View this in:
श्री महा गणेश पंच रत्नम्
मुदा करात्त मोदकं सदा विमुक्ति साधकं ।
कळाधरावतंसकं विलासिलोक रक्षकम् ।
अनायकैक नायकं विनाशितेभ दैत्यकं ।
नताशुभाशु नाशकं नमामि तं विनायकम् ‖ 1 ‖
नतेतराति भीकरं नवोदितार्क भास्वरं ।
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ‖ 2 ‖
समस्त लोक शन्करं निरस्त दैत्य कुन्जरं ।
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ‖ 3 ‖
अकिन्चनार्ति मार्जनं चिरन्तनोक्ति भाजनं ।
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
प्रपन्च नाश भीषणं धनन्जयादि भूषणं ।
कपोल दानवारणं भजे पुराण वारणम् ‖ 4 ‖
nitaanta kaanti danta kaanti manta kaanti kaatmajam |
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ‖ 5 ‖
महागणेश पन्चरत्नमादरेण योऽन्वहं ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां ।
समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ‖