View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

श्री गुरु स्तोत्रम् (गुरु वंदनम्)

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 1 ‖

अग्न्यानतिमिरान्धस्य ग्न्यानान्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ‖ 2 ‖

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ‖ 3 ‖

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 4 ‖

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 5 ‖

त्सर्वश्रुतिशिरोरत्नविराजित पदाम्बुजः ।
वेदान्ताम्बुजसूर्योयः तस्मै श्रीगुरवे नमः ‖ 6 ‖

चैतन्यः शाश्वतःशान्तो व्योमातीतो निरंजनः ।
बिन्दुनाद कलातीतः तस्मै श्रीगुरवे नमः ‖ 7 ‖

ग्न्यानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ‖ 8 ‖

अनेकजन्मसंप्राप्त कर्मबन्धविदाहिने ।
आत्मग्न्यानप्रदानेन तस्मै श्रीगुरवे नमः ‖ 9 ‖

शोषणं भवसिन्धोश्च ग्न्यापणं सारसंपदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ‖ 10 ‖

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वग्न्यानात्परं नास्ति तस्मै श्रीगुरवे नमः ‖ 11 ‖

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ‖ 12 ‖

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ‖ 13 ‖

tvameva maataa ca pitaa tvameva
tvameva bandhushca sakhaa tvameva |
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ‖ 14 ‖