View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

नित्य पारायण श्लोकाः

प्रभात श्लोकं
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
karamoole sthitaa gauree prabhaate karadarshanam ‖

प्रभात भूमि श्लोकं
समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ‖

सूर्योदय श्लोकं
brahmasvaroopa mudaye madhyaahnetu maheshvaram |
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिंच दिवाकरम् ‖

स्नान श्लोकं
गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ‖

भस्म धारण श्लोकं
श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ‖

भोजन पूर्व श्लोकं
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ‖

अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ‖

त्वदीयं वस्तु गोविंद तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ‖

भोजनानंतर श्लोकं
अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ‖

संध्या दीप दर्शन श्लोकं
दीपं ज्योति परब्रह्म दीपं सर्वतमोपहं ।
दीपेन साध्यते सर्वं संध्या दीपं नमोऽस्तुते ‖

निद्रा श्लोकं
रामं स्कंधं हनुमन्तं वैनतेयं वृकोदरं ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ‖

कार्य प्रारंभ श्लोकं
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ‖

गायत्रि मंत्रं
ओं भूर्भुवस्सुवः | tathsa'viturvare''NyaM |
bhargo' devasya' dheemahi | dhiyo yo na'H prachodayaa''t ‖

हनुम स्तोत्रं
मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टं ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ‖

बुद्धिर्बलं yash.odhairyaM निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ‖

श्रीराम स्तोत्रं
shree raama raama raametee rame raame manorame
सहस्रनाम तत्तुल्यं राम नाम वरानने

गणेश स्तोत्रं
शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ‖
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदंतं भक्ताना-मेकदंत-मुपास्महे ‖

शिव स्तोत्रं
trya'MbakaM यजामहे सुगन्धिं pu'shhTivardha'naM |
u
rvaarukami'va baMdha'naan-मृत्योऽर्-मुक्षीय माऽमृताऽऽत् ‖

गुरु श्लोकं
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ‖

सरस्वती श्लोकं
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ‖

या कुंदेंदु तुषार हार धवळा, या शुभ्र वस्त्रावृता ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।

लक्ष्मी श्लोकं
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीं ।
दासीभूत समस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधरां ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ‖

वेंकटेश्वर श्लोकं
श्रियः कांताय कळ्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकट निवासाय श्रीनिवासाय मंगळम् ‖

देवी श्लोकं
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ‖

दक्षिणामूर्ति श्लोकं
गुरवे सर्वलोकानां भिषजे भवरोगिणां ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ‖

अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियंतेऽहर्निशं मया ।
दासोऽय मिति मां मत्वा, क्षमस्व परमेश्वर ‖

करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शंभो ‖

कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ‖

बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
संघं शरणं गच्छामि

शांति मंत्रं
asatomaa sadgamayaa |
tamasomaa jyotirgamayaa |
मृत्योर्मा अमृतंगमया ।
ओं शांतिः शांतिः शांतिः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ‖

oM saha naa'vavatu | sa nau' bhunaktu | saha veerya'M karavaavahai |
te
jasvinaavadhee'tamastu maa vi'dvishhaavahai'' ‖
ओं शांतिः शांतिः shaaMti'H ‖

विशेष मंत्राः
पंचाक्षरि - ओं नमश्शिवाय
अष्टाक्षरि - ओम् नमो नारायणाय
dvaadashaakshhari - oM namo bhagavate vaasudevaaya