View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

निर्वाण षट्कम्

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं

मनो बुध्यहंकार चित्तानि नाहं
न च श्रोत्र जिह्वा न च घ्राणनेत्रं |
न च व्योम भूमिर्-न तेजो न वायुः
चिदानंद रूपः शिवोहं शिवोहं ‖ 1 ‖

अहं प्राण संज्ञो न वैपंच वायुः
न वा सप्तधातुर्-न वा पंच कोशाः |
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानंद रूपः शिवोहं शिवोहं ‖ 2 ‖

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः |
न धर्मो न चार्धो न कामो न मोक्षः
चिदानंद रूपः शिवोहं शिवोहं ‖ 3 ‖

न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्धं न वेदा न यज्ञः |
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंद रूपः शिवोहं शिवोहं ‖ 4 ‖

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेंद्रियाणाम् |
न वा बंधनं नैव मुक्ति न बंधः |
चिदानंद रूपः शिवोहं शिवोहं ‖ 5 ‖

न मृत्युर्-न शंका न मे जाति भेदः
पिता नैव मे नैव माता न जन्म |
न बंधुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानंद रूपः शिवोहं शिवोहं ‖ 6 ‖

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं