View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śani vajrapañjara kavacham

nīlāmbaro nīlavapuḥ kirīṭī
gṛdhrasthitāstrakaro dhanuśhmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ‖

brahmā uvāca |

śṛṇudhvaṃ ṛśhayaḥ sarve śani pīḍāharaṃ mahat |
kavacaṃ śanirājasya saurairidamanuttamaṃ ‖

kavacaṃ devatāvāsaṃ vajra pañjara saṃṅgakam |
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ‖

atha śrī śani vajra pañjara kavacam |

oṃ śrī śanaiścaraḥ pātu bhālaṃ me sūryanandanaḥ |
netre Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ‖ 1 ‖

nāsāṃ vaivasvataḥ pātu mukhaṃ me bhāskaraḥ sadā |
snigdhakaṇṭhaśca me kaṇṭhaṃ bhujau pātu mahābhujaḥ ‖ 2 ‖

skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakśhaḥ pātu yamabhrātā kukśhiṃ pātvasitastathā ‖ 3 ‖

nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā |
ūrū mamāntakaḥ pātu yamo jānuyugaṃ tathā ‖ 4 ‖

pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ |
aṅgopāṅgāni sarvāṇi rakśhen me sūryanandanaḥ ‖ 5 ‖

phalaśrutiḥ

ityetatkavacam divyaṃ paṭhetsūryasutasya yaḥ |
na tasya jāyate pīḍā prīto bhavati sūryajaḥ ‖

vyayajanmadvitīyastho mṛtyusthānagatopivā |
kalatrastho gatovāpi suprītastu sadā śaniḥ ‖

aśhṭamastho sūryasute vyaye janmadvitīyage |
kavacaṃ paṭhate nityaṃ na pīḍā jāyate kvacit ‖

ityetatkavacaṃ divyaṃ saureryannirmitaṃ purā |
dvādaśāśhṭamajanmasthadośhānnāśayate sadā |
janmalagnasthitān dośhān sarvānnāśayate prabhuḥ ‖

iti śrī brahmāṇḍapurāṇe brahmanāradasaṃvāde śanivajrapañjara kavacaṃ sampūrṇam ‖