View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śani vajrapañjara kavacham
nīlāmbaro nīlavapuḥ kirīṭī
gṛdhrasthitāstrakaro dhanuśhmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mamasyādvaradaḥ praśāntaḥ ‖
brahmā uvāca |
śṛṇudhvaṃ ṛśhayaḥ sarve śani pīḍāharaṃ mahat |
kavacaṃ śanirājasya saurairidamanuttamaṃ ‖
kavacaṃ devatāvāsaṃ vajra pañjara saṃṅgakam |
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ‖
atha śrī śani vajra pañjara kavacam |
oṃ śrī śanaiścaraḥ pātu bhālaṃ me sūryanandanaḥ |
netre Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ‖ 1 ‖
nāsāṃ vaivasvataḥ pātu mukhaṃ me bhāskaraḥ sadā |
snigdhakaṇṭhaśca me kaṇṭhaṃ bhujau pātu mahābhujaḥ ‖ 2 ‖
skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakśhaḥ pātu yamabhrātā kukśhiṃ pātvasitastathā ‖ 3 ‖
nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā |
ūrū mamāntakaḥ pātu yamo jānuyugaṃ tathā ‖ 4 ‖
pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ |
aṅgopāṅgāni sarvāṇi rakśhen me sūryanandanaḥ ‖ 5 ‖
phalaśrutiḥ
ityetatkavacam divyaṃ paṭhetsūryasutasya yaḥ |
na tasya jāyate pīḍā prīto bhavati sūryajaḥ ‖
vyayajanmadvitīyastho mṛtyusthānagatopivā |
kalatrastho gatovāpi suprītastu sadā śaniḥ ‖
aśhṭamastho sūryasute vyaye janmadvitīyage |
kavacaṃ paṭhate nityaṃ na pīḍā jāyate kvacit ‖
ityetatkavacaṃ divyaṃ saureryannirmitaṃ purā |
dvādaśāśhṭamajanmasthadośhānnāśayate sadā |
janmalagnasthitān dośhān sarvānnāśayate prabhuḥ ‖
iti śrī brahmāṇḍapurāṇe brahmanāradasaṃvāde śanivajrapañjara kavacaṃ sampūrṇam ‖