View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva aśhṭottara śata nāma stotram
śivo maheśvaraśśambhuḥ pinākī śaśiśekharaḥ
vāmadevo virūpākśhaḥ kapardī nīlalohitaḥ ‖ 1 ‖
śaṅkaraśśūlapāṇiścha khaṭvāṅgī viśhṇuvallabhaḥ
śipiviśhṭombikānāthaḥ śrīkaṇṭho bhaktavatsalaḥ ‖ 2 ‖
bhavaśśarvastrilokeśaḥ śitikaṇṭhaḥ śivapriyaḥ
ugraḥ kapālī kāmārī andhakāsurasūdanaḥ ‖ 3 ‖
gaṅgādharo lalāṭākśhaḥ kālakālaḥ kṛpānidhiḥ
bhīmaḥ paraśuhastaścha mṛgapāṇirjaṭādharaḥ ‖ 4 ‖
kailāsavāsī kavachī kaṭhorastripurāntakaḥ
vṛśhāṅko vṛśhabhārūḍho bhasmoddhūḻitavigrahaḥ ‖ 5 ‖
sāmapriyassvaramayastrayīmūrtiranīśvaraḥ
sarvaGYaḥ paramātmā cha somasūryāgnilochanaḥ ‖ 6 ‖
haviryaGYamayassomaḥ pañchavaktrassadāśivaḥ
viśveśvaro vīrabhadro gaṇanāthaḥ prajāpatiḥ ‖ 7 ‖
hiraṇyaretaḥ durdharśhaḥ girīśo giriśonaghaḥ
bhujaṅgabhūśhaṇo bhargo giridhanvī giripriyaḥ ‖ 8 ‖
kṛttivāsaḥ purārātirbhagavān pramathādhipaḥ
mṛtyuñjayassūkśhmatanurjagadvyāpī jagadguruḥ ‖ 9 ‖
vyomakeśo mahāsenajanakaśchāruvikramaḥ
rudro bhūtapatiḥ sthāṇurahirbhudhno digambaraḥ ‖ 10 ‖
aśhṭamūrtiranekātmā sāttvikaśśuddhavigrahaḥ
śāśvataḥ khaṇḍaparaśurajaḥ pāśavimochakaḥ ‖ 11 ‖
mṛḍaḥ paśupatirdevo mahādevoavyayo hariḥ
pūśhadantabhidavyagro dakśhādhvaraharo haraḥ ‖ 12 ‖
bhaganetrabhidavyakto sahasrākśhassahasrapāt
apavargapradoanantastārakaḥ parameśvaraḥ ‖ 13 ‖
evaṃ śrī śambhudevasya nāmnāmaśhṭottaraṃśatam ‖