namaḥ
oṃ gopagopīśvarāya namaḥ
oṃ yogine namaḥ
oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖
oṃ ilāpataye namaḥ
oṃ parañjyotiśhe namaḥ
oṃ yādavendrāya namaḥ
oṃ yadūdvahāya namaḥ
oṃ vanamāline namaḥ
oṃ pītavāsase namaḥ
oṃ pārijātāpahārakāya namaḥ
oṃ govardhanācaloddhartre namaḥ
oṃ gopālāya namaḥ
oṃ sarvapālakāya namaḥ ‖ 50 ‖
oṃ ajāya namaḥ
oṃ nirañjanāya namaḥ
oṃ kāmajanakāya namaḥ
oṃ kañjalocanāya namaḥ
oṃ madhughne namaḥ
oṃ madhurānāthāya namaḥ
oṃ dvārakānāyakāya namaḥ
oṃ baline namaḥ
oṃ bṛndāvanānta sañcāriṇe namaḥ
oṃ tulasīdāma bhūśhaṇāya namaḥ ‖ 60 ‖
oṃ śyamantaka maṇerhartre namaḥ
oṃ naranārāyaṇātmakāya namaḥ
oṃ kubjākṛśhṇāmbaradharāya namaḥ
oṃ māyine namaḥ
oṃ paramapuruśhāya namaḥ
oṃ muśhṭikāsura cāṇūra mallayuddha viśāradāya namaḥ
oṃ saṃsāravairiṇe namaḥ
oṃ kaṃsāraye namaḥ
oṃ murāraye namaḥ ‖ 70 ‖
oṃ narākāntakāya namaḥ
oṃ anādi brahmacāriṇe namaḥ
oṃ kṛśhṇāvyasana karśanāya namaḥ
oṃ śiśupālaśiraccetre namaḥ
oṃ duryodhanakulāntakāya namaḥ
oṃ vidurākrūra varadāya namaḥ
oṃ viśvarūpapradarśakāya namaḥ
oṃ satyavāce namaḥ
oṃ satya saṅkalpāya namaḥ
oṃ satyabhāmāratāya namaḥ ‖ 80 ‖
oṃ jayine namaḥ
oṃ subhadrā pūrvajāya namaḥ
oṃ viśhṇave namaḥ
oṃ bhīśhmamukti pradāyakāya namaḥ
oṃ jagadgurave namaḥ
oṃ jagannāthāya namaḥ
oṃ veṇunāda viśāradāya namaḥ
oṃ vṛśhabhāsura vidhvaṃsine namaḥ
oṃ bāṇāsura karāntakāya namaḥ
oṃ yudhiśhṭhira pratiśhṭhātre namaḥ ‖ 90 ‖
oṃ barhibarhāvataṃsakāya namaḥ
oṃ pārthasārathaye namaḥ
oṃ avyaktāya namaḥ
oṃ gītāmṛta mahodadhaye namaḥ
oṃ kāḻīya phaṇimāṇikya rañjita
śrī padāmbujāya namaḥ
oṃ dāmodarāya namaḥ
oṃ yaGYnabhokrte namaḥ
oṃ dānavendra vināśakāya namaḥ
oṃ nārāyaṇāya namaḥ
oṃ parabrahmaṇe namaḥ ‖ 100 ‖
oṃ pannagāśana vāhanāya namaḥ
oṃ jalakrīḍāsamāsakta
gopīvastrāpahārakāya namaḥ
oṃ puṇyaślokāya namaḥ
oṃ tīrthapādāya namaḥ
oṃ vedavedyāya namaḥ
oṃ dayānidhaye namaḥ
oṃ sarvatīrthātmakāya namaḥ
oṃ sarvagraharūpiṇe namaḥ
oṃ parātparāya namaḥ ‖ 108 ‖
iti śrī kṛśhṇāśhṭottara śatanāmāvaḻīssamāptā ‖