View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

nitya pārāyaṇa ślokāḥ

prabhāta ślokaṃ
karāgre vasate lakśhmīḥ karamadhye sarasvatī |
karamūle sthitā gaurī prabhāte karadarśanam ‖

prabhāta bhūmi ślokaṃ
samudra vasane devī parvata stana maṇḍale |
viśhṇupatni namastubhyaṃ, pādasparśaṃ kśhamasvame ‖

sūryodaya ślokaṃ
brahmasvarūpa mudaye madhyāhnetu maheśvaram |
sāhaṃ dhyāyetsadā viśhṇuṃ trimūrtiñca divākaram ‖

snāna ślokaṃ
gaṅge cha yamune chaiva godāvarī sarasvatī
narmade sindhu kāverī jalesmin sannidhiṃ kuru ‖

bhasma dhāraṇa ślokaṃ
śrīkaraṃ cha pavitraṃ cha śoka nivāraṇam |
loke vaśīkaraṃ puṃsāṃ bhasmaṃ tryailokya pāvanam ‖

bhojana pūrva ślokaṃ
brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam |
brahmaiva tena gantavyaṃ brahma karma samādhinaḥ ‖

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deha-māśritaḥ |
prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ‖

tvadīyaṃ vastu govinda tubhyameva samarpaye |
gṛhāṇa sumukho bhūtvā prasīda parameśvara ‖

bhojanānantara ślokaṃ
agastyaṃ vainateyaṃ cha śamīṃ cha baḍabālanam |
āhāra pariṇāmārthaṃ smarāmi cha vṛkodaram ‖

sandhyā dīpa darśana ślokaṃ
dīpaṃ jyoti parabrahma dīpaṃ sarvatamopahaṃ |
dīpena sādhyate sarvaṃ sandhyā dīpaṃ namoastute ‖

nidrā ślokaṃ
rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaraṃ |
śayane yaḥ smarennityam dusvapna-stasyanaśyati ‖

kārya prārambha ślokaṃ
vakratuṇḍa mahākāya sūryakoṭi samaprabhaḥ |
nirvighnaṃ kuru me deva sarva kāryeśhu sarvadā ‖

gāyatri mantraṃ
oṃ bhūrbhuvassuvaḥ | tathsa'viturvare''ṇyaṃ |
bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖

hanuma stotraṃ
manojavaṃ māruta tulyavegaṃ jitendriyaṃ buddhimatāṃ variśhṭaṃ |
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ‖

buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marogatā |
ajāḍyaṃ vākpaṭutvaṃ cha hanumat-smaraṇād-bhavet ‖

śrīrāma stotraṃ
śrī rāma rāma rāmetī rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane

gaṇeśa stotraṃ
śuklāṃ baradharaṃ viśhṇuṃ śaśivarṇam chaturbhujaṃ |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ‖
agajānana padmārkaṃ gajānana maharniśam |
anekadantaṃ bhaktānā-mekadanta-mupāsmahe ‖

śiva stotraṃ
trya'mbakaṃ yajāmahe sugandhiṃ pu'śhṭivardha'naṃ |
u
rvārukami'va bandha'nān-mṛtyo'r-mukśhīya mā'mṛtā''t ‖

guru ślokaṃ
gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ |
guruḥ sākśhāt parabrahmā tasmai śrī gurave namaḥ ‖

sarasvatī ślokaṃ
sarasvatī namastubhyaṃ varade kāmarūpiṇī |
vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖

yā kundendu tuśhāra hāra dhavaḻā, yā śubhra vastrāvṛtā |
yā vīṇā varadaṇḍa maṇḍita karā, yā śveta padmāsanā |
yā brahmāchyuta śaṅkara prabhṛtibhir-devaiḥ sadā pūjitā |
sā mām pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā |

lakśhmī ślokaṃ
lakśhmīṃ kśhīrasamudra rāja tanayāṃ śrīraṅga dhāmeśvarīṃ |
dāsībhūta samasta deva vanitāṃ lokaika dīpāṅkurām |
śrīmanmandha kaṭākśha labdha vibhava brahmendra gaṅgādharāṃ |
tvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām ‖

veṅkaṭeśvara ślokaṃ
śriyaḥ kāntāya kaḻyāṇanidhaye nidhayearthinām |
śrī veṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖

devī ślokaṃ
sarva maṅgala māṅgalye śive sarvārtha sādhike |
śaraṇye tryambake devi nārāyaṇi namostute ‖

dakśhiṇāmūrti ślokaṃ
gurave sarvalokānāṃ bhiśhaje bhavarogiṇāṃ |
nidhaye sarvavidyānāṃ dakśhiṇāmūrtaye namaḥ ‖

aparādha kśhamāpaṇa stotraṃ
aparādha sahasrāṇi, kriyanteaharniśaṃ mayā |
dāsoaya miti māṃ matvā, kśhamasva parameśvara ‖

karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihita mavihitaṃ vā sarvametat kśhamasva
śiva śiva karuṇābdhe śrī mahādeva śambho ‖

kāyena vāchā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖

bauddha prārthana
buddhaṃ śaraṇaṃ gacChāmi
dharmaṃ śaraṇaṃ gacChāmi
saṅghaṃ śaraṇaṃ gacChāmi

śānti mantraṃ
asatomā sadgamayā |
tamasomā jyotirgamayā |
mṛtyormā amṛtaṅgamayā |
oṃ śāntiḥ śāntiḥ śāntiḥ

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavet ‖

oṃ saha nā'vavatu | sa nau' bhunaktu | saha rya'ṃ karavāvahai |
te
jasvivadhī'tamastu mā vi'dviśhāvahai'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

viśeśha mantrāḥ
pañchākśhari - oṃ namaśśivāya
aśhṭākśhari - om namo nārāyaṇāya
dvādaśākśhari - oṃ namo bhagavate vāsudevāya