View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī mahā gaṇeśa pañcha ratnam
mudā karātta modakaṃ sadā vimukti sādhakaṃ |
kaḻādharāvataṃsakaṃ vilāsiloka rakśhakam |
anāyakaika nāyakaṃ vināśitebha daityakaṃ |
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ‖ 1 ‖
natetarāti bhīkaraṃ navoditārka bhāsvaraṃ |
namatsurāri nirjaraṃ natādhikāpadudḍharam |
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ |
maheśvaraṃ tamāśraye parātparaṃ nirantaram ‖ 2 ‖
samasta loka śaṅkaraṃ nirasta daitya kuñjaraṃ |
daretarodaraṃ varaṃ varebha vaktramakśharam |
kṛpākaraṃ kśhamākaraṃ mudākaraṃ yaśaskaraṃ |
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram ‖ 3 ‖
akiñchanārti mārjanaṃ chirantanokti bhājanaṃ |
purāri pūrva nandanaṃ surāri garva charvaṇam |
prapañcha nāśa bhīśhaṇaṃ dhanañjayādi bhūśhaṇaṃ |
kapola dānavāraṇaṃ bhaje purāṇa vāraṇam ‖ 4 ‖
nitānta kānti danta kānti manta kānti kātmajam |
achintya rūpamanta hīna mantarāya kṛntanam |
hṛdantare nirantaraṃ vasantameva yogināṃ |
tamekadantameva taṃ vichintayāmi santatam ‖ 5 ‖
mahāgaṇeśa pañcharatnamādareṇa yoanvahaṃ |
prajalpati prabhātake hṛdi smaran gaṇeśvaram |
arogatāmadośhatāṃ susāhitīṃ suputratāṃ |
samāhitāyu raśhṭabhūti mabhyupaiti soachirāt ‖