View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī sarasvatī aśhṭottara śata nāma stotram


sarasvatī mahābhadrā mahāmāyā varapradā |
śrīpradā padmanilayā padmākśhī padmavaktragā ‖ 1 ‖

śivānujā pustakadhṛt GYānamudrā ramā parā |
kāmarūpā mahāvidyā mahāpātakanāśinī ‖ 2 ‖

mahāśrayā mālinī ca mahābhogā mahābhujā |
mahābhāgā mahotsāhā divyāṅgā suravanditā ‖ 3 ‖

mahākālī mahāpāśā mahākārā mahāṅkuśā |
sītā ca vimalā viśvā vidyunmālā ca vaiśhṇavī ‖ 4 ‖

candrikā candravadanā candralekhāvibhūśhitā |
sāvitrī surasā devī divyālaṅkārabhūśhitā ‖ 5 ‖

vāgdevī vasudhā tīvrā mahābhadrā mahābalā |
bhogadā bhāratī bhāmā govindā gomatī śivā ‖ 6 ‖

jaṭilā vindhyavāsā ca vindhyācalavirājitā |
caṇḍikā vaiśhṇavī brāhmī brahmaGYānaikasādhanā ‖ 7 ‖

saudāminī sudhāmūrtissubhadrā surapūjitā |
suvāsinī sunāsā ca vinidrā padmalocanā ‖ 8 ‖

vidyārūpā viśālākśhī brahmajāyā mahāphalā |
trayīmūrtī trikālaGYā triguṇā śāstrarūpiṇī ‖ 9 ‖

śumbhāsurapramathinī śubhadā ca sarvātmikā |
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ‖ 10 ‖

muṇḍakāya praharaṇā dhūmralocanamardanā |
sarvadevastutā saumyā surāsuranamaskṛtā ‖ 11 ‖

kālarātrī kalādhārā rūpa saubhāgyadāyinī |
vāgdevī ca varārohā vārāhī vārijāsanā ‖ 12 ‖

citrāmbarā citragandhā citramālyavibhūśhitā |
kāntā kāmapradā vandyā vidyādharā sūpūjitā ‖ 13 ‖

śvetāsanā nīlabhujā caturvargaphalapradā |
caturānanasāmrājyā raktamadhyā nirañjanā ‖ 14 ‖

haṃsāsanā nīlajaṅghā brahmaviśhṇuśivātmikā |
evaṃ sarasvatī devyā nāmnāmaśhṭottaraśatam ‖ 15 ‖

iti śrī sarasvatyaśhṭottaraśatanāmastotram sampūrṇam ‖