View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva sahasra nāma stotram
oṃ
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ ‖ 1 ‖
jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ |
hariścha hariṇākśaścha sarvabhūtaharaḥ prabhuḥ ‖ 2 ‖
pravṛttiścha nivṛttiścha niyataḥ śāśvato dhruvaḥ |
śmaśānachārī bhagavānaḥ khacharo gocharoardanaḥ ‖ 3 ‖
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |
unmattaveśhapracChannaḥ sarvalokaprajāpatiḥ ‖ 4 ‖
mahārūpo mahākāyo vṛśharūpo mahāyaśāḥ |
mahā''tmā sarvabhūtaścha virūpo vāmano manuḥ ‖ 5 ‖
lokapāloantarhitātmā prasādo hayagardabhiḥ |
pavitraścha mahāṃśchaiva niyamo niyamāśrayaḥ ‖ 6 ‖
sarvakarmā svayambhūśchādirādikaro nidhiḥ |
sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ ‖ 7 ‖
chandraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |
adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇoanaghaḥ ‖ 8 ‖
mahātapā ghora tapā'dīno dīnasādhakaḥ |
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ ‖ 9 ‖
yogī yojyo mahābījo mahāretā mahātapāḥ |
suvarṇaretāḥ sarvaghyaḥ subījo vṛśhavāhanaḥ ‖ 10 ‖
daśabāhustvanimiśho nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṃ śreśhṭho balavīroabalogaṇaḥ ‖ 11 ‖
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha |
pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ ‖ 12 ‖
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ |
aśanī śataghnī khaḍgī paṭṭiśī chāyudhī mahānaḥ ‖ 13 ‖
sruvahastaḥ surūpaścha tejastejaskaro nidhiḥ |
uśhṇiśhī cha suvaktraśchodagro vinatastathā ‖ 14 ‖
dīrghaścha harikeśaścha sutīrthaḥ kṛśhṇa eva cha |
sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ ‖ 15 ‖
ajaścha mṛgarūpaścha gandhadhārī kapardyapi |
urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ ‖ 16 ‖
trijaṭaiśchīravāsāścha rudraḥ senāpatirvibhuḥ |
ahaścharoatha naktaṃ cha tigmamanyuḥ suvarchasaḥ ‖ 17 ‖
gajahā daityahā loko lokadhātā guṇākaraḥ |
siṃhaśārdūlarūpaścha ārdracharmāmbarāvṛtaḥ ‖ 18 ‖
kālayogī mahānādaḥ sarvavāsaśchatuśhpathaḥ |
niśācharaḥ pretachārī bhūtachārī maheśvaraḥ ‖ 19 ‖
bahubhūto bahudhanaḥ sarvādhāroamito gatiḥ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ ‖ 20 ‖
ghoro mahātapāḥ pāśo nityo giri charo nabhaḥ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ ‖ 21 ‖
amarśhaṇo marśhaṇātmā yaghyahā kāmanāśanaḥ |
dakśayaghyāpahārī cha susaho madhyamastathā ‖ 22 ‖
tejoapahārī balahā muditoarthoajito varaḥ |
gambhīraghośho gambhīro gambhīra balavāhanaḥ ‖ 23 ‖
nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ |
sudīkśṇadaśanaśchaiva mahākāyo mahānanaḥ ‖ 24 ‖
viśhvakseno hariryaghyaḥ saṃyugāpīḍavāhanaḥ |
tīkśṇa tāpaścha haryaśvaḥ sahāyaḥ karmakālavitaḥ ‖ 25 ‖
viśhṇuprasādito yaghyaḥ samudro vaḍavāmukhaḥ |
hutāśanasahāyaścha praśāntātmā hutāśanaḥ ‖ 26 ‖
ugratejā mahātejā jayo vijayakālavitaḥ |
jyotiśhāmayanaṃ siddhiḥ sandhirvigraha eva cha ‖ 27 ‖
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ ‖ 28 ‖
nakśatravigraha vidhirguṇavṛddhirlayoagamaḥ |
prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ ‖ 29 ‖
vimochanaḥ suragaṇo hiraṇyakavachodbhavaḥ |
meḍhrajo balachārī cha mahāchārī stutastathā ‖ 30 ‖
sarvatūrya ninādī cha sarvavādyaparigrahaḥ |
vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ ‖ 31 ‖
tridaśastrikāladhṛkaḥ karma sarvabandhavimochanaḥ |
bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ ‖ 32 ‖
sāṅkhyaprasādo survāsāḥ sarvasādhuniśhevitaḥ |
praskandano vibhāgaśchātulyo yaghyabhāgavitaḥ ‖ 33 ‖
sarvāvāsaḥ sarvachārī durvāsā vāsavoamaraḥ |
hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ ‖ 34 ‖
lohitākśo mahā'kśaścha vijayākśo viśāradaḥ |
saṅgraho nigrahaḥ kartā sarpachīranivāsanaḥ ‖ 35 ‖
mukhyoamukhyaścha dehaścha deha ṛddhiḥ sarvakāmadaḥ |
sarvakāmaprasādaścha subalo balarūpadhṛkaḥ ‖ 36 ‖
sarvakāmavaraśchaiva sarvadaḥ sarvatomukhaḥ |
ākāśanidhirūpaścha nipātī uragaḥ khagaḥ ‖ 37 ‖
raudrarūpoṃ'śurādityo vasuraśmiḥ suvarchasī |
vasuvego mahāvego manovego niśācharaḥ ‖ 38 ‖
sarvāvāsī śriyāvāsī upadeśakaro haraḥ |
munirātma patirloke sambhojyaścha sahasradaḥ ‖ 39 ‖
pakśī cha pakśirūpī chātidīpto viśāmpatiḥ |
unmādo madanākāro arthārthakara romaśaḥ ‖ 40 ‖
vāmadevaścha vāmaścha prāgdakśiṇaścha vāmanaḥ |
siddhayogāpahārī cha siddhaḥ sarvārthasādhakaḥ ‖ 41 ‖
bhikśuścha bhikśurūpaścha viśhāṇī mṛduravyayaḥ |
mahāseno viśākhaścha śhaśhṭibhāgo gavāmpatiḥ ‖ 42 ‖
vajrahastaścha viśhkambhī chamūstambhanaiva cha |
ṛturṛtu karaḥ kālo madhurmadhukaroachalaḥ ‖ 43 ‖
vānaspatyo vājaseno nityamāśramapūjitaḥ |
brahmachārī lokachārī sarvachārī suchāravitaḥ ‖ 44 ‖
īśāna īśvaraḥ kālo niśāchārī pinākadhṛkaḥ |
nimittastho nimittaṃ cha nandirnandikaro hariḥ ‖ 45 ‖
nandīśvaraścha nandī cha nandano nandivardhanaḥ |
bhagasyākśi nihantā cha kālo brahmavidāṃvaraḥ ‖ 46 ‖
chaturmukho mahāliṅgaśchāruliṅgastathaiva cha |
liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ ‖ 47 ‖
bījādhyakśo bījakartā'dhyātmānugato balaḥ |
itihāsa karaḥ kalpo gautamoatha jaleśvaraḥ ‖ 48 ‖
dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ |
loka kartā paśu patirmahākartā mahauśhadhiḥ ‖ 49 ‖
akśaraṃ paramaṃ brahma balavānaḥ śakra eva cha |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ ‖ 50 ‖
bahuprasādaḥ svapano darpaṇoatha tvamitrajitaḥ |
vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ ‖ 51 ‖
mahāmeghanivāsī cha mahāghoro vaśīkaraḥ |
agnijvālo mahājvālo atidhūmro huto haviḥ ‖ 52 ‖
vṛśhaṇaḥ śaṅkaro nityo varchasvī dhūmaketanaḥ |
nīlastathā'ṅgalubdhaścha śobhano niravagrahaḥ ‖ 53 ‖
svastidaḥ svastibhāvaścha bhāgī bhāgakaro laghuḥ |
utsaṅgaścha mahāṅgaścha mahāgarbhaḥ paro yuvā ‖ 54 ‖
kṛśhṇavarṇaḥ suvarṇaśchendriyaḥ sarvadehināmaḥ |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ ‖ 55 ‖
mahāmūrdhā mahāmātro mahānetro digālayaḥ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ ‖ 56 ‖
mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ |
mahāvakśā mahorasko antarātmā mṛgālayaḥ ‖ 57 ‖
lambano lambitośhṭhaścha mahāmāyaḥ payonidhiḥ |
mahādanto mahādaṃśhṭro mahājihvo mahāmukhaḥ ‖ 58 ‖
mahānakho mahāromā mahākeśo mahājaṭaḥ |
asapatnaḥ prasādaścha pratyayo giri sādhanaḥ ‖ 59 ‖
snehanoasnehanaśchaivājitaścha mahāmuniḥ |
vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ ‖ 60 ‖
maṇḍalī merudhāmā cha devadānavadarpahā |
atharvaśīrśhaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ ‖ 61 ‖
yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā |
amoghārthaḥ prasādaśchābhigamyaḥ sudarśanaḥ ‖ 62 ‖
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇchanaḥ sthiraḥ |
nābhirnandikaro bhāvyaḥ puśhkarasthapatiḥ sthiraḥ ‖ 63 ‖
dvādaśastrāsanaśchādyo yaghyo yaghyasamāhitaḥ |
naktaṃ kaliścha kālaścha makaraḥ kālapūjitaḥ ‖ 64 ‖
sagaṇo gaṇa kāraścha bhūta bhāvana sārathiḥ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ ‖ 65 ‖
agaṇaśchaiva lopaścha mahā''tmā sarvapūjitaḥ |
śaṅkustriśaṅkuḥ sampannaḥ śuchirbhūtaniśhevitaḥ ‖ 66 ‖
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |
śākho viśākhastāmrośhṭho hyamujālaḥ suniśchayaḥ ‖ 67 ‖
kapiloakapilaḥ śūrāyuśchaiva paroaparaḥ |
gandharvo hyaditistārkśyaḥ suvighyeyaḥ susārathiḥ ‖ 68 ‖
paraśvadhāyudho devārtha kārī subāndhavaḥ |
tumbavīṇī mahākopordhvaretā jaleśayaḥ ‖ 69 ‖
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |
sarvāṅgarūpo māyāvī suhṛdo hyaniloanalaḥ ‖ 70 ‖
bandhano bandhakartā cha subandhanavimochanaḥ |
sayaghyāriḥ sakāmāriḥ mahādaṃśhṭro mahā''yudhaḥ ‖ 71 ‖
bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaroadhanaḥ |
amareśo mahādevo viśvadevaḥ surārihā ‖ 72 ‖
ahirbudhno nirṛtiścha chekitāno haristathā |
ajaikapāchcha kāpālī triśaṅkurajitaḥ śivaḥ ‖ 73 ‖
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |
dhātā śakraścha viśhṇuścha mitrastvaśhṭā dhruvo dharaḥ ‖ 74 ‖
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |
udagraścha vidhātā cha māndhātā bhūta bhāvanaḥ ‖ 75 ‖
ratitīrthaścha vāgmī cha sarvakāmaguṇāvahaḥ |
padmagarbho mahāgarbhaśchandravaktromanoramaḥ ‖ 76 ‖
balavāṃśchopaśāntaścha purāṇaḥ puṇyachajhṇchurī |
kurukartā kālarūpī kurubhūto maheśvaraḥ ‖ 77 ‖
sarvāśayo darbhaśāyī sarveśhāṃ prāṇināmpatiḥ |
devadevaḥ mukhoasaktaḥ sadasataḥ sarvaratnavitaḥ ‖ 78 ‖
kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ ‖ 79 ‖
vaṇijo vardhano vṛkśo nakulaśchandanaśChadaḥ |
sāragrīvo mahājatru ralolaścha mahauśhadhaḥ ‖ 80 ‖
siddhārthakārī siddhārthaśchando vyākaraṇottaraḥ |
siṃhanādaḥ siṃhadaṃśhṭraḥ siṃhagaḥ siṃhavāhanaḥ ‖ 81 ‖
prabhāvātmā jagatkālasthālo lokahitastaruḥ |
sāraṅgo navachakrāṅgaḥ ketumālī sabhāvanaḥ ‖ 82 ‖
bhūtālayo bhūtapatirahorātramaninditaḥ ‖ 83 ‖
vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ |
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ ‖ 84 ‖
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaścha yugādhipaḥ |
gopālirgopatirgrāmo gocharmavasano haraḥ ‖ 85 ‖
hiraṇyabāhuścha tathā guhāpālaḥ praveśināmaḥ |
pratiśhṭhāyī mahāharśho jitakāmo jitendriyaḥ ‖ 86 ‖
gāndhāraścha surālaścha tapaḥ karma ratirdhanuḥ |
mahāgīto mahānṛttohyapsarogaṇasevitaḥ ‖ 87 ‖
mahāketurdhanurdhāturnaika sānucharaśchalaḥ |
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ ‖ 88 ‖
toraṇastāraṇo vāyuḥ paridhāvati chaikataḥ |
saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ ‖ 89 ‖
nityātmasahāyaścha devāsurapatiḥ patiḥ |
yuktaścha yuktabāhuścha dvividhaścha suparvaṇaḥ ‖ 90 ‖
āśhāḍhaścha suśhāḍaścha dhruvo hari haṇo haraḥ |
vapurāvartamānebhyo vasuśreśhṭho mahāpathaḥ ‖ 91 ‖
śirohārī vimarśaścha sarvalakśaṇa bhūśhitaḥ |
akśaścha ratha yogī cha sarvayogī mahābalaḥ ‖ 92 ‖
samāmnāyoasamāmnāyastīrthadevo mahārathaḥ |
nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ ‖ 93 ‖
ratna prabhūto raktāṅgo mahā'rṇavanipānavitaḥ |
mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ ‖ 94 ‖
ārohaṇo nirohaścha śalahārī mahātapāḥ |
senākalpo mahākalpo yugāyuga karo hariḥ ‖ 95 ‖
yugarūpo mahārūpo pavano gahano nagaḥ |
nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyachalopamaḥ ‖ 96 ‖
bahumālo mahāmālaḥ sumālo bahulochanaḥ |
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ ‖ 97 ‖
vṛśhabho vṛśhabhāṅkāṅgo maṇi bilvo jaṭādharaḥ |
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ ‖ 98 ‖
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |
gandhamālī cha bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ ‖ 99 ‖
manthāno bahulo bāhuḥ sakalaḥ sarvalochanaḥ |
tarastālī karastālī ūrdhva saṃhanano vahaḥ ‖ 100 ‖
Chatraṃ sucChatro vikhyātaḥ sarvalokāśrayo mahānaḥ |
muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ ‖ 101 ‖
haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ |
sahasramūrdhā devendraḥ sarvadevamayo guruḥ ‖ 102 ‖
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ |
pavitraṃ trimadhurmantraḥ kaniśhṭhaḥ kṛśhṇapiṅgalaḥ ‖ 103 ‖
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ |
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ ‖ 104 ‖
gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ |
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ ‖ 105 ‖
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ |
chandanī padmamālā'g\{\}ryaḥ surabhyuttaraṇo naraḥ ‖ 106 ‖
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |
umāpatirumākānto jāhnavī dhṛgumādhavaḥ ‖ 107 ‖
varo varāho varado vareśaḥ sumahāsvanaḥ |
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ‖ 108 ‖
prītātmā prayatātmā cha saṃyatātmā pradhānadhṛkaḥ |
sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ ‖ 109 ‖
charācharātmā sūkśmātmā suvṛśho go vṛśheśvaraḥ |
sādhyarśhirvasurādityo vivasvānaḥ savitā'mṛtaḥ ‖ 110 ‖
vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ |
ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ ‖ 111 ‖
kalākāśhṭhā lavomātrā muhūrtoahaḥ kśapāḥ kśaṇāḥ |
viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ ‖ 112 ‖
sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ |
svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviśhṭapamaḥ ‖ 113 ‖
nirvāṇaṃ hlādanaṃ chaiva brahmalokaḥ parāgatiḥ |
devāsuravinirmātā devāsuraparāyaṇaḥ ‖ 114 ‖
devāsuragururdevo devāsuranamaskṛtaḥ |
devāsuramahāmātro devāsuragaṇāśrayaḥ ‖ 115 ‖
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |
devātidevo devarśhirdevāsuravarapradaḥ ‖ 116 ‖
devāsureśvarodevo devāsuramaheśvaraḥ |
sarvadevamayoachintyo devatā''tmā''tmasambhavaḥ ‖ 117 ‖
udbhidastrikramo vaidyo virajo virajoambaraḥ |
īḍyo hastī suravyāghro devasiṃho nararśhabhaḥ ‖ 118 ‖
vibudhāgravaraḥ śreśhṭhaḥ sarvadevottamottamaḥ |
prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ ‖ 119 ‖
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ ‖ 120 ‖
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |
lalāṭākśo viśvadeho hariṇo brahmavarchasaḥ ‖ 121 ‖
sthāvarāṇāmpatiśchaiva niyamendriyavardhanaḥ |
siddhārthaḥ sarvabhūtārthoachintyaḥ satyavrataḥ śuchiḥ ‖ 122 ‖
vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ |
vimukto muktatejāścha śrīmānaḥ śrīvardhano jagataḥ ‖ 123 ‖
śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ‖
iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram sampūrṇam ‖