View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

श्री सरस्वती अष्टोत्तर शत नाम स्तोत्रम्


सरस्वती महाभद्रा महामाया वरप्रदा |
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ‖ 1 ‖

शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा |
कामरूपा महाविद्या महापातकनाशिनी ‖ 2 ‖

महाश्रया मालिनी च महाभॊगा महाभुजा |
महाभागा महॊत्साहा दिव्याङ्गा सुरवन्दिता ‖ 3 ‖

महाकाली महापाशा महाकारा महाङ्कुशा |
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ‖ 4 ‖

चन्द्रिका चन्द्रवदना चन्द्रलॆखाविभूषिता |
सावित्री सुरसा दॆवी दिव्यालङ्कारभूषिता ‖ 5 ‖

वाग्दॆवी वसुधा तीव्रा महाभद्रा महाबला |
भॊगदा भारती भामा गॊविन्दा गॊमती शिवा ‖ 6 ‖

जटिला विन्ध्यवासा च विन्ध्याचलविराजिता |
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ‖ 7 ‖

सौदामिनी सुधामूर्तिस्सुभद्रा सुरपूजिता |
सुवासिनी सुनासा च विनिद्रा पद्मलॊचना ‖ 8 ‖

विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला |
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ‖ 9 ‖

शुम्भासुरप्रमथिनी शुभदा च सर्वात्मिका |
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ‖ 10 ‖

मुण्डकाय प्रहरणा धूम्रलॊचनमर्दना |
सर्वदॆवस्तुता सौम्या सुरासुरनमस्कृता ‖ 11 ‖

कालरात्री कलाधारा रूप सौभाग्यदायिनी |
वाग्दॆवी च वरारॊहा वाराही वारिजासना ‖ 12 ‖

चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता |
कान्ता कामप्रदा वन्द्या विद्याधरा सूपूजिता ‖ 13 ‖

श्वॆतासना नीलभुजा चतुर्वर्गफलप्रदा |
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ‖ 14 ‖

हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका |
ऎवं सरस्वती दॆव्या नाम्नामष्टॊत्तरशतम् ‖ 15 ‖

इति श्री सरस्वत्यष्टॊत्तरशतनामस्तॊत्रम् सम्पूर्णम् ‖