View this in:
shiva sahasra naama stotram
oM
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ‖ 1 ‖
जटी चर्मी शिखण्डी च सर्वान्गः सर्वान्गः सर्वभावनः ।
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ‖ 2 ‖
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ‖ 3 ‖
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ‖ 4 ‖
महारूपो महाकायो वृषरूपो महायशाः ।
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ‖ 5 ‖
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ‖ 6 ‖
सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः ।
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ‖ 7 ‖
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ‖ 8 ‖
महातपा घोर तपाऽदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ‖ 9 ‖
योगी योज्यो महाबीजो महारेता महातपाः ।
सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ‖ 10 ‖
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ‖ 11 ‖
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
पवित्रं परमं मन्त्रः सर्वभाव करो हरः ‖ 12 ‖
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ‖ 13 ‖
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ‖ 14 ‖
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ‖ 15 ‖
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।
उर्ध्वरेतोर्ध्वलिन्ग उर्ध्वशायी नभस्तलः ‖ 16 ‖
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ‖ 17 ‖
गजहा दैत्यहा लोको लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ‖ 18 ‖
कालयोगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ‖ 19 ‖
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ‖ 20 ‖
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ‖ 21 ‖
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।
dakshayaghyaapahaaree cha susaho madhyamastathaa ‖ 22 ‖
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।
गंभीरघोषो गंभीरो गंभीर बलवाहनः ‖ 23 ‖
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुदीक्ष्णदशनश्चैव महाकायो महाननः ‖ 24 ‖
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।
तीक्ष्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ‖ 25 ‖
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ‖ 26 ‖
उग्रतेजा महातेजा जयो विजयकालवितः ।
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ‖ 27 ‖
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वैणवी पणवी ताली कालः कालकटंकटः ‖ 28 ‖
नक्षत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ‖ 29 ‖
विमोचनः सुरगणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ‖ 30 ‖
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपो बिलावासी हेममाली तरन्गवितः ‖ 31 ‖
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ।
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ‖ 32 ‖
सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ‖ 33 ‖
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।
हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ‖ 34 ‖
लोहिताक्षो महाऽक्षश्च विजयाक्षो विशारदः ।
सन्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ‖ 35 ‖
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ‖ 36 ‖
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ‖ 37 ‖
raudraroopoM.ashuraadityo वसुरश्मिः सुवर्चसी |
वसुवेगो महावेगो मनोवेगो निशाचरः ‖ 38 ‖
सर्वावासी श्रियावासी उपदेशकरो हरः ।
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ‖ 39 ‖
पक्षी च पक्षिरूपी चातिदीप्तो विशांपतिः ।
उन्मादो मदनाकारो अर्थार्थकर रोमशः ‖ 40 ‖
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ‖ 41 ‖
भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवांपतिः ‖ 42 ‖
वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च ।
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ‖ 43 ‖
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ‖ 44 ‖
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ‖ 45 ‖
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगस्याक्षि निहन्ता च कालो ब्रह्मविदांवरः ‖ 46 ‖
चतुर्मुखो महालिन्गश्चारुलिन्गस्तथैव च ।
लिन्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ‖ 47 ‖
बीजाध्यक्षो बीजकर्ताऽध्यात्मानुगतो बलः ।
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ‖ 48 ‖
दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः ।
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ‖ 49 ‖
अक्षरं परमं ब्रह्म बलवानः शक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ‖ 50 ‖
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ‖ 51 ‖
महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ‖ 52 ‖
वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः ।
नीलस्तथाऽन्गलुब्धश्च शोभनो निरवग्रहः ‖ 53 ‖
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सन्गश्च महान्गश्च महागर्भः परो युवा ‖ 54 ‖
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ।
महापादो महाहस्तो महाकायो महायशाः ‖ 55 ‖
महामूर्धा महामात्रो महानेत्रो दिगालयः ।
महादन्तो महाकर्णो महामेढ्रो महाहनुः ‖ 56 ‖
महानासो महाकंबुर्महाग्रीवः श्मशानधृकः ।
महावक्षा महोरस्को अन्तरात्मा मृगालयः ‖ 57 ‖
लंबनो लंबितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ‖ 58 ‖
महानखो महारोमा महाकेशो महाजटः ।
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ‖ 59 ‖
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।
वृक्षाकारो वृक्ष केतुरनलो वायुवाहनः ‖ 60 ‖
मण्डली मेरुधामा च देवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्षणः ‖ 61 ‖
यजुः पाद भुजो गुह्यः प्रकाशो जन्गमस्तथा ।
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ‖ 62 ‖
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ‖ 63 ‖
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ‖ 64 ‖
सगणो गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ‖ 65 ‖
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।
शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः ‖ 66 ‖
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ‖ 67 ‖
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविघ्येयः सुसारथिः ‖ 68 ‖
परश्वधायुधो देवार्थ कारी सुबान्धवः ।
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः ‖ 69 ‖
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वान्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ‖ 70 ‖
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ‖ 71 ‖
बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ‖ 72 ‖
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ‖ 73 ‖
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ‖ 74 ‖
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मान्धाता भूत भावनः ‖ 75 ‖
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ‖ 76 ‖
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ‖ 77 ‖
सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः ।
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ‖ 78 ‖
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ‖ 79 ‖
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रु रलोलश्च महौषधः ‖ 80 ‖
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ‖ 81 ‖
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारन्गो नवचक्रान्गः केतुमाली सभावनः ‖ 82 ‖
भूतालयो भूतपतिरहोरात्रमनिन्दितः ‖ 83 ‖
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ‖ 84 ‖
धृतिमानः मतिमानः दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ‖ 85 ‖
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ‖ 86 ‖
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतो महानृत्तोह्यप्सरोगणसेवितः ‖ 87 ‖
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवेदनीय आवेशः सर्वगन्धसुखावहः ‖ 88 ‖
तोरणस्तारणो वायुः परिधावति चैकतः ।
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ‖ 89 ‖
नित्यात्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ‖ 90 ‖
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ‖ 91 ‖
शिरोहारी विमर्शश्च सर्वलक्षण भूषितः ।
अक्षश्च रथ योगी च सर्वयोगी महाबलः ‖ 92 ‖
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ‖ 93 ‖
रत्न प्रभूतो रक्तान्गो महाऽर्णवनिपानवितः ।
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ‖ 94 ‖
आरोहणो निरोहश्च शलहारी महातपाः ।
सेनाकल्पो महाकल्पो युगायुग करो हरिः ‖ 95 ‖
युगरूपो महारूपो पवनो गहनो नगः ।
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ‖ 96 ‖
बहुमालो महामालः सुमालो बहुलोचनः ।
विस्तारो लवणः कूपः कुसुमः सफलोदयः ‖ 97 ‖
वृषभो वृषभांकान्गो मणि बिल्वो जटाधरः ।
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ‖ 98 ‖
निवेदनः सुधाजातः सुगन्धारो महाधनुः ।
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ‖ 99 ‖
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ‖ 100 ‖
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ‖ 101 ‖
हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ‖ 102 ‖
सहस्रबाहुः सर्वान्गः शरण्यः सर्वलोककृतः ।
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिन्गलः ‖ 103 ‖
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ‖ 104 ‖
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ‖ 105 ‖
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ‖ 106 ‖
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ‖ 107 ‖
वरो वराहो वरदो वरेशः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिन्गलः ‖ 108 ‖
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्ष्यो धर्मसाधारणो वरः ‖ 109 ‖
चराचरात्मा सूक्ष्मात्मा सुवृषो गो वृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ‖ 110 ‖
व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः ।
ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ‖ 111 ‖
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिन्गमाद्यस्त्वनिन्दितः ‖ 112 ‖
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपमः ‖ 113 ‖
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ‖ 114 ‖
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ‖ 115 ‖
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ‖ 116 ‖
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसंभवः ‖ 117 ‖
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः ।
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ‖ 118 ‖
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ‖ 119 ‖
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।
शृन्गी शृन्गप्रियो बभ्रू राजराजो निरामयः ‖ 120 ‖
अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ‖ 121 ‖
स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ‖ 122 ‖
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ‖ 123 ‖
श्रीमानः श्रीवर्धनो जगतः ओं नम इति ‖
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ‖