View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva aśhṭottara śata nāma stotram

śivo maheśvaraśśambhuḥ pinākī śaśiśekharaḥ
vāmadevo virūpākśhaḥ kapardī nīlalohitaḥ ‖ 1 ‖

śaṅkaraśśūlapāṇiścha khaṭvāṅgī viśhṇuvallabhaḥ
śipiviśhṭombikānāthaḥ śrīkaṇṭho bhaktavatsalaḥ ‖ 2 ‖

bhavaśśarvastrilokeśaḥ śitikaṇṭhaḥ śivapriyaḥ
ugraḥ kapālī kāmārī andhakāsurasūdanaḥ ‖ 3 ‖

gaṅgādharo lalāṭākśhaḥ kālakālaḥ kṛpānidhiḥ
bhīmaḥ paraśuhastaścha mṛgapāṇirjaṭādharaḥ ‖ 4 ‖

kailāsavāsī kavachī kaṭhorastripurāntakaḥ
vṛśhāṅko vṛśhabhārūḍho bhasmoddhūḻitavigrahaḥ ‖ 5 ‖

sāmapriyassvaramayastrayīmūrtiranīśvaraḥ
sarvaGYaḥ paramātmā cha somasūryāgnilochanaḥ ‖ 6 ‖

haviryaGYamayassomaḥ pañchavaktrassadāśivaḥ
viśveśvaro vīrabhadro gaṇanāthaḥ prajāpatiḥ ‖ 7 ‖

hiraṇyaretaḥ durdharśhaḥ girīśo giriśonaghaḥ
bhujaṅgabhūśhaṇo bhargo giridhanvī giripriyaḥ ‖ 8 ‖

kṛttivāsaḥ purārātirbhagavān pramathādhipaḥ
mṛtyuñjayassūkśhmatanurjagadvyāpī jagadguruḥ ‖ 9 ‖

vyomakeśo mahāsenajanakaśchāruvikramaḥ
rudro bhūtapatiḥ sthāṇurahirbhudhno digambaraḥ ‖ 10 ‖

aśhṭamūrtiranekātmā sāttvikaśśuddhavigrahaḥ
śāśvataḥ khaṇḍaparaśurajaḥ pāśavimochakaḥ ‖ 11 ‖

mṛḍaḥ paśupatirdevo mahādevoavyayo hariḥ
pūśhadantabhidavyagro dakśhādhvaraharo haraḥ ‖ 12 ‖

bhaganetrabhidavyakto sahasrākśhassahasrapāt
apavargapradoanantastārakaḥ parameśvaraḥ ‖ 13 ‖

evaṃ śrī śambhudevasya nāmnāmaśhṭottaraṃśatam ‖