View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्री कृष्नाष्टोत्तर शत नामावलि

ओं कृष्णाय नमः
ओं कमलानाथाय नमः
ओं वासुदेवाय नमः
ओं सनातनाय नमः
ओं वसुदेवात्मजाय नमः
ओं पुण्याय नमः
ओं लीलामानुष विग्रहाय नमः
ओं श्रीवत्स कौस्तुभधराय नमः
ओं यशोदावत्सलाय नमः
ओं हरये नमः ‖ 10 ‖
ओं देवकीनंदनाय नमः
ओं चतुर्भुजात्त चक्रासिगदा नमः
ओं शंखांद्युदायुधाय नमः
ओं श्रीशाय नमः
ओं नंदगोप प्रियात्मजाय नमः
ओं यमुना वेगसंहारिणे नमः
ओं बलभद्र प्रियानुजाय नमः
ओं पूतना जीवितहराय नमः
ओं शकटासुर भंजनाय नमः
ओं नंदव्रज जनानंदिने नमः ‖ 20 ‖
ओं सच्चिदानंद विग्रहाय नमः
ओं नवनीत विलिप्तांगाय नमः
ओं नवनीत नटाय नमः
ओं अनघाय नमः
ओं नवनीत नवाहाराय नमः
ओं मुचिकुंद प्रसादकाय नमः
ओं षोडशस्त्री सहस्रेशाय नमः
ओं त्रिभंगिने नमः
ओं मधुराकृतये नमः
ओं शुकवाग मृताब्धींदवे नमः
ओं गोविंदाय नमः
ओं योगिनां पतये नमः ‖ 30 ‖
ओं वत्सवाटचराय नमः
ओं अनंताय नमः
ओं देनुकासुरभंजनाय नमः
ओं तृणीकृत तृणावर्ताय नमः
ओं यमळार्जुन भंजनाय नमः
ओं उत्तालताल भेत्रे नमः
ओं तमाल श्यामलाकृतये नमः
ओं गोपगोपीश्वराय नमः
ओं योगिने नमः
ओं कोटिसूर्य समप्रभाय नमः ‖ 40 ‖
ओं इलापतये नमः
ओं परंज्योतिषे नमः
ओं यादवेंद्राय नमः
ओं यदूद्वहाय नमः
ओं वनमालिने नमः
ओं पीतवाससे नमः
ओं पारिजातापहारकाय नमः
ओं गोवर्धनाचलोद्धर्त्रे नमः
ओं गोपालाय नमः
ओं सर्वपालकाय नमः ‖ 50 ‖
ओं अजाय नमः
ओं निरंजनाय नमः
ओं कामजनकाय नमः
ओं कंजलोचनाय नमः
ओं मधुघ्ने नमः
ओं मधुरानाथाय नमः
ओं द्वारकानायकाय नमः
ओं बलिने नमः
ओं बृंदावनांत संचारिणे नमः
ओं तुलसीदाम भूषणाय नमः ‖ 60 ‖
ओं श्यमंतक मणेर्हर्त्रे नमः
ओं नरनारायणात्मकाय नमः
ओं कुब्जाकृष्णांबरधराय नमः
ओं मायिने नमः
ओं परमपुरुषाय नमः
ओं मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः
ओं संसारवैरिणे नमः
ओं कंसारये नमः
ओं मुरारये नमः ‖ 70 ‖
ओं नराकांतकाय नमः
ओं अनादि ब्रह्मचारिणे नमः
ओं कृष्णाव्यसन कर्शनाय नमः
ओं शिशुपालशिरच्चेत्रे नमः
ओं दुर्योधनकुलांतकाय नमः
ओं विदुराक्रूर वरदाय नमः
ओं विश्वरूपप्रदर्शकाय नमः
ओं सत्यवाचे नमः
ओं सत्य संकल्पाय नमः
ओं सत्यभामारताय नमः ‖ 80 ‖
ओं जयिने नमः
ओं सुभद्रा पूर्वजाय नमः
ओं विष्णवे नमः
ओं भीष्ममुक्ति प्रदायकाय नमः
ओं जगद्गुरवे नमः
ओं जगन्नाथाय नमः
ओं वेणुनाद विशारदाय नमः
ओं वृषभासुर विध्वंसिने नमः
ओं बाणासुर करांतकाय नमः
ओं युधिष्ठिर प्रतिष्ठात्रे नमः ‖ 90 ‖
ओं बर्हिबर्हावतंसकाय नमः
ओं पार्थसारथये नमः
ओं अव्यक्ताय नमः
ओं गीतामृत महोदधये नमः
ओं काळीय फणिमाणिक्य रंजित
श्री पदांबुजाय नमः
ओं दामोदराय नमः
ओं यग्न्य्नभोक्र्ते नमः
ओं दानवेंद्र विनाशकाय नमः
ओं नारायणाय नमः
ओं परब्रह्मणे नमः ‖ 100 ‖
ओं पन्नगाशन वाहनाय नमः
ओं जलक्रीडासमासक्त
गोपीवस्त्रापहारकाय नमः
ओं पुण्यश्लोकाय नमः
ओं तीर्थपादाय नमः
ओं वेदवेद्याय नमः
ओं दयानिधये नमः
ओं सर्वतीर्थात्मकाय नमः
ओं सर्वग्रहरूपिणे नमः
ओं परात्पराय नमः ‖ 108 ‖

इति श्री कृष्णाष्टोत्तर शतनामावळीस्समाप्ता ‖