View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī guru stotram (guru vandanam)
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 1 ‖
aGYānatimirāndhasya GYānāñjanaśalākayā |
cakśhurunmīlitaṃ yena tasmai śrīgurave namaḥ ‖ 2 ‖
gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ |
gurureva parambrahma tasmai śrīgurave namaḥ ‖ 3 ‖
sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 4 ‖
cinmayaṃ vyāpiyatsarvaṃ trailokyaṃ sacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 5 ‖
tsarvaśrutiśiroratnavirājita padāmbujaḥ |
vedāntāmbujasūryoyaḥ tasmai śrīgurave namaḥ ‖ 6 ‖
caitanyaḥ śāśvataḥśānto vyomātīto nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīgurave namaḥ ‖ 7 ‖
GYānaśaktisamārūḍhaḥ tattvamālāvibhūśhitaḥ |
bhuktimuktipradātā ca tasmai śrīgurave namaḥ ‖ 8 ‖
anekajanmasamprāpta karmabandhavidāhine |
ātmaGYānapradānena tasmai śrīgurave namaḥ ‖ 9 ‖
śośhaṇaṃ bhavasindhośca GYāpaṇaṃ sārasampadaḥ |
guroḥ pādodakaṃ samyak tasmai śrīgurave namaḥ ‖ 10 ‖
na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥ |
tattvaGYānātparaṃ nāsti tasmai śrīgurave namaḥ ‖ 11 ‖
mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīgurave namaḥ ‖ 12 ‖
gururādiranādiśca guruḥ paramadaivatam |
guroḥ parataraṃ nāsti tasmai śrīgurave namaḥ ‖ 13 ‖
tvameva mātā ca pitā tvameva
tvameva bandhuśca sakhā tvameva |
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mama deva deva ‖ 14 ‖