View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nitya pārāyaṇa ślokāḥ
prabhāta ślokaṃ
karāgre vasate lakśhmīḥ karamadhye sarasvatī |
karamūle sthitā gaurī prabhāte karadarśanam ‖
prabhāta bhūmi ślokaṃ
samudra vasane devī parvata stana maṇḍale |
viśhṇupatni namastubhyaṃ, pādasparśaṃ kśhamasvame ‖
sūryodaya ślokaṃ
brahmasvarūpa mudaye madhyāhnetu maheśvaram |
sāhaṃ dhyāyetsadā viśhṇuṃ trimūrtiñca divākaram ‖
snāna ślokaṃ
gaṅge cha yamune chaiva godāvarī sarasvatī
narmade sindhu kāverī jalesmin sannidhiṃ kuru ‖
bhasma dhāraṇa ślokaṃ
śrīkaraṃ cha pavitraṃ cha śoka nivāraṇam |
loke vaśīkaraṃ puṃsāṃ bhasmaṃ tryailokya pāvanam ‖
bhojana pūrva ślokaṃ
brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam |
brahmaiva tena gantavyaṃ brahma karma samādhinaḥ ‖
ahaṃ vaiśvānaro bhūtvā prāṇināṃ deha-māśritaḥ |
prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ‖
tvadīyaṃ vastu govinda tubhyameva samarpaye |
gṛhāṇa sumukho bhūtvā prasīda parameśvara ‖
bhojanānantara ślokaṃ
agastyaṃ vainateyaṃ cha śamīṃ cha baḍabālanam |
āhāra pariṇāmārthaṃ smarāmi cha vṛkodaram ‖
sandhyā dīpa darśana ślokaṃ
dīpaṃ jyoti parabrahma dīpaṃ sarvatamopahaṃ |
dīpena sādhyate sarvaṃ sandhyā dīpaṃ namoastute ‖
nidrā ślokaṃ
rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaraṃ |
śayane yaḥ smarennityam dusvapna-stasyanaśyati ‖
kārya prārambha ślokaṃ
vakratuṇḍa mahākāya sūryakoṭi samaprabhaḥ |
nirvighnaṃ kuru me deva sarva kāryeśhu sarvadā ‖
gāyatri mantraṃ
oṃ bhūrbhuvassuvaḥ | tathsa'viturvare''ṇyaṃ |
bhargo' devasya' dhīmahi | dhiyo yo na'ḥ prachodayā''t ‖
hanuma stotraṃ
manojavaṃ māruta tulyavegaṃ jitendriyaṃ buddhimatāṃ variśhṭaṃ |
vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ‖
buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marogatā |
ajāḍyaṃ vākpaṭutvaṃ cha hanumat-smaraṇād-bhavet ‖
śrīrāma stotraṃ
śrī rāma rāma rāmetī rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane
gaṇeśa stotraṃ
śuklāṃ baradharaṃ viśhṇuṃ śaśivarṇam chaturbhujaṃ |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ‖
agajānana padmārkaṃ gajānana maharniśam |
anekadantaṃ bhaktānā-mekadanta-mupāsmahe ‖
śiva stotraṃ
trya'mbakaṃ yajāmahe sugandhiṃ pu'śhṭivardha'naṃ |
urvārukami'va bandha'nān-mṛtyo'r-mukśhīya mā'mṛtā''t ‖
guru ślokaṃ
gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ |
guruḥ sākśhāt parabrahmā tasmai śrī gurave namaḥ ‖
sarasvatī ślokaṃ
sarasvatī namastubhyaṃ varade kāmarūpiṇī |
vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖
yā kundendu tuśhāra hāra dhavaḻā, yā śubhra vastrāvṛtā |
yā vīṇā varadaṇḍa maṇḍita karā, yā śveta padmāsanā |
yā brahmāchyuta śaṅkara prabhṛtibhir-devaiḥ sadā pūjitā |
sā mām pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā |
lakśhmī ślokaṃ
lakśhmīṃ kśhīrasamudra rāja tanayāṃ śrīraṅga dhāmeśvarīṃ |
dāsībhūta samasta deva vanitāṃ lokaika dīpāṅkurām |
śrīmanmandha kaṭākśha labdha vibhava brahmendra gaṅgādharāṃ |
tvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām ‖
veṅkaṭeśvara ślokaṃ
śriyaḥ kāntāya kaḻyāṇanidhaye nidhayearthinām |
śrī veṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖
devī ślokaṃ
sarva maṅgala māṅgalye śive sarvārtha sādhike |
śaraṇye tryambake devi nārāyaṇi namostute ‖
dakśhiṇāmūrti ślokaṃ
gurave sarvalokānāṃ bhiśhaje bhavarogiṇāṃ |
nidhaye sarvavidyānāṃ dakśhiṇāmūrtaye namaḥ ‖
aparādha kśhamāpaṇa stotraṃ
aparādha sahasrāṇi, kriyanteaharniśaṃ mayā |
dāsoaya miti māṃ matvā, kśhamasva parameśvara ‖
karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham |
vihita mavihitaṃ vā sarvametat kśhamasva
śiva śiva karuṇābdhe śrī mahādeva śambho ‖
kāyena vāchā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖
bauddha prārthana
buddhaṃ śaraṇaṃ gacChāmi
dharmaṃ śaraṇaṃ gacChāmi
saṅghaṃ śaraṇaṃ gacChāmi
śānti mantraṃ
asatomā sadgamayā |
tamasomā jyotirgamayā |
mṛtyormā amṛtaṅgamayā |
oṃ śāntiḥ śāntiḥ śāntiḥ
sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavet ‖
oṃ saha nā'vavatu | sa nau' bhunaktu | saha vīrya'ṃ karavāvahai |
tejasvināvadhī'tamastu mā vi'dviśhāvahai'' ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
viśeśha mantrāḥ
pañchākśhari - oṃ namaśśivāya
aśhṭākśhari - om namo nārāyaṇāya
dvādaśākśhari - oṃ namo bhagavate vāsudevāya