View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī guru stotram (guru vandanam)

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 1 ‖

aGYānatimirāndhasya GYānāñjanaśalākayā |
cakśhurunmīlitaṃ yena tasmai śrīgurave namaḥ ‖ 2 ‖

gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ |
gurureva parambrahma tasmai śrīgurave namaḥ ‖ 3 ‖

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 4 ‖

cinmayaṃ vyāpiyatsarvaṃ trailokyaṃ sacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ‖ 5 ‖

tsarvaśrutiśiroratnavirājita padāmbujaḥ |
vedāntāmbujasūryoyaḥ tasmai śrīgurave namaḥ ‖ 6 ‖

caitanyaḥ śāśvataḥśānto vyomātīto nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīgurave namaḥ ‖ 7 ‖

GYānaśaktisamārūḍhaḥ tattvamālāvibhūśhitaḥ |
bhuktimuktipradātā ca tasmai śrīgurave namaḥ ‖ 8 ‖

anekajanmasamprāpta karmabandhavidāhine |
ātmaGYānapradānena tasmai śrīgurave namaḥ ‖ 9 ‖

śośhaṇaṃ bhavasindhośca GYāpaṇaṃ sārasampadaḥ |
guroḥ pādodakaṃ samyak tasmai śrīgurave namaḥ ‖ 10 ‖

na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥ |
tattvaGYānātparaṃ nāsti tasmai śrīgurave namaḥ ‖ 11 ‖

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīgurave namaḥ ‖ 12 ‖

gururādiranādiśca guruḥ paramadaivatam |
guroḥ parataraṃ nāsti tasmai śrīgurave namaḥ ‖ 13 ‖

tvameva mātā ca pitā tvameva
tvameva bandhuśca sakhā tvameva |
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mama deva deva ‖ 14 ‖