View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī sarasvatī aśhṭottara śata nāma stotram
sarasvatī mahābhadrā mahāmāyā varapradā |
śrīpradā padmanilayā padmākśhī padmavaktragā ‖ 1 ‖
śivānujā pustakadhṛt GYānamudrā ramā parā |
kāmarūpā mahāvidyā mahāpātakanāśinī ‖ 2 ‖
mahāśrayā mālinī ca mahābhogā mahābhujā |
mahābhāgā mahotsāhā divyāṅgā suravanditā ‖ 3 ‖
mahākālī mahāpāśā mahākārā mahāṅkuśā |
sītā ca vimalā viśvā vidyunmālā ca vaiśhṇavī ‖ 4 ‖
candrikā candravadanā candralekhāvibhūśhitā |
sāvitrī surasā devī divyālaṅkārabhūśhitā ‖ 5 ‖
vāgdevī vasudhā tīvrā mahābhadrā mahābalā |
bhogadā bhāratī bhāmā govindā gomatī śivā ‖ 6 ‖
jaṭilā vindhyavāsā ca vindhyācalavirājitā |
caṇḍikā vaiśhṇavī brāhmī brahmaGYānaikasādhanā ‖ 7 ‖
saudāminī sudhāmūrtissubhadrā surapūjitā |
suvāsinī sunāsā ca vinidrā padmalocanā ‖ 8 ‖
vidyārūpā viśālākśhī brahmajāyā mahāphalā |
trayīmūrtī trikālaGYā triguṇā śāstrarūpiṇī ‖ 9 ‖
śumbhāsurapramathinī śubhadā ca sarvātmikā |
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ‖ 10 ‖
muṇḍakāya praharaṇā dhūmralocanamardanā |
sarvadevastutā saumyā surāsuranamaskṛtā ‖ 11 ‖
kālarātrī kalādhārā rūpa saubhāgyadāyinī |
vāgdevī ca varārohā vārāhī vārijāsanā ‖ 12 ‖
citrāmbarā citragandhā citramālyavibhūśhitā |
kāntā kāmapradā vandyā vidyādharā sūpūjitā ‖ 13 ‖
śvetāsanā nīlabhujā caturvargaphalapradā |
caturānanasāmrājyā raktamadhyā nirañjanā ‖ 14 ‖
haṃsāsanā nīlajaṅghā brahmaviśhṇuśivātmikā |
evaṃ sarasvatī devyā nāmnāmaśhṭottaraśatam ‖ 15 ‖
iti śrī sarasvatyaśhṭottaraśatanāmastotram sampūrṇam ‖